< ဂါလာတိနး 3 >

1 ဟေ နိရ္ဗ္ဗောဓာ ဂါလာတိလောကား, ယုၐ္မာကံ မဓျေ ကြုၑေ ဟတ ဣဝ ယီၑုး ခြီၐ္ဋော ယုၐ္မာကံ သမက္ၐံ ပြကာၑိတ အာသီတ် အတော ယူယံ ယထာ သတျံ ဝါကျံ န ဂၖဟ္လီထ တထာ ကေနာမုဟျတ?
he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?
2 အဟံ ယုၐ္မတ္တး ကထာမေကာံ ဇိဇ္ဉာသေ ယူယမ် အာတ္မာနံ ကေနာလဘဓွံ? ဝျဝသ္ထာပါလနေန ကိံ ဝါ ဝိၑွာသဝါကျသျ ၑြဝဏေန?
ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?
3 ယူယံ ကိမ် ဤဒၖဂ် အဗောဓာ ယဒ် အာတ္မနာ ကရ္မ္မာရဘျ ၑရီရေဏ တတ် သာဓယိတုံ ယတဓွေ?
yūyaṁ kim īdṛg abodhā yad ātmanā karmmārabhya śarīreṇa tat sādhayituṁ yatadhve?
4 တရှိ ယုၐ္မာကံ ဂုရုတရော ဒုးခဘောဂး ကိံ နိၐ္ဖလော ဘဝိၐျတိ? ကုဖလယုက္တော ဝါ ကိံ ဘဝိၐျတိ?
tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?
5 ယော ယုၐ္မဘျမ် အာတ္မာနံ ဒတ္တဝါန် ယုၐ္မန္မဓျ အာၑ္စရျျာဏိ ကရ္မ္မာဏိ စ သာဓိတဝါန် သ ကိံ ဝျဝသ္ထာပါလနေန ဝိၑွာသဝါကျသျ ၑြဝဏေန ဝါ တတ် ကၖတဝါန်?
yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?
6 လိခိတမာသ္တေ, ဣဗြာဟီမ ဤၑွရေ ဝျၑွသီတ် သ စ ဝိၑွာသသ္တသ္မဲ ပုဏျာရ္ထံ ဂဏိတော ဗဘူဝ,
likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,
7 အတော ယေ ဝိၑွာသာၑြိတာသ္တ ဧဝေဗြာဟီမး သန္တာနာ ဣတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတာံ၊
ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
8 ဤၑွရော ဘိန္နဇာတီယာန် ဝိၑွာသေန သပုဏျီကရိၐျတီတိ ပူရွွံ ဇ္ဉာတွာ ၑာသ္တြဒါတာ ပူရွွမ် ဣဗြာဟီမံ သုသံဝါဒံ ၑြာဝယန ဇဂါဒ, တွတ္တော ဘိန္နဇာတီယား သရွွ အာၑိၐံ ပြာပ္သျန္တီတိ၊
īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
9 အတော ယေ ဝိၑွာသာၑြိတာသ္တေ ဝိၑွာသိနေဗြာဟီမာ သာရ္ဒ္ဓမ် အာၑိၐံ လဘန္တေ၊
ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|
10 ယာဝန္တော လောကာ ဝျဝသ္ထာယား ကရ္မ္မဏျာၑြယန္တိ တေ သရွွေ ၑာပါဓီနာ ဘဝန္တိ ယတော လိခိတမာသ္တေ, ယထာ, "ယး ကၑ္စိဒ် ဧတသျ ဝျဝသ္ထာဂြန္ထသျ သရွွဝါကျာနိ နိၑ္စိဒြံ န ပါလယတိ သ ၑပ္တ ဣတိ၊ "
yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
11 ဤၑွရသျ သာက္ၐာတ် ကော'ပိ ဝျဝသ္ထယာ သပုဏျော န ဘဝတိ တဒ ဝျက္တံ ယတး "ပုဏျဝါန် မာနဝေါ ဝိၑွာသေန ဇီဝိၐျတီတိ" ၑာသ္တြီယံ ဝစး၊
īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|
12 ဝျဝသ္ထာ တု ဝိၑွာသသမ္ဗန္ဓိနီ န ဘဝတိ ကိန္တွေတာနိ ယး ပါလယိၐျတိ သ ဧဝ တဲ ရ္ဇီဝိၐျတီတိနိယမသမ္ဗန္ဓိနီ၊
vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|
13 ခြီၐ္ဋော'သ္မာန် ပရိကြီယ ဝျဝသ္ထာယား ၑာပါတ် မောစိတဝါန် ယတော'သ္မာကံ ဝိနိမယေန သ သွယံ ၑာပါသ္ပဒမဘဝတ် တဒဓိ လိခိတမာသ္တေ, ယထာ, "ယး ကၑ္စိတ် တရာဝုလ္လမ္ဗျတေ သော'ဘိၑပ္တ ဣတိ၊ "
khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"
14 တသ္မာဒ် ခြီၐ္ဋေန ယီၑုနေဝြာဟီမ အာၑီ ရ္ဘိန္နဇာတီယလောကေၐု ဝရ္တ္တတေ တေန ဝယံ ပြတိဇ္ဉာတမ် အာတ္မာနံ ဝိၑွာသေန လဗ္ဓုံ ၑက္နုမး၊
tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|
15 ဟေ ဘြာတၖဂဏ မာနုၐာဏာံ ရီတျနုသာရေဏာဟံ ကထယာမိ ကေနစိတ် မာနဝေန ယော နိယမော နိရစာယိ တသျ ဝိကၖတိ ရွၖဒ္ဓိ ရွာ ကေနာပိ န ကြိယတေ၊
he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|
16 ပရန္တွိဗြာဟီမေ တသျ သန္တာနာယ စ ပြတိဇ္ဉား ပြတိ ၑုၑြုဝိရေ တတြ သန္တာနၑဗ္ဒံ ဗဟုဝစနာန္တမ် အဘူတွာ တဝ သန္တာနာယေတျေကဝစနာန္တံ ဗဘူဝ သ စ သန္တာနး ခြီၐ္ဋ ဧဝ၊
parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|
17 အတဧဝါဟံ ဝဒါမိ, ဤၑွရေဏ ယော နိယမး ပုရာ ခြီၐ္ဋမဓိ နိရစာယိ တတး ပရံ တြိံၑဒဓိကစတုးၑတဝတ္သရေၐု ဂတေၐု သ္ထာပိတာ ဝျဝသ္ထာ တံ နိယမံ နိရရ္ထကီကၖတျ တဒီယပြတိဇ္ဉာ လောပ္တုံ န ၑက္နောတိ၊
ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|
18 ယသ္မာတ် သမ္ပဒဓိကာရော ယဒိ ဝျဝသ္ထယာ ဘဝတိ တရှိ ပြတိဇ္ဉယာ န ဘဝတိ ကိန္တွီၑွရး ပြတိဇ္ဉယာ တဒဓိကာရိတွမ် ဣဗြာဟီမေ 'ဒဒါတ်၊
yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|
19 တရှိ ဝျဝသ္ထာ ကိမ္ဘူတာ? ပြတိဇ္ဉာ ယသ္မဲ ပြတိၑြုတာ တသျ သန္တာနသျာဂမနံ ယာဝဒ် ဝျဘိစာရနိဝါရဏာရ္ထံ ဝျဝသ္ထာပိ ဒတ္တာ, သာ စ ဒူတဲရာဇ္ဉာပိတာ မဓျသ္ထသျ ကရေ သမရ္ပိတာ စ၊
tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|
20 နဲကသျ မဓျသ္ထော ဝိဒျတေ ကိန္တွီၑွရ ဧက ဧဝ၊
naikasya madhyastho vidyate kintvīśvara eka eva|
21 တရှိ ဝျဝသ္ထာ ကိမ် ဤၑွရသျ ပြတိဇ္ဉာနာံ ဝိရုဒ္ဓါ? တန္န ဘဝတု၊ ယသ္မာဒ် ယဒိ သာ ဝျဝသ္ထာ ဇီဝနဒါနေသမရ္ထာဘဝိၐျတ် တရှိ ဝျဝသ္ထယဲဝ ပုဏျလာဘော'ဘဝိၐျတ်၊
tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|
22 ကိန္တု ယီၑုခြီၐ္ဋေ ယော ဝိၑွာသသ္တတ္သမ္ဗန္ဓိယား ပြတိဇ္ဉာယား ဖလံ ယဒ် ဝိၑွာသိလောကေဘျော ဒီယတေ တဒရ္ထံ ၑာသ္တြဒါတာ သရွွာန် ပါပါဓီနာန် ဂဏယတိ၊
kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
23 အတဧဝ ဝိၑွာသသျာနာဂတသမယေ ဝယံ ဝျဝသ္ထာဓီနား သန္တော ဝိၑွာသသျောဒယံ ယာဝဒ် ရုဒ္ဓါ ဣဝါရက္ၐျာမဟေ၊
ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|
24 ဣတ္ထံ ဝယံ ယဒ် ဝိၑွာသေန သပုဏျီဘဝါမသ္တဒရ္ထံ ခြီၐ္ဋသျ သမီပမ် အသ္မာန် နေတုံ ဝျဝသ္ထာဂြထော'သ္မာကံ ဝိနေတာ ဗဘူဝ၊
itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|
25 ကိန္တွဓုနာဂတေ ဝိၑွာသေ ဝယံ တသျ ဝိနေတုရနဓီနာ အဘဝါမ၊
kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|
26 ခြီၐ္ဋေ ယီၑော် ဝိၑွသနာတ် သရွွေ ယူယမ် ဤၑွရသျ သန္တာနာ ဇာတား၊
khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|
27 ယူယံ ယာဝန္တော လောကား ခြီၐ္ဋေ မဇ္ဇိတာ အဘဝတ သရွွေ ခြီၐ္ဋံ ပရိဟိတဝန္တး၊
yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|
28 အတော ယုၐ္မန္မဓျေ ယိဟူဒိယူနာနိနော ရ္ဒာသသွတန္တြယော ရျောၐာပုရုၐယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ; သရွွေ ယူယံ ခြီၐ္ဋေ ယီၑာဝေက ဧဝ၊
ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|
29 ကိဉ္စ ယူယံ ယဒိ ခြီၐ္ဋသျ ဘဝထ တရှိ သုတရာမ် ဣဗြာဟီမး သန္တာနား ပြတိဇ္ဉယာ သမ္ပဒဓိကာရိဏၑ္စာဓွေ၊
kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|

< ဂါလာတိနး 3 >