< ဣဖိၐိဏး 2 >

1 ပုရာ ယူယမ် အပရာဓဲး ပါပဲၑ္စ မၖတား သန္တသ္တာနျာစရန္တ ဣဟလောကသျ သံသာရာနုသာရေဏာကာၑရာဇျသျာဓိပတိမ္ (aiōn g165)
purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim (aiōn g165)
2 အရ္ထတး သာမ္ပြတမ် အာဇ္ဉာလင်္ဃိဝံၑေၐု ကရ္မ္မကာရိဏမ် အာတ္မာနမ် အနွဝြဇတ၊
arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|
3 တေၐာံ မဓျေ သရွွေ ဝယမပိ ပူရွွံ ၑရီရသျ မနသ္ကာမနာယာဉ္စေဟာံ သာဓယန္တး သွၑရီရသျာဘိလာၐာန် အာစရာမ သရွွေ'နျ ဣဝ စ သွဘာဝတး ကြောဓဘဇနာနျဘဝါမ၊
tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|
4 ကိန္တု ကရုဏာနိဓိရီၑွရော ယေန မဟာပြေမ္နာသ္မာန် ဒယိတဝါန္
kintu karuṇānidhirīśvarō yēna mahāprēmnāsmān dayitavān
5 တသျ သွပြေမ္နော ဗာဟုလျာဒ် အပရာဓဲ ရ္မၖတာနပျသ္မာန် ခြီၐ္ဋေန သဟ ဇီဝိတဝါန် ယတော'နုဂြဟာဒ် ယူယံ ပရိတြာဏံ ပြာပ္တား၊
tasya svaprēmnō bāhulyād aparādhai rmr̥tānapyasmān khrīṣṭēna saha jīvitavān yatō'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|
6 သ စ ခြီၐ္ဋေန ယီၑုနာသ္မာန် တေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတဝါန် သွရ္ဂ ဥပဝေၑိတဝါံၑ္စ၊
sa ca khrīṣṭēna yīśunāsmān tēna sārddham utthāpitavān svarga upavēśitavāṁśca|
7 ဣတ္ထံ သ ခြီၐ္ဋေန ယီၑုနာသ္မာန် ပြတိ သွဟိတဲၐိတယာ ဘာဝိယုဂေၐု သွကီယာနုဂြဟသျာနုပမံ နိဓိံ ပြကာၑယိတုမ် ဣစ္ဆတိ၊ (aiōn g165)
itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
8 ယူယမ် အနုဂြဟာဒ် ဝိၑွာသေန ပရိတြာဏံ ပြာပ္တား, တစ္စ ယုၐ္မန္မူလကံ နဟိ ကိန္တွီၑွရသျဲဝ ဒါနံ,
yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,
9 တတ် ကရ္မ္မဏာံ ဖလမ် အပိ နဟိ, အတး ကေနာပိ န ၑ္လာဃိတဝျံ၊
tat karmmaṇāṁ phalam api nahi, ataḥ kēnāpi na ślāghitavyaṁ|
10 ယတော ဝယံ တသျ ကာရျျံ ပြာဂ် ဤၑွရေဏ နိရူပိတာဘိး သတ္ကြိယာဘိး ကာလယာပနာယ ခြီၐ္ဋေ ယီၑော် တေန မၖၐ္ဋာၑ္စ၊
yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|
11 ပုရာ ဇန္မနာ ဘိန္နဇာတီယာ ဟသ္တကၖတံ တွက္ဆေဒံ ပြာပ္တဲ ရ္လောကဲၑ္စာစ္ဆိန္နတွစ ဣတိနာမ္နာ ချာတာ ယေ ယူယံ တဲ ရျုၐ္မာဘိရိဒံ သ္မရ္တ္တဝျံ
purā janmanā bhinnajātīyā hastakr̥taṁ tvakchēdaṁ prāptai rlōkaiścācchinnatvaca itināmnā khyātā yē yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ
12 ယတ် တသ္မိန် သမယေ ယူယံ ခြီၐ္ဋာဒ် ဘိန္နာ ဣသြာယေလလောကာနာံ သဟဝါသာဒ် ဒူရသ္ထား ပြတိဇ္ဉာသမ္ဗလိတနိယမာနာံ ဗဟိး သ္ထိတား သန္တော နိရာၑာ နိရီၑွရာၑ္စ ဇဂတျာဓွမ် ဣတိ၊
yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|
13 ကိန္တွဓုနာ ခြီၐ္ဋေ ယီၑာဝါၑြယံ ပြာပျ ပုရာ ဒူရဝရ္တ္တိနော ယူယံ ခြီၐ္ဋသျ ၑောဏိတေန နိကဋဝရ္တ္တိနော'ဘဝတ၊
kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|
14 ယတး သ ဧဝါသ္မာကံ သန္ဓိး သ ဒွယမ် ဧကီကၖတဝါန် ၑတြုတာရူပိဏီံ မဓျဝရ္တ္တိနီံ ပြဘေဒကဘိတ္တိံ ဘဂ္နဝါန် ဒဏ္ဍာဇ္ဉာယုက္တံ ဝိဓိၑာသ္တြံ သွၑရီရေဏ လုပ္တဝါံၑ္စ၊
yataḥ sa ēvāsmākaṁ sandhiḥ sa dvayam ēkīkr̥tavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhēdakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīrēṇa luptavāṁśca|
15 ယတး သ သန္ဓိံ ဝိဓာယ တော် ဒွေါ် သွသ္မိန် ဧကံ နုတနံ မာနဝံ ကရ္တ္တုံ
yataḥ sa sandhiṁ vidhāya tau dvau svasmin ēkaṁ nutanaṁ mānavaṁ karttuṁ
16 သွကီယကြုၑေ ၑတြုတာံ နိဟတျ တေနဲဝဲကသ္မိန် ၑရီရေ တယော ရ္ဒွယောရီၑွရေဏ သန္ဓိံ ကာရယိတုံ နိၑ္စတဝါန်၊
svakīyakruśē śatrutāṁ nihatya tēnaivaikasmin śarīrē tayō rdvayōrīśvarēṇa sandhiṁ kārayituṁ niścatavān|
17 သ စာဂတျ ဒူရဝရ္တ္တိနော ယုၐ္မာန် နိကဋဝရ္တ္တိနော 'သ္မာံၑ္စ သန္ဓေ ရ္မင်္ဂလဝါရ္တ္တာံ ဇ္ဉာပိတဝါန်၊
sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān|
18 ယတသ္တသ္မာဒ် ဥဘယပက္ၐီယာ ဝယမ် ဧကေနာတ္မနာ ပိတုး သမီပံ ဂမနာယ သာမရ္ထျံ ပြာပ္တဝန္တး၊
yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|
19 အတ ဣဒါနီံ ယူယမ် အသမ္ပရ္ကီယာ ဝိဒေၑိနၑ္စ န တိၐ္ဌနတး ပဝိတြလောကဲး သဟဝါသိန ဤၑွရသျ ဝေၑ္မဝါသိနၑ္စာဓွေ၊
ata idānīṁ yūyam asamparkīyā vidēśinaśca na tiṣṭhanataḥ pavitralōkaiḥ sahavāsina īśvarasya vēśmavāsinaścādhvē|
20 အပရံ ပြေရိတာ ဘဝိၐျဒွါဒိနၑ္စ ယတြ ဘိတ္တိမူလသွရူပါသ္တတြ ယူယံ တသ္မိန် မူလေ နိစီယဓွေ တတြ စ သွယံ ယီၑုး ခြီၐ္ဋး ပြဓာနး ကောဏသ္ထပြသ္တရး၊
aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ|
21 တေန ကၖတ္သ္နာ နိရ္မ္မိတိး သံဂြထျမာနာ ပြဘေား ပဝိတြံ မန္ဒိရံ ဘဝိတုံ ဝရ္ဒ္ဓတေ၊
tēna kr̥tsnā nirmmitiḥ saṁgrathyamānā prabhōḥ pavitraṁ mandiraṁ bhavituṁ varddhatē|
22 ယူယမပိ တတြ သံဂြထျမာနာ အာတ္မနေၑွရသျ ဝါသသ္ထာနံ ဘဝထ၊
yūyamapi tatra saṁgrathyamānā ātmanēśvarasya vāsasthānaṁ bhavatha|

< ဣဖိၐိဏး 2 >