< ကလသိနး 1 >

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တီမထိယော ဘြာတာ စ ကလသီနဂရသ္ထာန် ပဝိတြာန် ဝိၑွသ္တာန် ခြီၐ္ဋာၑြိတဘြာတၖန် ပြတိ ပတြံ လိခတး၊
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
2 အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မာန် ပြတိ ပြသာဒံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 ခြီၐ္ဋေ ယီၑော် ယုၐ္မာကံ ဝိၑွာသသျ သရွွာန် ပဝိတြလောကာန် ပြတိ ပြေမ္နၑ္စ ဝါရ္တ္တာံ ၑြုတွာ
khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
4 ဝယံ သဒါ ယုၐ္မဒရ္ထံ ပြာရ္ထနာံ ကုရွွန္တး သွရ္ဂေ နိဟိတာယာ ယုၐ္မာကံ ဘာဝိသမ္ပဒး ကာရဏာတ် သွကီယပြဘော ရျီၑုခြီၐ္ဋသျ တာတမ် ဤၑွရံ ဓနျံ ဝဒါမး၊
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 ယူယံ တသျာ ဘာဝိသမ္ပဒေါ ဝါရ္တ္တာံ ယယာ သုသံဝါဒရူပိဏျာ သတျဝါဏျာ ဇ္ဉာပိတား
yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 သာ ယဒွတ် ကၖသ္နံ ဇဂဒ် အဘိဂစ္ဆတိ တဒွဒ် ယုၐ္မာန် အပျဘျဂမတ်, ယူယဉ္စ ယဒ် ဒိနမ် အာရဘျေၑွရသျာနုဂြဟသျ ဝါရ္တ္တာံ ၑြုတွာ သတျရူပေဏ ဇ္ဉာတဝန္တသ္တဒါရဘျ ယုၐ္မာကံ မဓျေ'ပိ ဖလတိ ဝရ္ဒ္ဓတေ စ၊
sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
7 အသ္မာကံ ပြိယး သဟဒါသော ယုၐ္မာကံ ကၖတေ စ ခြီၐ္ဋသျ ဝိၑွသ္တပရိစာရကော ယ ဣပဖြာသ္တဒ် ဝါကျံ
asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
8 ယုၐ္မာန် အာဒိၐ္ဋဝါန် သ ဧဝါသ္မာန် အာတ္မနာ ဇနိတံ ယုၐ္မာကံ ပြေမ ဇ္ဉာပိတဝါန်၊
yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
9 ဝယံ ယဒ် ဒိနမ် အာရဘျ တာံ ဝါရ္တ္တာံ ၑြုတဝန္တသ္တဒါရဘျ နိရန္တရံ ယုၐ္မာကံ ကၖတေ ပြာရ္ထနာံ ကုရ္မ္မး ဖလတော ယူယံ ယတ် ပူရ္ဏာဘျာမ် အာတ္မိကဇ္ဉာနဝုဒ္ဓိဘျာမ် ဤၑွရသျာဘိတမံ သမ္ပူရ္ဏရူပေဏာဝဂစ္ဆေတ,
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
10 ပြဘော ရျောဂျံ သရွွထာ သန္တောၐဇနကဉ္စာစာရံ ကုရျျာတာရ္ထတ ဤၑွရဇ္ဉာနေ ဝရ္ဒ္ဓမာနား သရွွသတ္ကရ္မ္မရူပံ ဖလံ ဖလေတ,
prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
11 ယထာ စေၑွရသျ မဟိမယုက္တယာ ၑက္တျာ သာနန္ဒေန ပူရ္ဏာံ သဟိၐ္ဏုတာံ တိတိက္ၐာဉ္စာစရိတုံ ၑက္ၐျထ တာဒၖၑေန ပူရ္ဏဗလေန ယဒ် ဗလဝန္တော ဘဝေတ,
yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
12 ယၑ္စ ပိတာ တေဇောဝါသိနာံ ပဝိတြလောကာနာမ် အဓိကာရသျာံၑိတွာယာသ္မာန် ယောဂျာန် ကၖတဝါန် တံ ယဒ် ဓနျံ ဝဒေတ ဝရမ် ဧနံ ယာစာမဟေ၊
yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
13 ယတး သော'သ္မာန် တိမိရသျ ကရ္တ္တၖတွာဒ် ဥဒ္ဓၖတျ သွကီယသျ ပြိယပုတြသျ ရာဇျေ သ္ထာပိတဝါန်၊
yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
14 တသ္မာတ် ပုတြာဒ် ဝယံ ပရိတြာဏမ် အရ္ထတး ပါပမောစနံ ပြာပ္တဝန္တး၊
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
15 သ စာဒၖၑျသျေၑွရသျ ပြတိမူရ္တိး ကၖတ္သ္နာယား သၖၐ္ဋေရာဒိကရ္တ္တာ စ၊
sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
16 ယတး သရွွမေဝ တေန သသၖဇေ သိံဟာသနရာဇတွပရာကြမာဒီနိ သွရ္ဂမရ္တ္တျသ္ထိတာနိ ဒၖၑျာဒၖၑျာနိ ဝသ္တူနိ သရွွာဏိ တေနဲဝ တသ္မဲ စ သသၖဇိရေ၊
yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
17 သ သရွွေၐာမ် အာဒိး သရွွေၐာံ သ္ထိတိကာရကၑ္စ၊
sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
18 သ ဧဝ သမိတိရူပါယာသ္တနော ရ္မူရ္ဒ္ဓါ ကိဉ္စ သရွွဝိၐယေ သ ယဒ် အဂြိယော ဘဝေတ် တဒရ္ထံ သ ဧဝ မၖတာနာံ မဓျာတ် ပြထမတ ဥတ္ထိတော'ဂြၑ္စ၊
sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
19 ယတ ဤၑွရသျ ကၖတ္သ္နံ ပူရ္ဏတွံ တမေဝါဝါသယိတုံ
yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
20 ကြုၑေ ပါတိတေန တသျ ရက္တေန သန္ဓိံ ဝိဓာယ တေနဲဝ သွရ္ဂမရ္တ္တျသ္ထိတာနိ သရွွာဏိ သွေန သဟ သန္ဓာပယိတုဉ္စေၑွရေဏာဘိလေၐေ၊
kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
21 ပူရွွံ ဒူရသ္ထာ ဒုၐ္ကြိယာရတမနသ္ကတွာတ် တသျ ရိပဝၑ္စာသ္တ ယေ ယူယံ တာန် ယုၐ္မာန် အပိ သ ဣဒါနီံ တသျ မာံသလၑရီရေ မရဏေန သွေန သဟ သန္ဓာပိတဝါန်၊
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
22 ယတး သ သွသမ္မုခေ ပဝိတြာန် နိၐ္ကလင်္ကာန် အနိန္ဒနီယာံၑ္စ ယုၐ္မာန် သ္ထာပယိတုမ် ဣစ္ဆတိ၊
yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 ကိန္တွေတဒရ္ထံ ယုၐ္မာဘိ ရ္ဗဒ္ဓမူလဲး သုသ္ထိရဲၑ္စ ဘဝိတဝျမ်, အာကာၑမဏ္ဍလသျာဓးသ္ထိတာနာံ သရွွလောကာနာံ မဓျေ စ ဃုၐျမာဏော ယး သုသံဝါဒေါ ယုၐ္မာဘိရၑြာဝိ တဇ္ဇာတာယာံ ပြတျာၑာယာံ ယုၐ္မာဘိရစလဲ ရ္ဘဝိတဝျံ၊
kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 တသျ သုသံဝါဒသျဲကး ပရိစာရကော ယော'ဟံ ပေါ်လး သော'ဟမ် ဣဒါနီမ် အာနန္ဒေန ယုၐ္မဒရ္ထံ ဒုးခါနိ သဟေ ခြီၐ္ဋသျ က္လေၑဘောဂသျ ယောံၑော'ပူရ္ဏသ္တမေဝ တသျ တနေား သမိတေး ကၖတေ သွၑရီရေ ပူရယာမိ စ၊
tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
25 ယတ ဤၑွရသျ မန္တြဏယာ ယုၐ္မဒရ္ထမ် ဤၑွရီယဝါကျသျ ပြစာရသျ ဘာရော မယိ သမပိတသ္တသ္မာဒ် အဟံ တသျား သမိတေး ပရိစာရကော'ဘဝံ၊
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
26 တတ် နိဂူဎံ ဝါကျံ ပူရွွယုဂေၐု ပူရွွပုရုၐေဘျး ပြစ္ဆန္နမ် အာသီတ် ကိန္တွိဒါနီံ တသျ ပဝိတြလောကာနာံ သန္နိဓော် တေန ပြာကာၑျတ၊ (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
27 ယတော ဘိန္နဇာတီယာနာံ မဓျေ တတ် နိဂူဎဝါကျံ ကီဒၖဂ္ဂော်ရဝနိဓိသမ္ဗလိတံ တတ် ပဝိတြလောကာန် ဇ္ဉာပယိတုမ် ဤၑွရော'ဘျလၐတ်၊ ယုၐ္မန္မဓျဝရ္တ္တီ ခြီၐ္ဋ ဧဝ သ နိဓိ ရ္ဂဲရဝါၑာဘူမိၑ္စ၊
yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
28 တသ္မာဒ် ဝယံ တမေဝ ဃောၐယန္တော ယဒ် ဧကဲကံ မာနဝံ သိဒ္ဓီဘူတံ ခြီၐ္ဋေ သ္ထာပယေမ တဒရ္ထမေကဲကံ မာနဝံ ပြဗောဓယာမး ပူရ္ဏဇ္ဉာနေန စဲကဲကံ မာနဝံ ဥပဒိၑာမး၊
tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
29 ဧတဒရ္ထံ တသျ ယာ ၑက္တိး ပြဗလရူပေဏ မမ မဓျေ ပြကာၑတေ တယာဟံ ယတမာနး ၑြာဘျာမိ၊
etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|

< ကလသိနး 1 >