< ကလသိနး 3 >

1 ယဒိ ယူယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတာ အဘဝတ တရှိ ယသ္မိန် သ္ထာနေ ခြီၐ္ဋ ဤၑွရသျ ဒက္ၐိဏပါရ္ၑွေ ဥပဝိၐ္ဋ အာသ္တေ တသျောရ္ဒ္ဓွသ္ထာနသျ ဝိၐယာန် စေၐ္ဋဓွံ၊
yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|
2 ပါရ္ထိဝဝိၐယေၐု န ယတမာနာ ဦရ္ဒ္ဓွသ္ထဝိၐယေၐု ယတဓွံ၊
pārthivaviṣayeṣu na yatamānā ūrddhvasthaviṣayeṣu yatadhvaṁ|
3 ယတော ယူယံ မၖတဝန္တော ယုၐ္မာကံ ဇီဝိတဉ္စ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဤၑွရေ ဂုပ္တမ် အသ္တိ၊
yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|
4 အသ္မာကံ ဇီဝနသွရူပး ခြီၐ္ဋော ယဒါ ပြကာၑိၐျတေ တဒါ တေန သာရ္ဒ္ဓံ ယူယမပိ ဝိဘဝေန ပြကာၑိၐျဓွေ၊
asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|
5 အတော ဝေၑျာဂမနမ် အၑုစိကြိယာ ရာဂး ကုတ္သိတာဘိလာၐော ဒေဝပူဇာတုလျော လောဘၑ္စဲတာနိ ရ္ပာထဝပုရုၐသျာင်္ဂါနိ ယုၐ္မာဘိ ရ္နိဟနျန္တာံ၊
ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
6 ယတ ဧတေဘျး ကရ္မ္မဘျ အာဇ္ဉာလင်္ဃိနော လောကာန် ပြတီၑွရသျ ကြောဓော ဝရ္တ္တတေ၊
yata etebhyaḥ karmmabhya ājñālaṅghino lokān pratīśvarasya krodho varttate|
7 ပူရွွံ ယဒါ ယူယံ တာနျုပါဇီဝတ တဒါ ယူယမပိ တာနျေဝါစရတ;
pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyevācarata;
8 ကိန္တွိဒါနီံ ကြောဓော ရောၐော ဇိဟိံသိၐာ ဒုရ္မုခတာ ဝဒနနိရ္ဂတကဒါလပၑ္စဲတာနိ သရွွာဏိ ဒူရီကုရုဓွံ၊
kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
9 ယူယံ ပရသ္ပရံ မၖၐာကထာံ န ဝဒတ ယတော ယူယံ သွကရ္မ္မသဟိတံ ပုရာတနပုရုၐံ တျက္တဝန္တး
yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
10 သွသြၐ္ဋုး ပြတိမူရ္တျာ တတ္တွဇ္ဉာနာယ နူတနီကၖတံ နဝီနပုရုၐံ ပရိဟိတဝန္တၑ္စ၊
svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|
11 တေန စ ယိဟူဒိဘိန္နဇာတီယယောၑ္ဆိန္နတွဂစ္ဆိန္နတွစော ရ္မ္လေစ္ဆသ္ကုထီယယော ရ္ဒာသမုက္တယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ ကိန္တု သရွွေၐု သရွွး ခြီၐ္ဋ ဧဝါသ္တေ၊
tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|
12 အတဧဝ ယူယမ် ဤၑွရသျ မနောဘိလၐိတား ပဝိတြား ပြိယာၑ္စ လောကာ ဣဝ သ္နေဟယုက္တာမ် အနုကမ္ပာံ ဟိတဲၐိတာံ နမြတာံ တိတိက္ၐာံ သဟိၐ္ဏုတာဉ္စ ပရိဓဒ္ဓွံ၊
ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
13 ယူယမ် ဧကဲကသျာစရဏံ သဟဓွံ ယေန စ ယသျ ကိမပျပရာဓျတေ တသျ တံ ဒေါၐံ သ က္ၐမတာံ, ခြီၐ္ဋော ယုၐ္မာကံ ဒေါၐာန် ယဒွဒ် က္ၐမိတဝါန် ယူယမပိ တဒွတ် ကုရုဓွံ၊
yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
14 ဝိၑေၐတး သိဒ္ဓိဇနကေန ပြေမဗန္ဓနေန ဗဒ္ဓါ ဘဝတ၊
viśeṣataḥ siddhijanakena premabandhanena baddhā bhavata|
15 ယသျား ပြာပ္တယေ ယူယမ် ဧကသ္မိန် ၑရီရေ သမာဟူတာ အဘဝတ သေၑွရီယာ ၑာန္တိ ရျုၐ္မာကံ မနာံသျဓိတိၐ္ဌတု ယူယဉ္စ ကၖတဇ္ဉာ ဘဝတ၊
yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|
16 ခြီၐ္ဋသျ ဝါကျံ သရွွဝိဓဇ္ဉာနာယ သမ္ပူရ္ဏရူပေဏ ယုၐ္မဒန္တရေ နိဝမတု, ယူယဉ္စ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကသင်္ကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာဒိၑတ ပြဗောဓယတ စ, အနုဂၖဟီတတွာတ် ပြဘုမ် ဥဒ္ဒိၑျ သွမနောဘိ ရ္ဂာယတ စ၊
khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|
17 ဝါစာ ကရ္မ္မဏာ ဝါ ယဒ် ယတ် ကုရုတ တတ် သရွွံ ပြဘော ရျီၑော ရ္နာမ္နာ ကုရုတ တေန ပိတရမ် ဤၑွရံ ဓနျံ ဝဒတ စ၊
vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|
18 ဟေ ယောၐိတး, ယူယံ သွာမိနာံ ဝၑျာ ဘဝတ ယတသ္တဒေဝ ပြဘဝေ ရောစတေ၊
he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|
19 ဟေ သွာမိနး, ယူယံ ဘာရျျာသု ပြီယဓွံ တား ပြတိ ပရုၐာလာပံ မာ ကုရုဓွံ၊
he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
20 ဟေ ဗာလား, ယူယံ သရွွဝိၐယေ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တဒေဝ ပြဘေား သန္တောၐဇနကံ၊
he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|
21 ဟေ ပိတရး, ယုၐ္မာကံ သန္တာနာ ယတ် ကာတရာ န ဘဝေယုသ္တဒရ္ထံ တာန် ပြတိ မာ ရောၐယတ၊
he pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhaveyustadarthaṁ tān prati mā roṣayata|
22 ဟေ ဒါသား, ယူယံ သရွွဝိၐယ အဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ ဒၖၐ္ဋိဂေါစရီယသေဝယာ မာနဝေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု သရလာန္တးကရဏဲး ပြဘော ရ္ဘာတျာ ကာရျျံ ကုရုဓွံ၊
he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhātyā kāryyaṁ kurudhvaṁ|
23 ယစ္စ ကုရုဓွေ တတ် မာနုၐမနုဒ္ဒိၑျ ပြဘုမ် ဥဒ္ဒိၑျ ပြဖုလ္လမနသာ ကုရုဓွံ,
yacca kurudhve tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
24 ယတော ဝယံ ပြဘုတး သွရ္ဂာဓိကာရရူပံ ဖလံ လပ္သျာမဟ ဣတိ ယူယံ ဇာနီထ ယသ္မာဒ် ယူယံ ပြဘေား ခြီၐ္ဋသျ ဒါသာ ဘဝထ၊
yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|
25 ကိန္တု ယး ကၑ္စိဒ် အနုစိတံ ကရ္မ္မ ကရောတိ သ တသျာနုစိတကရ္မ္မဏး ဖလံ လပ္သျတေ တတြ ကော'ပိ ပက္ၐပါတော န ဘဝိၐျတိ၊
kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|

< ကလသိနး 3 >