< ပြေရိတား 7 >

1 တတး ပရံ မဟာယာဇကး ပၖၐ္ဋဝါန်, ဧၐာ ကထာံ ကိံ သတျာ?
tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
2 တတး သ ပြတျဝဒတ်, ဟေ ပိတရော ဟေ ဘြာတရး သရွွေ လာကာ မနာံသိ နိဓဒ္ဓွံ၊ အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ဟာရဏ္နဂရေ ဝါသကရဏာတ် ပူရွွံ ယဒါ အရာမ်-နဟရယိမဒေၑေ အာသီတ် တဒါ တေဇောမယ ဤၑွရော ဒရ္ၑနံ ဒတွာ
tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
3 တမဝဒတ် တွံ သွဒေၑဇ္ဉာတိမိတြာဏိ ပရိတျဇျ ယံ ဒေၑမဟံ ဒရ္ၑယိၐျာမိ တံ ဒေၑံ ဝြဇ၊
tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
4 အတး သ ကသ္ဒီယဒေၑံ ဝိဟာယ ဟာရဏ္နဂရေ နျဝသတ်, တဒနန္တရံ တသျ ပိတရိ မၖတေ ယတြ ဒေၑေ ယူယံ နိဝသထ သ ဧနံ ဒေၑမာဂစ္ဆတ်၊
ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
5 ကိန္တွီၑွရသ္တသ္မဲ ကမပျဓိကာရမ် အရ္ထာဒ် ဧကပဒပရိမိတာံ ဘူမိမပိ နာဒဒါတ်; တဒါ တသျ ကောပိ သန္တာနော နာသီတ် တထာပိ သန္တာနဲး သာရ္ဒ္ဓမ် ဧတသျ ဒေၑသျာဓိကာရီ တွံ ဘဝိၐျသီတိ တမ္ပြတျင်္ဂီကၖတဝါန်၊
kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
6 ဤၑွရ ဣတ္ထမ် အပရမပိ ကထိတဝါန် တဝ သန္တာနား ပရဒေၑေ နိဝတ္သျန္တိ တတသ္တဒ္ဒေၑီယလောကာၑ္စတုးၑတဝတ္သရာန် ယာဝတ် တာန် ဒါသတွေ သ္ထာပယိတွာ တာန် ပြတိ ကုဝျဝဟာရံ ကရိၐျန္တိ၊
īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 အပရမ် ဤၑွရ ဧနာံ ကထာမပိ ကထိတဝါန်, ယေ လောကာသ္တာန် ဒါသတွေ သ္ထာပယိၐျန္တိ တာလ္လောကာန် အဟံ ဒဏ္ဍယိၐျာမိ, တတး ပရံ တေ ဗဟိရ္ဂတား သန္တော မာမ် အတြ သ္ထာနေ သေဝိၐျန္တေ၊
aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
8 ပၑ္စာတ် သ တသ္မဲ တွက္ဆေဒသျ နိယမံ ဒတ္တဝါန်, အတ ဣသှာကနာမ္နိ ဣဗြာဟီမ ဧကပုတြေ ဇာတေ, အၐ္ဋမဒိနေ တသျ တွက္ဆေဒမ် အကရောတ်၊ တသျ ဣသှာကး ပုတြော ယာကူဗ်, တတသ္တသျ ယာကူဗော'သ္မာကံ ဒွါဒၑ ပူရွွပုရုၐာ အဇာယန္တ၊
paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 တေ ပူရွွပုရုၐာ ဤရ္ၐျယာ ပရိပူရ္ဏာ မိသရဒေၑံ ပြေၐယိတုံ ယူၐဖံ ဝျကြီဏန်၊
tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
10 ကိန္တွီၑွရသ္တသျ သဟာယော ဘူတွာ သရွွသျာ ဒုရ္ဂတေ ရက္ၐိတွာ တသ္မဲ ဗုဒ္ဓိံ ဒတ္တွာ မိသရဒေၑသျ ရာဇ္ဉး ဖိရော်ဏး ပြိယပါတြံ ကၖတဝါန် တတော ရာဇာ မိသရဒေၑသျ သွီယသရွွပရိဝါရသျ စ ၑာသနပဒံ တသ္မဲ ဒတ္တဝါန်၊
kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 တသ္မိန် သမယေ မိသရ-ကိနာနဒေၑယော ရ္ဒုရ္ဘိက္ၐဟေတောရတိက္လိၐ္ဋတွာတ် နး ပူရွွပုရုၐာ ဘက္ၐျဒြဝျံ နာလဘန္တ၊
tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 ကိန္တု မိသရဒေၑေ ၑသျာနိ သန္တိ, ယာကူဗ် ဣမာံ ဝါရ္တ္တာံ ၑြုတွာ ပြထမမ် အသ္မာကံ ပူရွွပုရုၐာန် မိသရံ ပြေၐိတဝါန်၊
kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
13 တတော ဒွိတီယဝါရဂမနေ ယူၐဖ် သွဘြာတၖဘိး ပရိစိတော'ဘဝတ်; ယူၐဖော ဘြာတရး ဖိရော်ဏ် ရာဇေန ပရိစိတာ အဘဝန်၊
tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
14 အနန္တရံ ယူၐဖ် ဘြာတၖဂဏံ ပြေၐျ နိဇပိတရံ ယာကူဗံ နိဇာန် ပဉ္စာဓိကသပ္တတိသံချကာန် ဇ္ဉာတိဇနာံၑ္စ သမာဟူတဝါန်၊
anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 တသ္မာဒ် ယာကူဗ် မိသရဒေၑံ ဂတွာ သွယမ် အသ္မာကံ ပူရွွပုရုၐာၑ္စ တသ္မိန် သ္ထာနေ'မြိယန္တ၊
tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
16 တတသ္တေ ၑိခိမံ နီတာ ယတ် ၑ္မၑာနမ် ဣဗြာဟီမ် မုဒြာဒတွာ ၑိခိမး ပိတု ရှမောရး ပုတြေဘျး ကြီတဝါန် တတ္ၑ္မၑာနေ သ္ထာပယာဉ္စကြိရေ၊
tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
17 တတး ပရမ် ဤၑွရ ဣဗြာဟီမး သန္နိဓော် ၑပထံ ကၖတွာ ယာံ ပြတိဇ္ဉာံ ကၖတဝါန် တသျား ပြတိဇ္ဉာယား ဖလနသမယေ နိကဋေ သတိ ဣသြာယေလ္လောကာ သိမရဒေၑေ ဝရ္ဒ္ဓမာနာ ဗဟုသံချာ အဘဝန်၊
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
18 ၑေၐေ ယူၐဖံ ယော န ပရိစိနောတိ တာဒၖၑ ဧကော နရပတိရုပသ္ထာယ
śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
19 အသ္မာကံ ဇ္ဉာတိဘိး သာရ္ဒ္ဓံ ဓူရ္တ္တတာံ ဝိဓာယ ပူရွွပုရုၐာန် ပြတိ ကုဝျဝဟရဏပူရွွကံ တေၐာံ ဝံၑနာၑနာယ တေၐာံ နဝဇာတာန် ၑိၑူန် ဗဟိ ရ္နိရက္ၐေပယတ်၊
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
20 ဧတသ္မိန် သမယေ မူသာ ဇဇ္ဉေ, သ တု ပရမသုန္ဒရော'ဘဝတ် တထာ ပိတၖဂၖဟေ မာသတြယပရျျန္တံ ပါလိတော'ဘဝတ်၊
ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
21 ကိန္တု တသ္မိန် ဗဟိရ္နိက္ၐိပ္တေ သတိ ဖိရော်ဏရာဇသျ ကနျာ တမ် ဥတ္တောလျ နီတွာ ဒတ္တကပုတြံ ကၖတွာ ပါလိတဝတီ၊
kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
22 တသ္မာတ် သ မူသာ မိသရဒေၑီယာယား သရွွဝိဒျာယား ပါရဒၖၐွာ သန် ဝါကျေ ကြိယာယာဉ္စ ၑက္တိမာန် အဘဝတ်၊
tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
23 သ သမ္ပူရ္ဏစတွာရိံၑဒွတ္သရဝယသ္ကော ဘူတွာ ဣသြာယေလီယဝံၑနိဇဘြာတၖန် သာက္ၐာတ် ကရ္တုံ မတိံ စကြေ၊
sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
24 တေၐာံ ဇနမေကံ ဟိံသိတံ ဒၖၐ္ဋွာ တသျ သပက္ၐး သန် ဟိံသိတဇနမ် ဥပကၖတျ မိသရီယဇနံ ဇဃာန၊
tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
25 တသျ ဟသ္တေနေၑွရသ္တာန် ဥဒ္ဓရိၐျတိ တသျ ဘြာတၖဂဏ ဣတိ ဇ္ဉာသျတိ သ ဣတျနုမာနံ စကာရ, ကိန္တု တေ န ဗုဗုဓိရေ၊
tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
26 တတ္ပရေ 'ဟနိ တေၐာမ် ဥဘယော ရ္ဇနယော ရွာက္ကလဟ ဥပသ္ထိတေ သတိ မူသား သမီပံ ဂတွာ တယော ရ္မေလနံ ကရ္တ္တုံ မတိံ ကၖတွာ ကထယာမာသ, ဟေ မဟာၑယော် ယုဝါံ ဘြာတရော် ပရသ္ပရမ် အနျာယံ ကုတး ကုရုထး?
tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 တတး သမီပဝါသိနံ ပြတိ ယော ဇနော'နျာယံ စကာရ သ တံ ဒူရီကၖတျ ကထယာမာသ, အသ္မာကမုပရိ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယေား ကသ္တွာံ နိယုက္တဝါန်?
tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
28 ဟျော ယထာ မိသရီယံ ဟတဝါန် တထာ ကိံ မာမပိ ဟနိၐျသိ?
hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 တဒါ မူသာ ဧတာဒၖၑီံ ကထာံ ၑြုတွာ ပလာယနံ စကြေ, တတော မိဒိယနဒေၑံ ဂတွာ ပြဝါသီ သန် တသ္ထော်, တတသ္တတြ ဒွေါ် ပုတြော် ဇဇ္ဉာတေ၊
tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
30 အနန္တရံ စတွာရိံၑဒွတ္သရေၐု ဂတေၐု သီနယပရွွတသျ ပြာန္တရေ ပြဇွလိတသ္တမ္ဗသျ ဝဟ္နိၑိခါယာံ ပရမေၑွရဒူတသ္တသ္မဲ ဒရ္ၑနံ ဒဒေါ်၊
anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
31 မူသာသ္တသ္မိန် ဒရ္ၑနေ ဝိသ္မယံ မတွာ ဝိၑေၐံ ဇ္ဉာတုံ နိကဋံ ဂစ္ဆတိ,
mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 ဧတသ္မိန် သမယေ, အဟံ တဝ ပူရွွပုရုၐာဏာမ် ဤၑွရော'ရ္ထာဒ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရၑ္စ, မူသာမုဒ္ဒိၑျ ပရမေၑွရသျဲတာဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဗဘူဝ, တတး သ ကမ္ပာနွိတး သန် ပုန ရ္နိရီက္ၐိတုံ ပြဂလ္ဘော န ဗဘူဝ၊
ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
33 ပရမေၑွရသ္တံ ဇဂါဒ, တဝ ပါဒယေား ပါဒုကေ မောစယ ယတြ တိၐ္ဌသိ သာ ပဝိတြဘူမိး၊
paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 အဟံ မိသရဒေၑသ္ထာနာံ နိဇလောကာနာံ ဒုရ္ဒ္ဒၑာံ နိတာန္တမ် အပၑျံ, တေၐာံ ကာတရျျောက္တိဉ္စ ၑြုတဝါန် တသ္မာတ် တာန် ဥဒ္ဓရ္တ္တုမ် အဝရုဟျာဂမမ်; ဣဒါနီမ် အာဂစ္ဆ မိသရဒေၑံ တွာံ ပြေၐယာမိ၊
ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
35 ကသ္တွာံ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယော ရ္နိယုက္တဝါန်, ဣတိ ဝါကျမုက္တွာ တဲ ရျော မူသာ အဝဇ္ဉာတသ္တမေဝ ဤၑွရး သ္တမ္ဗမဓျေ ဒရ္ၑနဒါတြာ တေန ဒူတေန ၑာသ္တာရံ မုက္တိဒါတာရဉ္စ ကၖတွာ ပြေၐယာမာသ၊
kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
36 သ စ မိသရဒေၑေ သူဖ္နာမ္နိ သမုဒြေ စ ပၑ္စာတ် စတွာရိံၑဒွတ္သရာန် ယာဝတ် မဟာပြာန္တရေ နာနာပြကာရာဏျဒ္ဘုတာနိ ကရ္မ္မာဏိ လက္ၐဏာနိ စ ဒရ္ၑယိတွာ တာန် ဗဟိး ကၖတွာ သမာနိနာယ၊
sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37 ပြဘုး ပရမေၑွရော ယုၐ္မာကံ ဘြာတၖဂဏသျ မဓျေ မာဒၖၑမ် ဧကံ ဘဝိၐျဒွက္တာရမ် ဥတ္ပာဒယိၐျတိ တသျ ကထာယာံ ယူယံ မနော နိဓာသျထ, ယော ဇန ဣသြာယေလး သန္တာနေဘျ ဧနာံ ကထာံ ကထယာမာသ သ ဧၐ မူသား၊
prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
38 မဟာပြာန္တရသ္ထမဏ္ဍလီမဓျေ'ပိ သ ဧဝ သီနယပရွွတောပရိ တေန သာရ္ဒ္ဓံ သံလာပိနော ဒူတသျ စာသ္မတ္ပိတၖဂဏသျ မဓျသ္ထး သန် အသ္မဘျံ ဒါတဝျနိ ဇီဝနဒါယကာနိ ဝါကျာနိ လေဘေ၊
mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
39 အသ္မာကံ ပူရွွပုရုၐာသ္တမ် အမာနျံ ကတွာ သွေဘျော ဒူရီကၖတျ မိသရဒေၑံ ပရာဝၖတျ ဂန္တုံ မနောဘိရဘိလၐျ ဟာရောဏံ ဇဂဒုး,
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
40 အသ္မာကမ် အဂြေ'ဂြေ ဂန္တုမ် အသ္မဒရ္ထံ ဒေဝဂဏံ နိရ္မ္မာဟိ ယတော ယော မူသာ အသ္မာန် မိသရဒေၑာဒ် ဗဟိး ကၖတွာနီတဝါန် တသျ ကိံ ဇာတံ တဒသ္မာဘိ ရ္န ဇ္ဉာယတေ၊
asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
41 တသ္မိန် သမယေ တေ ဂေါဝတ္သာကၖတိံ ပြတိမာံ နိရ္မ္မာယ တာမုဒ္ဒိၑျ နဲဝေဒျမုတ္မၖဇျ သွဟသ္တကၖတဝသ္တုနာ အာနန္ဒိတဝန္တး၊
tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
42 တသ္မာဒ် ဤၑွရသ္တေၐာံ ပြတိ ဝိမုခး သန် အာကာၑသ္ထံ ဇျောတိရ္ဂဏံ ပူဇယိတုံ တေဘျော'နုမတိံ ဒဒေါ်, ယာဒၖၑံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိခိတမာသ္တေ, ယထာ, ဣသြာယေလီယဝံၑာ ရေ စတွာရိံၑတ္သမာန် ပုရာ၊ မဟတိ ပြာန္တရေ သံသ္ထာ ယူယန္တု ယာနိ စ၊ ဗလိဟောမာဒိကရ္မ္မာဏိ ကၖတဝန္တသ္တု တာနိ ကိံ၊ မာံ သမုဒ္ဒိၑျ ယုၐ္မာဘိး ပြကၖတာနီတိ နဲဝ စ၊
tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
43 ကိန္တု ဝေါ မောလကာချသျ ဒေဝသျ ဒူၐျမေဝ စ၊ ယုၐ္မာကံ ရိမ္ဖနာချာယာ ဒေဝတာယာၑ္စ တာရကာ၊ ဧတယောရုဘယော ရ္မူရ္တီ ယုၐ္မာဘိး ပရိပူဇိတေ၊ အတော ယုၐ္မာံသ္တု ဗာဗေလး ပါရံ နေၐျာမိ နိၑ္စိတံ၊
kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
44 အပရဉ္စ ယန္နိဒရ္ၑနမ် အပၑျသ္တဒနုသာရေဏ ဒူၐျံ နိရ္မ္မာဟိ ယသ္မိန် ဤၑွရော မူသာမ် ဧတဒွါကျံ ဗဘာၐေ တတ် တသျ နိရူပိတံ သာက္ၐျသွရူပံ ဒူၐျမ် အသ္မာကံ ပူရွွပုရုၐဲး သဟ ပြာန္တရေ တသ္ထော်၊
aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
45 ပၑ္စာတ် ယိဟောၑူယေန သဟိတဲသ္တေၐာံ ဝံၑဇာတဲရသ္မတ္ပူရွွပုရုၐဲး သွေၐာံ သမ္မုခါဒ် ဤၑွရေဏ ဒူရီကၖတာနာမ် အနျဒေၑီယာနာံ ဒေၑာဓိကၖတိကာလေ သမာနီတံ တဒ် ဒူၐျံ ဒါယူဒေါဓိကာရံ ယာဝတ် တတြ သ္ထာန အာသီတ်၊
paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
46 သ ဒါယူဒ် ပရမေၑွရသျာနုဂြဟံ ပြာပျ ယာကူဗ် ဤၑွရာရ္ထမ် ဧကံ ဒူၐျံ နိရ္မ္မာတုံ ဝဝါဉ္ဆ;
sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 ကိန္တု သုလေမာန် တဒရ္ထံ မန္ဒိရမ် ဧကံ နိရ္မ္မိတဝါန်၊
kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
48 တထာပိ ယး သရွွောပရိသ္ထး သ ကသ္မိံၑ္စိဒ် ဟသ္တကၖတေ မန္ဒိရေ နိဝသတီတိ နဟိ, ဘဝိၐျဒွါဒီ ကထာမေတာံ ကထယတိ, ယထာ,
tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
49 ပရေၑော ဝဒတိ သွရ္ဂော ရာဇသိံဟာသနံ မမ၊ မဒီယံ ပါဒပီဌဉ္စ ပၖထိဝီ ဘဝတိ ဓြုဝံ၊ တရှိ ယူယံ ကၖတေ မေ ကိံ ပြနိရ္မ္မာသျထ မန္ဒိရံ၊ ဝိၑြာမာယ မဒီယံ ဝါ သ္ထာနံ ကိံ ဝိဒျတေ တွိဟ၊
parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
50 သရွွာဏျေတာနိ ဝသ္တူနိ ကိံ မေ ဟသ္တကၖတာနိ န။
sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
51 ဟေ အနာဇ္ဉာဂြာဟကာ အန္တးကရဏေ ၑြဝဏေ စာပဝိတြလောကား ယူယမ် အနဝရတံ ပဝိတြသျာတ္မနး ပြာတိကူလျမ် အာစရထ, ယုၐ္မာကံ ပူရွွပုရုၐာ ယာဒၖၑာ ယူယမပိ တာဒၖၑား၊
hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
52 ယုၐ္မာကံ ပူရွွပုရုၐား ကံ ဘဝိၐျဒွါဒိနံ နာတာဍယန်? ယေ တသျ ဓာရ္မ္မိကသျ ဇနသျာဂမနကထာံ ကထိတဝန္တသ္တာန် အဃ္နန် ယူယမ် အဓူနာ ဝိၑွာသဃာတိနော ဘူတွာ တံ ဓာရ္မ္မိကံ ဇနမ် အဟတ၊
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
53 ယူယံ သွရ္ဂီယဒူတဂဏေန ဝျဝသ္ထာံ ပြာပျာပိ တာံ နာစရထ၊
yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 ဣမာံ ကထာံ ၑြုတွာ တေ မနးသု ဗိဒ္ဓါး သန္တသ္တံ ပြတိ ဒန္တဃရ္ၐဏမ် အကုရွွန်၊
imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 ကိန္တု သ္တိဖာနး ပဝိတြေဏာတ္မနာ ပူရ္ဏော ဘူတွာ ဂဂဏံ ပြတိ သ္ထိရဒၖၐ္ဋိံ ကၖတွာ ဤၑွရသျ ဒက္ၐိဏေ ဒဏ္ဍာယမာနံ ယီၑုဉ္စ ဝိလောကျ ကထိတဝါန်;
kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
56 ပၑျ, မေဃဒွါရံ မုက္တမ် ဤၑွရသျ ဒက္ၐိဏေ သ္ထိတံ မာနဝသုတဉ္စ ပၑျာမိ၊
paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
57 တဒါ တေ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ ကရ္ဏေၐွင်္ဂုလီ ရ္နိဓာယ ဧကစိတ္တီဘူယ တမ် အာကြမန်၊
tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
58 ပၑ္စာတ် တံ နဂရာဒ် ဗဟိး ကၖတွာ ပြသ္တရဲရာဃ္နန် သာက္ၐိဏော လာကား ၑော်လနာမ္နော ယူနၑ္စရဏသန္နိဓော် နိဇဝသ္တြာဏိ သ္ထာပိတဝန္တး၊
paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 အနန္တရံ ဟေ ပြဘော ယီၑေ မဒီယမာတ္မာနံ ဂၖဟာဏ သ္တိဖာနသျေတိ ပြာရ္ထနဝါကျဝဒနသမယေ တေ တံ ပြသ္တရဲရာဃ္နန်၊
anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
60 တသ္မာတ် သ ဇာနုနီ ပါတယိတွာ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ, ဟေ ပြဘေ ပါပမေတဒ် ဧတေၐု မာ သ္ထာပယ, ဣတျုက္တွာ မဟာနိဒြာံ ပြာပ္နောတ်၊
tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|

< ပြေရိတား 7 >