< ပြေရိတား 5 >

1 တဒါ အနာနိယနာမက ဧကော ဇနော ယသျ ဘာရျျာယာ နာမ သဖီရာ သ သွာဓိကာရံ ဝိကြီယ
tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
2 သွဘာရျျာံ ဇ္ဉာပယိတွာ တန္မူလျသျဲကာံၑံ သင်္ဂေါပျ သ္ထာပယိတွာ တဒနျာံၑမာတြမာနီယ ပြေရိတာနာံ စရဏေၐု သမရ္ပိတဝါန်၊
svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|
3 တသ္မာတ် ပိတရောကထယတ် ဟေ အနာနိယ ဘူမေ ရ္မူလျံ ကိဉ္စိတ် သင်္ဂေါပျ သ္ထာပယိတုံ ပဝိတြသျာတ္မနး သန္နိဓော် မၖၐာဝါကျံ ကထယိတုဉ္စ ၑဲတာန် ကုတသ္တဝါန္တးကရဏေ ပြဝၖတ္တိမဇနယတ်?
tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
4 သာ ဘူမိ ရျဒါ တဝ ဟသ္တဂတာ တဒါ ကိံ တဝ သွီယာ နာသီတ်? တရှိ သွာန္တးကရဏေ ကုတ ဧတာဒၖၑီ ကုကလ္ပနာ တွယာ ကၖတာ? တွံ ကေဝလမနုၐျသျ နိကဋေ မၖၐာဝါကျံ နာဝါဒီး ကိန္တွီၑွရသျ နိကဋေ'ပိ၊
sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
5 ဧတာံ ကထာံ ၑြုတွဲဝ သော'နာနိယော ဘူမော် ပတန် ပြာဏာန် အတျဇတ်, တဒွၖတ္တာန္တံ ယာဝန္တော လောကာ အၑၖဏွန် တေၐာံ သရွွေၐာံ မဟာဘယမ် အဇာယတ်၊
etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
6 တဒါ ယုဝလောကာသ္တံ ဝသ္တြေဏာစ္ဆာဒျ ဗဟိ ရ္နီတွာ ၑ္မၑာနေ'သ္ထာပယန်၊
tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
7 တတး ပြဟရဲကာနန္တရံ ကိံ ဝၖတ္တံ တန္နာဝဂတျ တသျ ဘာရျျာပိ တတြ သမုပသ္ထိတာ၊
tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8 တတး ပိတရသ္တာမ် အပၖစ္ဆတ်, ယုဝါဘျာမ် ဧတာဝန္မုဒြာဘျော ဘူမိ ရွိကြီတာ န ဝါ? ဧတတွံ ဝဒ; တဒါ သာ ပြတျဝါဒီတ် သတျမ် ဧတာဝဒ္ဘျော မုဒြာဘျ ဧဝ၊
tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
9 တတး ပိတရောကထယတ် ယုဝါံ ကထံ ပရမေၑွရသျာတ္မာနံ ပရီက္ၐိတုမ် ဧကမန္တြဏာဝဘဝတာံ? ပၑျ ယေ တဝ ပတိံ ၑ္မၑာနေ သ္ထာပိတဝန္တသ္တေ ဒွါရသျ သမီပေ သမုပတိၐ္ဌန္တိ တွာမပိ ဗဟိရ္နေၐျန္တိ၊
tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
10 တတး သာပိ တသျ စရဏသန္နိဓော် ပတိတွာ ပြာဏာန် အတျာက္ၐီတ်၊ ပၑ္စာတ် တေ ယုဝါနော'ဘျန္တရမ် အာဂတျ တာမပိ မၖတာံ ဒၖၐ္ဋွာ ဗဟိ ရ္နီတွာ တသျား ပတျုး ပါရ္ၑွေ ၑ္မၑာနေ သ္ထာပိတဝန္တး၊
tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|
11 တသ္မာတ် မဏ္ဍလျား သရွွေ လောကာ အနျလောကာၑ္စ တာံ ဝါရ္တ္တာံ ၑြုတွာ သာဓွသံ ဂတား၊
tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12 တတး ပရံ ပြေရိတာနာံ ဟသ္တဲ ရ္လောကာနာံ မဓျေ ဗဟွာၑ္စရျျာဏျဒ္ဘုတာနိ ကရ္မ္မာဏျကြိယန္တ; တဒါ ၑိၐျား သရွွ ဧကစိတ္တီဘူယ သုလေမာနော 'လိန္ဒေ သမ္ဘူယာသန်၊
tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|
13 တေၐာံ သင်္ဃာန္တရ္ဂော ဘဝိတုံ ကောပိ ပြဂလ္ဘတာံ နာဂမတ် ကိန္တု လောကာသ္တာန် သမာဒြိယန္တ၊
teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|
14 သ္တြိယး ပုရုၐာၑ္စ ဗဟဝေါ လောကာ ဝိၑွာသျ ပြဘုံ ၑရဏမာပန္နား၊
striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15 ပိတရသျ ဂမနာဂမနာဘျာံ ကေနာပိ ပြကာရေဏ တသျ ဆာယာ ကသ္မိံၑ္စိဇ္ဇနေ လဂိၐျတီတျာၑယာ လောကာ ရောဂိဏး ၑိဝိကယာ ခဋွယာ စာနီယ ပထိ ပထိ သ္ထာပိတဝန္တး၊
pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16 စတုရ္ဒိက္သ္ထနဂရေဘျော ဗဟဝေါ လောကား သမ္ဘူယ ရောဂိဏော'ပဝိတြဘုတဂြသ္တာံၑ္စ ယိရူၑာလမမ် အာနယန် တတး သရွွေ သွသ္ထာ အကြိယန္တ၊
caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|
17 အနန္တရံ မဟာယာဇကး သိဒူကိနာံ မတဂြာဟိဏသ္တေၐာံ သဟစရာၑ္စ
anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca
18 မဟာကြောဓာန္တွိတား သန္တး ပြေရိတာန် ဓၖတွာ နီစလောကာနာံ ကာရာယာံ ဗဒ္ဓွာ သ္ထာပိတဝန္တး၊
mahākrodhāntvitāḥ santaḥ preritān dhṛtvā nīcalokānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19 ကိန္တု ရာတြော် ပရမေၑွရသျ ဒူတး ကာရာယာ ဒွါရံ မောစယိတွာ တာန် ဗဟိရာနီယာကထယတ်,
kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,
20 ယူယံ ဂတွာ မန္ဒိရေ ဒဏ္ဍာယမာနား သန္တော လောကာန် ပြတီမာံ ဇီဝနဒါယိကာံ သရွွာံ ကထာံ ပြစာရယတ၊
yūyaṁ gatvā mandire daṇḍāyamānāḥ santo lokān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21 ဣတိ ၑြုတွာ တေ ပြတျူၐေ မန္ဒိရ ဥပသ္ထာယ ဥပဒိၐ္ဋဝန္တး၊ တဒါ သဟစရဂဏေန သဟိတော မဟာယာဇက အာဂတျ မန္တြိဂဏမ် ဣသြာယေလွံၑသျ သရွွာန် ရာဇသဘာသဒး သဘာသ္ထာန် ကၖတွာ ကာရာယာသ္တာန် အာပယိတုံ ပဒါတိဂဏံ ပြေရိတဝါန်၊
iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|
22 တတသ္တေ ဂတွာ ကာရာယာံ တာန် အပြာပျ ပြတျာဂတျ ဣတိ ဝါရ္တ္တာမ် အဝါဒိၐုး,
tataste gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23 ဝယံ တတြ ဂတွာ နိရွွိဃ္နံ ကာရာယာ ဒွါရံ ရုဒ္ဓံ ရက္ၐကာံၑ္စ ဒွါရသျ ဗဟိရ္ဒဏ္ဍာယမာနာန် အဒရ္ၑာမ ဧဝ ကိန္တု ဒွါရံ မောစယိတွာ တန္မဓျေ ကမပိ ဒြၐ္ဋုံ န ပြာပ္တား၊
vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma eva kintu dvāraṁ mocayitvā tanmadhye kamapi draṣṭuṁ na prāptāḥ|
24 ဧတာံ ကထာံ ၑြုတွာ မဟာယာဇကော မန္ဒိရသျ သေနာပတိး ပြဓာနယာဇကာၑ္စ, ဣတ ပရံ ကိမပရံ ဘဝိၐျတီတိ စိန္တယိတွာ သန္ဒိဂ္ဓစိတ္တာ အဘဝန်၊
etāṁ kathāṁ śrutvā mahāyājako mandirasya senāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25 ဧတသ္မိန္နေဝ သမယေ ကၑ္စိတ် ဇန အာဂတျ ဝါရ္တ္တာမေတာမ် အဝဒတ် ပၑျတ ယူယံ ယာန် မာနဝါန် ကာရာယာမ် အသ္ထာပယတ တေ မန္ဒိရေ တိၐ္ဌန္တော လောကာန် ဥပဒိၑန္တိ၊
etasminneva samaye kaścit jana āgatya vārttāmetām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata te mandire tiṣṭhanto lokān upadiśanti|
26 တဒါ မန္ဒိရသျ သေနာပတိး ပဒါတယၑ္စ တတြ ဂတွာ စေလ္လောကား ပါၐာဏာန် နိက္ၐိပျာသ္မာန် မာရယန္တီတိ ဘိယာ ဝိနတျာစာရံ တာန် အာနယန်၊
tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27 တေ မဟာသဘာယာ မဓျေ တာန် အသ္ထာပယန် တတး ပရံ မဟာယာဇကသ္တာန် အပၖစ္ဆတ်,
te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
28 အနေန နာမ္နာ သမုပဒေၐ္ဋုံ ဝယံ ကိံ ဒၖဎံ န နျၐေဓာမ? တထာပိ ပၑျတ ယူယံ သွေၐာံ တေနောပဒေၑေနေ ယိရူၑာလမံ ပရိပူရ္ဏံ ကၖတွာ တသျ ဇနသျ ရက္တပါတဇနိတာပရာဓမ် အသ္မာန် ပြတျာနေတုံ စေၐ္ဋဓွေ၊
anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
29 တတး ပိတရောနျပြေရိတာၑ္စ ပြတျဝဒန် မာနုၐသျာဇ္ဉာဂြဟဏာဒ် ဤၑွရသျာဇ္ဉာဂြဟဏမ် အသ္မာကမုစိတမ်၊
tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30 ယံ ယီၑုံ ယူယံ ကြုၑေ ဝေဓိတွာဟတ တမ် အသ္မာကံ ပဲတၖက ဤၑွရ ဥတ္ထာပျ
yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
31 ဣသြာယေလွံၑာနာံ မနးပရိဝရ္တ္တနံ ပါပက္ၐမာဉ္စ ကရ္တ္တုံ ရာဇာနံ ပရိတြာတာရဉ္စ ကၖတွာ သွဒက္ၐိဏပါရ္ၑွေ တသျာန္နတိမ် အကရောတ်၊
isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
32 ဧတသ္မိန် ဝယမပိ သာက္ၐိဏ အာသ္မဟေ, တတ် ကေဝလံ နဟိ, ဤၑွရ အာဇ္ဉာဂြာဟိဘျော ယံ ပဝိတြမ် အာတ္မနံ ဒတ္တဝါန် သောပိ သာက္ၐျသ္တိ၊
etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
33 ဧတဒွါကျေ ၑြုတေ တေၐာံ ဟၖဒယာနိ ဝိဒ္ဓါနျဘဝန် တတသ္တေ တာန် ဟန္တုံ မန္တြိတဝန္တး၊
etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|
34 ဧတသ္မိန္နေဝ သမယေ တတ္သဘာသ္ထာနာံ သရွွလောကာနာံ မဓျေ သုချာတော ဂမိလီယေလ္နာမက ဧကော ဇနော ဝျဝသ္ထာပကး ဖိရူၑိလောက ဥတ္ထာယ ပြေရိတာန် က္ၐဏာရ္ထံ သ္ထာနာန္တရံ ဂန္တုမ် အာဒိၑျ ကထိတဝါန်,
etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
35 ဟေ ဣသြာယေလွံၑီယား သရွွေ ယူယမ် ဧတာန် မာနုၐာန် ပြတိ ယတ် ကရ္တ္တုမ် ဥဒျတာသ္တသ္မိန် သာဝဓာနာ ဘဝတ၊
he isrāyelvaṁśīyāḥ sarvve yūyam etān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
36 ဣတး ပူရွွံ ထူဒါနာမဲကော ဇန ဥပသ္ထာယ သွံ ကမပိ မဟာပုရုၐမ် အဝဒတ်, တတး ပြာယေဏ စတုးၑတလောကာသ္တသျ မတဂြာဟိဏောဘဝန် ပၑ္စာတ် သ ဟတောဘဝတ် တသျာဇ္ဉာဂြာဟိဏော ယာဝန္တော လောကာသ္တေ သရွွေ ဝိရ္ကီရ္ဏား သန္တော 'ကၖတကာရျျာ အဘဝန်၊
itaḥ pūrvvaṁ thūdānāmaiko jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyeṇa catuḥśatalokāstasya matagrāhiṇobhavan paścāt sa hatobhavat tasyājñāgrāhiṇo yāvanto lokāste sarvve virkīrṇāḥ santo 'kṛtakāryyā abhavan|
37 တသ္မာဇ္ဇနာတ် ပရံ နာမလေခနသမယေ ဂါလီလီယယိဟူဒါနာမဲကော ဇန ဥပသ္ထာယ ဗဟူလ္လောကာန် သွမတံ ဂြာဟီတဝါန် တတး သောပိ ဝျနၑျတ် တသျာဇ္ဉာဂြာဟိဏော ယာဝန္တော လောကာ အာသန် တေ သရွွေ ဝိကီရ္ဏာ အဘဝန်၊
tasmājjanāt paraṁ nāmalekhanasamaye gālīlīyayihūdānāmaiko jana upasthāya bahūllokān svamataṁ grāhītavān tataḥ sopi vyanaśyat tasyājñāgrāhiṇo yāvanto lokā āsan te sarvve vikīrṇā abhavan|
38 အဓုနာ ဝဒါမိ, ယူယမ် ဧတာန် မနုၐျာန် ပြတိ ကိမပိ န ကၖတွာ က္ၐာန္တာ ဘဝတ, ယတ ဧၐ သင်္ကလ္ပ ဧတတ် ကရ္မ္မ စ ယဒိ မနုၐျာဒဘဝတ် တရှိ ဝိဖလံ ဘဝိၐျတိ၊
adhunā vadāmi, yūyam etān manuṣyān prati kimapi na kṛtvā kṣāntā bhavata, yata eṣa saṅkalpa etat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
39 ယဒီၑွရာဒဘဝတ် တရှိ ယူယံ တသျာနျထာ ကရ္တ္တုံ န ၑက္ၐျထ, ဝရမ် ဤၑွရရောဓကာ ဘဝိၐျထ၊
yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararodhakā bhaviṣyatha|
40 တဒါ တသျ မန္တြဏာံ သွီကၖတျ တေ ပြေရိတာန် အာဟူယ ပြဟၖတျ ယီၑော ရ္နာမ္နာ ကာမပိ ကထာံ ကထယိတုံ နိၐိဓျ ဝျသရ္ဇန်၊
tadā tasya mantraṇāṁ svīkṛtya te preritān āhūya prahṛtya yīśo rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
41 ကိန္တု တသျ နာမာရ္ထံ ဝယံ လဇ္ဇာဘောဂသျ ယောဂျတွေန ဂဏိတာ ဣတျတြ တေ သာနန္ဒား သန္တး သဘာသ္ထာနာံ သာက္ၐာဒ် အဂစ္ဆန်၊
kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
42 တတး ပရံ ပြတိဒိနံ မန္ဒိရေ ဂၖဟေ ဂၖဟေ စာဝိၑြာမမ် ဥပဒိၑျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒံ ပြစာရိတဝန္တး၊
tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|

< ပြေရိတား 5 >