< ပြေရိတား 4 >

1 ယသ္မိန် သမယေ ပိတရယောဟနော် လောကာန် ဥပဒိၑတသ္တသ္မိန် သမယေ ယာဇကာ မန္ဒိရသျ သေနာပတယး သိဒူကီဂဏၑ္စ
yasmin samaye pitarayohanau lokān upadiśatastasmin samaye yājakā mandirasya senāpatayaḥ sidūkīgaṇaśca
2 တယောရ် ဥပဒေၑကရဏေ ခြီၐ္ဋသျောတ္ထာနမ် ဥပလက္ၐျ သရွွေၐာံ မၖတာနာမ် ဥတ္ထာနပြသ္တာဝေ စ ဝျဂြား သန္တသ္တာဝုပါဂမန်၊
tayor upadeśakaraṇe khrīṣṭasyotthānam upalakṣya sarvveṣāṁ mṛtānām utthānaprastāve ca vyagrāḥ santastāvupāgaman|
3 တော် ဓၖတွာ ဒိနာဝသာနကာရဏာတ် ပရဒိနပရျျနန္တံ ရုဒ္ဓွာ သ္ထာပိတဝန္တး၊
tau dhṛtvā dināvasānakāraṇāt paradinaparyyanantaṁ ruddhvā sthāpitavantaḥ|
4 တထာပိ ယေ လောကာသ္တယောရုပဒေၑမ် အၑၖဏွန် တေၐာံ ပြာယေဏ ပဉ္စသဟသြာဏိ ဇနာ ဝျၑွသန်၊
tathāpi ye lokāstayorupadeśam aśṛṇvan teṣāṁ prāyeṇa pañcasahasrāṇi janā vyaśvasan|
5 ပရေ'ဟနိ အဓိပတယး ပြာစီနာ အဓျာပကာၑ္စ ဟာနနနာမာ မဟာယာဇကး
pare'hani adhipatayaḥ prācīnā adhyāpakāśca hānananāmā mahāyājakaḥ
6 ကိယဖာ ယောဟန် သိကန္ဒရ ဣတျာဒယော မဟာယာဇကသျ ဇ္ဉာတယး သရွွေ ယိရူၑာလမ္နဂရေ မိလိတား၊
kiyaphā yohan sikandara ityādayo mahāyājakasya jñātayaḥ sarvve yirūśālamnagare militāḥ|
7 အနန္တရံ ပြေရိတော် မဓျေ သ္ထာပယိတွာပၖစ္ဆန် ယုဝါံ ကယာ ၑက္တယာ ဝါ ကေန နာမ္နာ ကရ္မ္မာဏျေတာနိ ကုရုထး?
anantaraṁ preritau madhye sthāpayitvāpṛcchan yuvāṁ kayā śaktayā vā kena nāmnā karmmāṇyetāni kuruthaḥ?
8 တဒါ ပိတရး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် ပြတျဝါဒီတ်, ဟေ လောကာနာမ် အဓိပတိဂဏ ဟေ ဣသြာယေလီယပြာစီနား,
tadā pitaraḥ pavitreṇātmanā paripūrṇaḥ san pratyavādīt, he lokānām adhipatigaṇa he isrāyelīyaprācīnāḥ,
9 ဧတသျ ဒုရ္ဗ္ဗလမာနုၐသျ ဟိတံ ယတ် ကရ္မ္မာကြိယတ, အရ္ထာတ်, သ ယေန ပြကာရေဏ သွသ္ထောဘဝတ် တစ္စေဒ် အဒျာဝါံ ပၖစ္ဆထ,
etasya durbbalamānuṣasya hitaṁ yat karmmākriyata, arthāt, sa yena prakāreṇa svasthobhavat tacced adyāvāṁ pṛcchatha,
10 တရှိ သရွွ ဣသြာယေလီယလောကာ ယူယံ ဇာနီတ နာသရတီယော ယော ယီၑုခြီၐ္ဋး ကြုၑေ ယုၐ္မာဘိရဝိဓျတ ယၑ္စေၑွရေဏ ၑ္မၑာနာဒ် ဥတ္ထာပိတး, တသျ နာမ္နာ ဇနောယံ သွသ္ထး သန် ယုၐ္မာကံ သမ္မုခေ ပြောတ္တိၐ္ဌတိ၊
tarhi sarvva isrāyelīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|
11 နိစေတၖဘိ ရျုၐ္မာဘိရယံ ယး ပြသ္တရော'ဝဇ္ဉာတော'ဘဝတ် သ ပြဓာနကောဏသျ ပြသ္တရော'ဘဝတ်၊
nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|
12 တဒ္ဘိန္နာဒပရာတ် ကသ္မာဒပိ ပရိတြာဏံ ဘဝိတုံ န ၑက္နောတိ, ယေန တြာဏံ ပြာပျေတ ဘူမဏ္ဍလသျလောကာနာံ မဓျေ တာဒၖၑံ ကိမပိ နာမ နာသ္တိ၊
tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|
13 တဒါ ပိတရယောဟနောရေတာဒၖၑီမ် အက္ၐေဘတာံ ဒၖၐ္ဋွာ တာဝဝိဒွါံသော် နီစလောကာဝိတိ ဗုဒ္ဓွာ အာၑ္စရျျမ် အမနျန္တ တော် စ ယီၑေား သင်္ဂိနော် ဇာတာဝိတိ ဇ္ဉာတုမ် အၑက္နုဝန်၊
tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|
14 ကိန္တု တာဘျာံ သာရ္ဒ္ဓံ တံ သွသ္ထမာနုၐံ တိၐ္ဌန္တံ ဒၖၐ္ဋွာ တေ ကာမပျပရာမ် အာပတ္တိံ ကရ္တ္တံ နာၑက္နုန်၊
kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dṛṣṭvā te kāmapyaparām āpattiṁ karttaṁ nāśaknun|
15 တဒါ တေ သဘာတး သ္ထာနာန္တရံ ဂန္တုံ တာန် အာဇ္ဉာပျ သွယံ ပရသ္ပရမ် ဣတိ မန္တြဏာမကုရွွန္
tadā te sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan
16 တော် မာနဝေါ် ပြတိ ကိံ ကရ္တ္တဝျံ? တာဝေကံ ပြသိဒ္ဓမ် အာၑ္စရျျံ ကရ္မ္မ ကၖတဝန္တော် တဒ် ယိရူၑာလမ္နိဝါသိနာံ သရွွေၐာံ လောကာနာံ သမီပေ ပြာကာၑတ တစ္စ ဝယမပဟ္နောတုံ န ၑက္နုမး၊
tau mānavau prati kiṁ karttavyaṁ? tāvekaṁ prasiddham āścaryyaṁ karmma kṛtavantau tad yirūśālamnivāsināṁ sarvveṣāṁ lokānāṁ samīpe prākāśata tacca vayamapahnotuṁ na śaknumaḥ|
17 ကိန္တု လောကာနာံ မဓျမ် ဧတဒ် ယထာ န ဝျာပ္နောတိ တဒရ္ထံ တော် ဘယံ ပြဒရ္ၑျ တေန နာမ္နာ ကမပိ မနုၐျံ နောပဒိၑတမ် ဣတိ ဒၖဎံ နိၐေဓာမး၊
kintu lokānāṁ madhyam etad yathā na vyāpnoti tadarthaṁ tau bhayaṁ pradarśya tena nāmnā kamapi manuṣyaṁ nopadiśatam iti dṛḍhaṁ niṣedhāmaḥ|
18 တတသ္တေ ပြေရိတာဝါဟူယ ဧတဒါဇ္ဉာပယန် ဣတး ပရံ ယီၑော ရ္နာမ္နာ ကဒါပိ ကာမပိ ကထာံ မာ ကထယတံ ကိမပိ နောပဒိၑဉ္စ၊
tataste preritāvāhūya etadājñāpayan itaḥ paraṁ yīśo rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nopadiśañca|
19 တတး ပိတရယောဟနော် ပြတျဝဒတာမ် ဤၑွရသျာဇ္ဉာဂြဟဏံ ဝါ ယုၐ္မာကမ် အာဇ္ဉာဂြဟဏမ် ဧတယော ရ္မဓျေ ဤၑွရသျ ဂေါစရေ ကိံ ဝိဟိတံ? ယူယံ တသျ ဝိဝေစနာံ ကုရုတ၊
tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|
20 ဝယံ ယဒ် အပၑျာမ ယဒၑၖဏုမ စ တန္န ပြစာရယိၐျာမ ဧတတ် ကဒါပိ ဘဝိတုံ န ၑက္နောတိ၊
vayaṁ yad apaśyāma yadaśṛṇuma ca tanna pracārayiṣyāma etat kadāpi bhavituṁ na śaknoti|
21 ယဒဃဋတ တဒ် ဒၖၐ္ဋာ သရွွေ လောကာ ဤၑွရသျ ဂုဏာန် အနွဝဒန် တသ္မာတ် လောကဘယာတ် တော် ဒဏ္ဍယိတုံ ကမပျုပါယံ န ပြာပျ တေ ပုနရပိ တရ္ဇယိတွာ တာဝတျဇန်၊
yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|
22 ယသျ မာနုၐသျဲတတ် သွာသ္ထျကရဏမ် အာၑ္စရျျံ ကရ္မ္မာကြိယတ တသျ ဝယၑ္စတွာရိံၑဒွတ္သရာ ဝျတီတား၊
yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|
23 တတး ပရံ တော် ဝိသၖၐ္ဋော် သန္တော် သွသင်္ဂိနာံ သန္နိဓိံ ဂတွာ ပြဓာနယာဇကဲး ပြာစီနလောကဲၑ္စ ပြောက္တား သရွွား ကထာ ဇ္ဉာပိတဝန္တော်၊
tataḥ paraṁ tau visṛṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalokaiśca proktāḥ sarvvāḥ kathā jñāpitavantau|
24 တစ္ဆြုတွာ သရွွ ဧကစိတ္တီဘူယ ဤၑွရမုဒ္ဒိၑျ ပြောစ္စဲရေတတ် ပြာရ္ထယန္တ, ဟေ ပြဘော ဂဂဏပၖထိဝီပယောဓီနာံ တေၐု စ ယဒျဒ် အာသ္တေ တေၐာံ သြၐ္ဋေၑွရသ္တွံ၊
tacchrutvā sarvva ekacittībhūya īśvaramuddiśya proccairetat prārthayanta, he prabho gagaṇapṛthivīpayodhīnāṁ teṣu ca yadyad āste teṣāṁ sraṣṭeśvarastvaṁ|
25 တွံ နိဇသေဝကေန ဒါယူဒါ ဝါကျမိဒမ် ဥဝစိထ, မနုၐျာ အနျဒေၑီယား ကုရွွန္တိ ကလဟံ ကုတး၊ လောကား သရွွေ ကိမရ္ထံ ဝါ စိန္တာံ ကုရွွန္တိ နိၐ္ဖလာံ၊
tvaṁ nijasevakena dāyūdā vākyamidam uvacitha, manuṣyā anyadeśīyāḥ kurvvanti kalahaṁ kutaḥ| lokāḥ sarvve kimarthaṁ vā cintāṁ kurvvanti niṣphalāṁ|
26 ပရမေၑသျ တေနဲဝါဘိၐိက္တသျ ဇနသျ စ၊ ဝိရုဒ္ဓမဘိတိၐ္ဌန္တိ ပၖထိဝျား ပတယး ကုတး။
parameśasya tenaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pṛthivyāḥ patayaḥ kutaḥ||
27 ဖလတသ္တဝ ဟသ္တေန မန္တြဏယာ စ ပူရွွ ယဒျတ် သ္ထိရီကၖတံ တဒ် ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထံ တွံ ယမ် အထိၐိက္တဝါန် သ ဧဝ ပဝိတြော ယီၑုသ္တသျ ပြာတိကူလျေန ဟေရောဒ် ပန္တီယပီလာတော
phalatastava hastena mantraṇayā ca pūrvva yadyat sthirīkṛtaṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa eva pavitro yīśustasya prātikūlyena herod pantīyapīlāto
28 'နျဒေၑီယလောကာ ဣသြာယေလ္လောကာၑ္စ သရွွ ဧတေ သဘာယာမ် အတိၐ္ဌန်၊
'nyadeśīyalokā isrāyellokāśca sarvva ete sabhāyām atiṣṭhan|
29 ဟေ ပရမေၑွရ အဓုနာ တေၐာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ၑၖဏု;
he parameśvara adhunā teṣāṁ tarjanaṁ garjanañca śṛṇu;
30 တထာ သွာသ္ထျကရဏကရ္မ္မဏာ တဝ ဗာဟုဗလပြကာၑပူရွွကံ တဝ သေဝကာန် နိရ္ဘယေန တဝ ဝါကျံ ပြစာရယိတုံ တဝ ပဝိတြပုတြသျ ယီၑော ရ္နာမ္နာ အာၑ္စရျျာဏျသမ္ဘဝါနိ စ ကရ္မ္မာဏိ ကရ္တ္တုဉ္စာဇ္ဉာပယ၊
tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sevakān nirbhayena tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśo rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|
31 ဣတ္ထံ ပြာရ္ထနယာ ယတြ သ္ထာနေ တေ သဘာယာမ် အာသန် တတ် သ္ထာနံ ပြာကမ္ပတ; တတး သရွွေ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏား သန္တ ဤၑွရသျ ကထာမ် အက္ၐောဘေဏ ပြာစာရယန်၊
itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|
32 အပရဉ္စ ပြတျယကာရိလောကသမူဟာ ဧကမနသ ဧကစိတ္တီဘူယ သ္ထိတား၊ တေၐာံ ကေပိ နိဇသမ္ပတ္တိံ သွီယာံ နာဇာနန် ကိန္တု တေၐာံ သရွွား သမ္ပတ္တျး သာဓာရဏျေန သ္ထိတား၊
aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|
33 အနျစ္စ ပြေရိတာ မဟာၑက္တိပြကာၑပူရွွကံ ပြဘော ရျီၑောရုတ္ထာနေ သာက္ၐျမ် အဒဒုး, တေၐု သရွွေၐု မဟာနုဂြဟော'ဘဝစ္စ၊
anyacca preritā mahāśaktiprakāśapūrvvakaṁ prabho ryīśorutthāne sākṣyam adaduḥ, teṣu sarvveṣu mahānugraho'bhavacca|
34 တေၐာံ မဓျေ ကသျာပိ ဒြဝျနျူနတာ နာဘဝဒ် ယတသ္တေၐာံ ဂၖဟဘူမျာဒျာ ယား သမ္ပတ္တယ အာသန် တာ ဝိကြီယ
teṣāṁ madhye kasyāpi dravyanyūnatā nābhavad yatasteṣāṁ gṛhabhūmyādyā yāḥ sampattaya āsan tā vikrīya
35 တန္မူလျမာနီယ ပြေရိတာနာံ စရဏေၐု တဲး သ္ထာပိတံ; တတး ပြတျေကၑး ပြယောဇနာနုသာရေဏ ဒတ္တမဘဝတ်၊
tanmūlyamānīya preritānāṁ caraṇeṣu taiḥ sthāpitaṁ; tataḥ pratyekaśaḥ prayojanānusāreṇa dattamabhavat|
36 ဝိၑေၐတး ကုပြောပဒွီပီယော ယောသိနာမကော လေဝိဝံၑဇာတ ဧကော ဇနော ဘူမျဓိကာရီ, ယံ ပြေရိတာ ဗရ္ဏဗ္ဗာ အရ္ထာတ် သာန္တွနာဒါယက ဣတျုက္တွာ သမာဟူယန်,
viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,
37 သ ဇနော နိဇဘူမိံ ဝိကြီယ တန္မူလျမာနီယ ပြေရိတာနာံ စရဏေၐု သ္ထာပိတဝါန်၊
sa jano nijabhūmiṁ vikrīya tanmūlyamānīya preritānāṁ caraṇeṣu sthāpitavān|

< ပြေရိတား 4 >