< ပြေရိတား 28 >

1 ဣတ္ထံ သရွွေၐု ရက္ၐာံ ပြာပ္တေၐု တတြတျောပဒွီပသျ နာမ မိလီတေတိ တေ ဇ္ဉာတဝန္တး၊
itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ|
2 အသဘျလောကာ ယထေၐ္ဋမ် အနုကမ္ပာံ ကၖတွာ ဝရ္တ္တမာနဝၖၐ္ဋေး ၑီတာစ္စ ဝဟ္နိံ ပြဇ္ဇွာလျာသ္မာကမ် အာတိထျမ် အကုရွွန်၊
asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
3 ကိန္တု ပေါ်လ ဣန္ဓနာနိ သံဂၖဟျ ယဒါ တသ္မိန် အဂြော် နိရက္ၐိပတ်, တဒါ ဝဟ္နေး ပြတာပါတ် ဧကး ကၖၐ္ဏသရ္ပော နိရ္ဂတျ တသျ ဟသ္တေ ဒြၐ္ဋဝါန်၊
kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|
4 တေ'သဘျလောကာသ္တသျ ဟသ္တေ သရ္ပမ် အဝလမ္ဗမာနံ ဒၖၐ္ဋွာ ပရသ္ပရမ် ဥက္တဝန္တ ဧၐ ဇနော'ဝၑျံ နရဟာ ဘဝိၐျတိ, ယတော ယဒျပိ ဇလဓေ ရက္ၐာံ ပြာပ္တဝါန် တထာပိ ပြတိဖလဒါယက ဧနံ ဇီဝိတုံ န ဒဒါတိ၊
tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|
5 ကိန္တု သ ဟသ္တံ ဝိဓုနွန် တံ သရ္ပမ် အဂ္နိမဓျေ နိက္ၐိပျ ကာမပိ ပီဍာံ နာပ္တဝါန်၊
kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|
6 တတော ဝိၐဇွာလယာ ဧတသျ ၑရီရံ သ္ဖီတံ ဘဝိၐျတိ ယဒွါ ဟဌာဒယံ ပြာဏာန် တျက္ၐျတီတိ နိၑ္စိတျ လောကာ ဗဟုက္ၐဏာနိ ယာဝတ် တဒ် ဒြၐ္ဋုံ သ္ထိတဝန္တး ကိန္တု တသျ ကသျာၑ္စိဒ် ဝိပဒေါ'ဃဋနာတ် တေ တဒွိပရီတံ ဝိဇ္ဉာယ ဘာၐိတဝန္တ ဧၐ ကၑ္စိဒ် ဒေဝေါ ဘဝေတ်၊
tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7 ပုဗ္လိယနာမာ ဇန ဧကသ္တသျောပဒွီပသျာဓိပတိရာသီတ် တတြ တသျ ဘူမျာဒိ စ သ္ထိတံ၊ သ ဇနော'သ္မာန် နိဇဂၖဟံ နီတွာ သော်ဇနျံ ပြကာၑျ ဒိနတြယံ ယာဝဒ် အသ္မာကံ အာတိထျမ် အကရောတ်၊
publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8 တဒါ တသျ ပုဗ္လိယသျ ပိတာ ဇွရာတိသာရေဏ ပီဍျမာနး သန် ၑယျာယာမ် အာသီတ်; တတး ပေါ်လသ္တသျ သမီပံ ဂတွာ ပြာရ္ထနာံ ကၖတွာ တသျ ဂါတြေ ဟသ္တံ သမရ္ပျ တံ သွသ္ထံ ကၖတဝါန်၊
tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9 ဣတ္ထံ ဘူတေ တဒွီပနိဝါသိန ဣတရေပိ ရောဂိလောကာ အာဂတျ နိရာမယာ အဘဝန်၊
itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10 တသ္မာတ္တေ'သ္မာကမ် အတီဝ သတ္ကာရံ ကၖတဝန္တး, ဝိၑေၐတး ပြသ္ထာနသမယေ ပြယောဇနီယာနိ နာနဒြဝျာဏိ ဒတ္တဝန္တး၊
tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11 ဣတ္ထံ တတြ တြိၐု မာသေၐု ဂတေၐု ယသျ စိဟ္နံ ဒိယသ္ကူရီ တာဒၖၑ ဧကး သိကန္ဒရီယနဂရသျ ပေါတး ၑီတကာလံ ယာပယန် တသ္မိန် ဥပဒွီပေ 'တိၐ္ဌတ် တမေဝ ပေါတံ ဝယမ် အာရုဟျ ယာတြာမ် အကုရ္မ္မ၊
itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12 တတး ပြထမတး သုရာကူသနဂရမ် ဥပသ္ထာယ တတြ တြီဏိ ဒိနာနိ သ္ထိတဝန္တး၊
tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13 တသ္မာဒ် အာဝၖတျ ရီဂိယနဂရမ် ဥပသ္ထိတား ဒိနဲကသ္မာတ် ပရံ ဒက္ၐိဏဝယော် သာနုကူလျေ သတိ ပရသ္မိန် ဒိဝသေ ပတိယလီနဂရမ် ဥပါတိၐ္ဌာမ၊
tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|
14 တတော'သ္မာသု တတြတျံ ဘြာတၖဂဏံ ပြာပ္တေၐု တေ သွဲး သာရ္ဒ္ဓမ် အသ္မာန် သပ္တ ဒိနာနိ သ္ထာပယိတုမ် အယတန္တ, ဣတ္ထံ ဝယံ ရောမာနဂရမ် ပြတျဂစ္ဆာမ၊
tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|
15 တသ္မာတ် တတြတျား ဘြာတရော'သ္မာကမ် အာဂမနဝါရ္တ္တာံ ၑြုတွာ အာပ္ပိယဖရံ တြိၐ္ဋာဝရ္ဏီဉ္စ ယာဝဒ် အဂြေသရား သန္တောသ္မာန် သာက္ၐာတ် ကရ္တ္တုမ် အာဂမန်; တေၐာံ ဒရ္ၑနာတ် ပေါ်လ ဤၑွရံ ဓနျံ ဝဒန် အာၑွာသမ် အာပ္တဝါန်၊
tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16 အသ္မာသု ရောမာနဂရံ ဂတေၐု ၑတသေနာပတိး သရွွာန် ဗန္ဒီန် ပြဓာနသေနာပတေး သမီပေ သမာရ္ပယတ် ကိန္တု ပေါ်လာယ သွရက္ၐကပဒါတိနာ သဟ ပၖထဂ် ဝသ္တုမ် အနုမတိံ ဒတ္တဝါန်၊
asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|
17 ဒိနတြယာတ် ပရံ ပေါ်လသ္တဒ္ဒေၑသ္ထာန် ပြဓာနယိဟူဒိန အာဟူတဝါန် တတသ္တေၐု သမုပသ္ထိတေၐု သ ကထိတဝါန်, ဟေ ဘြာတၖဂဏ နိဇလောကာနာံ ပူရွွပုရုၐာဏာံ ဝါ ရီတေ ရွိပရီတံ ကိဉ္စန ကရ္မ္မာဟံ နာကရဝံ တထာပိ ယိရူၑာလမနိဝါသိနော လောကာ မာံ ဗန္ဒိံ ကၖတွာ ရောမိလောကာနာံ ဟသ္တေၐု သမရ္ပိတဝန္တး၊
dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|
18 ရောမိလောကာ ဝိစာရျျ မမ ပြာဏဟနနာရှံ ကိမပိ ကာရဏံ န ပြာပျ မာံ မောစယိတုမ် အဲစ္ဆန်;
rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;
19 ကိန္တု ယိဟူဒိလောကာနာမ် အာပတ္တျာ မယာ ကဲသရရာဇသျ သမီပေ ဝိစာရသျ ပြာရ္ထနာ ကရ္တ္တဝျာ ဇာတာ နောစေတ် နိဇဒေၑီယလောကာန် ပြတိ မမ ကောပျဘိယောဂေါ နာသ္တိ၊
kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|
20 ဧတတ္ကာရဏာဒ် အဟံ ယုၐ္မာန် ဒြၐ္ဋုံ သံလပိတုဉ္စာဟူယမ် ဣသြာယေလွၑီယာနာံ ပြတျာၑာဟေတောဟမ် ဧတေန ၑုင်္ခလေန ဗဒ္ဓေါ'ဘဝမ်၊
ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
21 တဒါ တေ တမ် အဝါဒိၐုး, ယိဟူဒီယဒေၑာဒ် ဝယံ တွာမဓိ ကိမပိ ပတြံ န ပြာပ္တာ ယေ ဘြာတရး သမာယာတာသ္တေၐာံ ကောပိ တဝ ကာမပိ ဝါရ္တ္တာံ နာဝဒတ် အဘဒြမပိ နာကထယစ္စ၊
tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22 တဝ မတံ ကိမိတိ ဝယံ တွတ္တး ၑြောတုမိစ္ဆာမး၊ ယဒ် ဣဒံ နဝီနံ မတမုတ္ထိတံ တတ် သရွွတြ သရွွေၐာံ နိကဋေ နိန္ဒိတံ ဇာတမ ဣတိ ဝယံ ဇာနီမး၊
tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|
23 တဲသ္တဒရ္ထမ် ဧကသ္မိန် ဒိနေ နိရူပိတေ တသ္မိန် ဒိနေ ဗဟဝ ဧကတြ မိလိတွာ ပေါ်လသျ ဝါသဂၖဟမ် အာဂစ္ဆန် တသ္မာတ် ပေါ်လ အာ ပြာတးကာလာတ် သန္ဓျာကာလံ ယာဝန် မူသာဝျဝသ္ထာဂြန္ထာဒ် ဘဝိၐျဒွါဒိနာံ ဂြန္ထေဘျၑ္စ ယီၑေား ကထာမ် ဥတ္ထာပျ ဤၑွရသျ ရာဇျေ ပြမာဏံ ဒတွာ တေၐာံ ပြဝၖတ္တိံ ဇနယိတုံ စေၐ္ဋိတဝါန်၊
taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|
24 ကေစိတ္တု တသျ ကထာံ ပြတျာယန် ကေစိတ္တု န ပြတျာယန်;
kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;
25 ဧတတ္ကာရဏာတ် တေၐာံ ပရသ္ပရမ် အနဲကျာတ် သရွွေ စလိတဝန္တး; တထာပိ ပေါ်လ ဧတာံ ကထာမေကာံ ကထိတဝါန် ပဝိတြ အာတ္မာ ယိၑယိယသျ ဘဝိၐျဒွက္တု ရွဒနာဒ် အသ္မာကံ ပိတၖပုရုၐေဘျ ဧတာံ ကထာံ ဘဒြံ ကထယာမာသ, ယထာ,
ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
26 "ဥပဂတျ ဇနာနေတာန် တွံ ဘာၐသွ ဝစသ္တွိဒံ၊ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဟိ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲ ရ္ဒြက္ၐျထ ယူယဉ္စ ဇ္ဉာတုံ ယူယံ န ၑက္ၐျထ၊
"upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
27 တေ မာနုၐာ ယထာ နေတြဲး ပရိပၑျန္တိ နဲဝ ဟိ၊ ကရ္ဏဲး ရျထာ န ၑၖဏွန္တိ ဗုဓျန္တေ န စ မာနသဲး၊ ဝျာဝရ္တ္တယတ္သု စိတ္တာနိ ကာလေ ကုတြာပိ တေၐု ဝဲ၊ မတ္တသ္တေ မနုဇား သွသ္ထာ ယထာ နဲဝ ဘဝန္တိ စ၊ တထာ တေၐာံ မနုၐျာဏာံ သန္တိ သ္ထူလာ ဟိ ဗုဒ္ဓယး၊ ဗဓိရီဘူတကရ္ဏာၑ္စ ဇာတာၑ္စ မုဒြိတာ ဒၖၑး။
tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||
28 အတ ဤၑွရာဒ် ယတ် ပရိတြာဏံ တသျ ဝါရ္တ္တာ ဘိန္နဒေၑီယာနာံ သမီပံ ပြေၐိတာ တဧဝ တာံ ဂြဟီၐျန္တီတိ ယူယံ ဇာနီတ၊
ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|
29 ဧတာဒၖၑျာံ ကထာယာံ ကထိတာယာံ သတျာံ ယိဟူဒိနး ပရသ္ပရံ ဗဟုဝိစာရံ ကုရွွန္တော ဂတဝန္တး၊
ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|
30 ဣတ္ထံ ပေါ်လး သမ္ပူရ္ဏံ ဝတ္သရဒွယံ ယာဝဒ် ဘာဋကီယေ ဝါသဂၖဟေ ဝသန် ယေ လောကာသ္တသျ သန္နိဓိမ် အာဂစ္ဆန္တိ တာန် သရွွာနေဝ ပရိဂၖဟ္လန်,
itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan,
31 နိရွိဃ္နမ် အတိၑယနိးက္ၐောဘမ် ဤၑွရီယရာဇတွသျ ကထာံ ပြစာရယန် ပြဘော် ယီၑော် ခြီၐ္ဋေ ကထား သမုပါဒိၑတ်၊ ဣတိ။
nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||

< ပြေရိတား 28 >