< ပြေရိတား 14 >

1 တော် ဒွေါ် ဇနော် ယုဂပဒ် ဣကနိယနဂရသ္ထယိဟူဒီယာနာံ ဘဇနဘဝနံ ဂတွာ ယထာ ဗဟဝေါ ယိဟူဒီယာ အနျဒေၑီယလောကာၑ္စ ဝျၑွသန် တာဒၖၑီံ ကထာံ ကထိတဝန္တော်၊
tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|
2 ကိန္တု ဝိၑွာသဟီနာ ယိဟူဒီယာ အနျဒေၑီယလောကာန် ကုပြဝၖတ္တိံ ဂြာဟယိတွာ ဘြာတၖဂဏံ ပြတိ တေၐာံ ဝဲရံ ဇနိတဝန္တး၊
kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|
3 အတး သွာနုဂြဟကထာယား ပြမာဏံ ဒတွာ တယော ရှသ္တဲ ရ္ဗဟုလက္ၐဏမ် အဒ္ဘုတကရ္မ္မ စ ပြာကာၑယဒ် ယး ပြဘုသ္တသျ ကထာ အက္ၐောဘေန ပြစာရျျ တော် တတြ ဗဟုဒိနာနိ သမဝါတိၐ္ဌေတာံ၊
ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ|
4 ကိန္တု ကိယန္တော လောကာ ယိဟူဒီယာနာံ သပက္ၐား ကိယန္တော လောကား ပြေရိတာနာံ သပက္ၐာ ဇာတား, အတော နာဂရိကဇနနိဝဟမဓျေ ဘိန္နဝါကျတွမ် အဘဝတ်၊
kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|
5 အနျဒေၑီယာ ယိဟူဒီယာသ္တေၐာမ် အဓိပတယၑ္စ ဒေါ်ရာတ္မျံ ကုတွာ တော် ပြသ္တရဲရာဟန္တုမ် ဥဒျတား၊
anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
6 တော် တဒွါရ္တ္တာံ ပြာပျ ပလာယိတွာ လုကာယနိယာဒေၑသျာန္တရွွရ္တ္တိလုသ္တြာဒရ္ဗ္ဗော
tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō
7 တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊
tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
8 တတြောဘယပါဒယောၑ္စလနၑက္တိဟီနော ဇန္မာရဘျ ခဉ္ဇး ကဒါပိ ဂမနံ နာကရောတ် ဧတာဒၖၑ ဧကော မာနုၐော လုသ္တြာနဂရ ဥပဝိၑျ ပေါ်လသျ ကထာံ ၑြုတဝါန်၊
tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|
9 ဧတသ္မိန် သမယေ ပေါ်လသ္တမ္ပြတိ ဒၖၐ္ဋိံ ကၖတွာ တသျ သွာသ္ထျေ ဝိၑွာသံ ဝိဒိတွာ ပြောစ္စဲး ကထိတဝါန္
ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān
10 ပဒ္ဘျာမုတ္တိၐ္ဌန် ၒဇု ရ္ဘဝ၊ တတး သ ဥလ္လမ္ဖံ ကၖတွာ ဂမနာဂမနေ ကုတဝါန်၊
padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān|
11 တဒါ လောကား ပေါ်လသျ တတ် ကာရျျံ ဝိလောကျ လုကာယနီယဘာၐယာ ပြောစ္စဲး ကထာမေတာံ ကထိတဝန္တး, ဒေဝါ မနုၐျရူပံ ဓၖတွာသ္မာကံ သမီပမ် အဝါရောဟန်၊
tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan|
12 တေ ဗရ္ဏဗ္ဗာံ ယူပိတရမ် အဝဒန် ပေါ်လၑ္စ မုချော ဝက္တာ တသ္မာတ် တံ မရ္ကုရိယမ် အဝဒန်၊
tē barṇabbāṁ yūpitaram avadan paulaśca mukhyō vaktā tasmāt taṁ markuriyam avadan|
13 တသျ နဂရသျ သမ္မုခေ သ္ထာပိတသျ ယူပိတရဝိဂြဟသျ ယာဇကော ဝၖၐာန် ပုၐ္ပမာလာၑ္စ ဒွါရသမီပမ် အာနီယ လောကဲး သရ္ဒ္ဓံ တာဝုဒ္ဒိၑျ သမုတ္သၖဇျ ဒါတုမ် ဥဒျတး၊
tasya nagarasya sammukhē sthāpitasya yūpitaravigrahasya yājakō vr̥ṣān puṣpamālāśca dvārasamīpam ānīya lōkaiḥ sarddhaṁ tāvuddiśya samutsr̥jya dātum udyataḥ|
14 တဒွါရ္တ္တာံ ၑြုတွာ ဗရ္ဏဗ္ဗာပေါ်လော် သွီယဝသ္တြာဏိ ဆိတွာ လောကာနာံ မဓျံ ဝေဂေန ပြဝိၑျ ပြောစ္စဲး ကထိတဝန္တော်,
tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau,
15 ဟေ မဟေစ္ဆား ကုတ ဧတာဒၖၑံ ကရ္မ္မ ကုရုထ? အာဝါမပိ ယုၐ္မာဒၖၑော် သုခဒုးခဘောဂိနော် မနုၐျော်, ယုယမ် ဧတား သရွွာ ဝၖထာကလ္ပနား ပရိတျဇျ ယထာ ဂဂဏဝသုန္ဓရာဇလနိဓီနာံ တန္မဓျသ္ထာနာံ သရွွေၐာဉ္စ သြၐ္ဋာရမမရမ် ဤၑွရံ ပြတိ ပရာဝရ္တ္တဓွေ တဒရ္ထမ် အာဝါံ ယုၐ္မာကံ သန္နိဓော် သုသံဝါဒံ ပြစာရယာဝး၊
hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
16 သ ဤၑွရး ပူရွွကာလေ သရွွဒေၑီယလောကာန် သွသွမာရ္ဂေ စလိတုမနုမတိံ ဒတ္တဝါန်,
sa īśvaraḥ pūrvvakālē sarvvadēśīyalōkān svasvamārgē calitumanumatiṁ dattavān,
17 တထာပိ အာကာၑာတ် တောယဝရ္ၐဏေန နာနာပြကာရၑသျောတ္ပတျာ စ ယုၐ္မာကံ ဟိတဲၐီ သန် ဘက္ၐျဲရာနနဒေန စ ယုၐ္မာကမ် အန္တးကရဏာနိ တရ္ပယန် တာနိ ဒါနာနိ နိဇသာက္ၐိသွရူပါဏိ သ္ထပိတဝါန်၊
tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
18 ကိန္တု တာဒၖၑာယာံ ကထာယာံ ကထိတာယာမပိ တယေား သမီပ ဥတ္သရ္ဇနာတ် လောကနိဝဟံ ပြာယေဏ နိဝရ္တ္တယိတုံ နာၑက္နုတာမ်၊
kintu tādr̥śāyāṁ kathāyāṁ kathitāyāmapi tayōḥ samīpa utsarjanāt lōkanivahaṁ prāyēṇa nivarttayituṁ nāśaknutām|
19 အာန္တိယခိယာ-ဣကနိယနဂရာဘျာံ ကတိပယယိဟူဒီယလောကာ အာဂတျ လောကာန် ပြာဝရ္တ္တယန္တ တသ္မာတ် တဲ ပေါ်လံ ပြသ္တရဲရာဃ္နန် တေန သ မၖတ ဣတိ ဝိဇ္ဉာယ နဂရသျ ဗဟိသ္တမ် အာကၖၐျ နီတဝန္တး၊
āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|
20 ကိန္တု ၑိၐျဂဏေ တသျ စတုရ္ဒိၑိ တိၐ္ဌတိ သတိ သ သွယမ် ဥတ္ထာယ ပုနရပိ နဂရမဓျံ ပြာဝိၑတ် တတ္ပရေ'ဟနိ ဗရ္ဏဗ္ဗာသဟိတော ဒရ္ဗ္ဗီနဂရံ ဂတဝါန်၊
kintu śiṣyagaṇē tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatparē'hani barṇabbāsahitō darbbīnagaraṁ gatavān|
21 တတြ သုသံဝါဒံ ပြစာရျျ ဗဟုလောကာန် ၑိၐျာန် ကၖတွာ တော် လုသ္တြာမ် ဣကနိယမ် အာန္တိယခိယာဉ္စ ပရာဝၖတျ ဂတော်၊
tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|
22 ဗဟုဒုးခါနိ ဘုက္တွာပီၑွရရာဇျံ ပြဝေၐ္ဋဝျမ် ဣတိ ကာရဏာဒ် ဓရ္မ္မမာရ္ဂေ သ္ထာတုံ ဝိနယံ ကၖတွာ ၑိၐျဂဏသျ မနးသ္ထဲရျျမ် အကုရုတာံ၊
bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
23 မဏ္ဍလီနာံ ပြာစီနဝရ္ဂာန် နိယုဇျ ပြာရ္ထနောပဝါသော် ကၖတွာ ယတ္ပြဘော် တေ ဝျၑွသန် တသျ ဟသ္တေ တာန် သမရ္ပျ
maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya
24 ပိသိဒိယာမဓျေန ပါမ္ဖုလိယာဒေၑံ ဂတဝန္တော်၊
pisidiyāmadhyēna pāmphuliyādēśaṁ gatavantau|
25 ပၑ္စာတ် ပရ္ဂာနဂရံ ဂတွာ သုသံဝါဒံ ပြစာရျျ အတ္တာလိယာနဂရံ ပြသ္ထိတဝန္တော်၊
paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
26 တသ္မာတ် သမုဒြပထေန ဂတွာ တာဘျာံ ယတ် ကရ္မ္မ သမ္ပန္နံ တတ္ကရ္မ္မ သာဓယိတုံ ယန္နဂရေ ဒယာလောရီၑွရသျ ဟသ္တေ သမရ္ပိတော် ဇာတော် တဒ် အာန္တိယခိယာနဂရံ ဂတဝန္တာ၊
tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
27 တတြောပသ္ထာယ တန္နဂရသ္ထမဏ္ဍလီံ သံဂၖဟျ သွာဘျာမ ဤၑွရော ယဒျတ် ကရ္မ္မကရောတ် တထာ ယေန ပြကာရေဏ ဘိန္နဒေၑီယလောကာန် ပြတိ ဝိၑွာသရူပဒွါရမ် အမောစယဒ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝန္တော်၊
tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|
28 တတသ္တော် ၑိရျျဲး သာရ္ဒ္ဓံ တတြ ဗဟုဒိနာနိ နျဝသတာမ်၊
tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|

< ပြေရိတား 14 >