< ပြေရိတား 12 >

1 တသ္မိန် သမယေ ဟေရောဒ်ရာဇော မဏ္ဍလျား ကိယဇ္ဇနေဘျော ဒုးခံ ဒါတုံ ပြာရဘတ်၊
tasmin samaye herod‌rājo maṇḍalyāḥ kiyajjanebhyo duḥkhaṁ dātuṁ prārabhat|
2 ဝိၑေၐတော ယောဟနး သောဒရံ ယာကူဗံ ကရဝါလာဃာတေန် ဟတဝါန်၊
viśeṣato yohanaḥ sodaraṁ yākūbaṁ karavālāghāten hatavān|
3 တသ္မာဒ် ယိဟူဒီယား သန္တုၐ္ဋာ အဘဝန် ဣတိ ဝိဇ္ဉာယ သ ပိတရမပိ ဓရ္တ္တုံ ဂတဝါန်၊
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 တဒါ ကိဏွၑူနျပူပေါတ္သဝသမယ ဥပါတိၐ္ဋတ်; အတ ဥတ္သဝေ ဂတေ သတိ လောကာနာံ သမက္ၐံ တံ ဗဟိရာနေယျာမီတိ မနသိ သ္ထိရီကၖတျ သ တံ ဓာရယိတွာ ရက္ၐ္ဏာရ္ထမ် ယေၐာမ် ဧကဲကသံဃေ စတွာရော ဇနား သန္တိ တေၐာံ စတုရ္ဏာံ ရက္ၐကသံဃာနာံ သမီပေ တံ သမရ္ပျ ကာရာယာံ သ္ထာပိတဝါန်၊
tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|
5 ကိန္တုံ ပိတရသျ ကာရာသ္ထိတိကာရဏာတ် မဏ္ဍလျာ လောကာ အဝိၑြာမမ် ဤၑွရသျ သမီပေ ပြာရ္ထယန္တ၊
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
6 အနန္တရံ ဟေရောဒိ တံ ဗဟိရာနာယိတုံ ဥဒျတေ သတိ တသျာံ ရာတြော် ပိတရော ရက္ၐကဒွယမဓျသ္ထာနေ ၑၖင်္ခလဒွယေန ဗဒ္ဓွး သန် နိဒြိတ အာသီတ်, ဒေါ်ဝါရိကာၑ္စ ကာရာယား သမ္မုခေ တိၐ္ဌနတော ဒွါရမ် အရက္ၐိၐုး၊
anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊
etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
8 သ ဒူတသ္တမဝဒတ်, ဗဒ္ဓကဋိး သန် ပါဒယေား ပါဒုကေ အရ္ပယ; တေန တထာ ကၖတေ သတိ ဒူတသ္တမ် ဥက္တဝါန် ဂါတြီယဝသ္တြံ ဂါတြေ နိဓာယ မမ ပၑ္စာဒ် ဧဟိ၊
sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9 တတး ပိတရသ္တသျ ပၑ္စာဒ် ဝြဇန ဗဟိရဂစ္ဆတ်, ကိန္တု ဒူတေန ကရ္မ္မဲတတ် ကၖတမိတိ သတျမဇ္ဉာတွာ သွပ္နဒရ္ၑနံ ဇ္ဉာတဝါန်၊
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 ဣတ္ထံ တော် ပြထမာံ ဒွိတီယာဉ္စ ကာရာံ လင်္ဃိတွာ ယေန လော်ဟနိရ္မ္မိတဒွါရေဏ နဂရံ ဂမျတေ တတ္သမီပံ ပြာပ္နုတာံ; တတသ္တသျ ကဝါဋံ သွယံ မုက္တမဘဝတ် တတသ္တော် တတ္သ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ မာရ္ဂဲကသျ သီမာံ ယာဝဒ် ဂတော်; တတော'ကသ္မာတ် သ ဒူတး ပိတရံ တျက္တဝါန်၊
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 တဒါ သ စေတနာံ ပြာပျ ကထိတဝါန် နိဇဒူတံ ပြဟိတျ ပရမေၑွရော ဟေရောဒေါ ဟသ္တာဒ် ယိဟူဒီယလောကာနာံ သရွွာၑာယာၑ္စ မာံ သမုဒ္ဓၖတဝါန် ဣတျဟံ နိၑ္စယံ ဇ္ဉာတဝါန်၊
tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12 သ ဝိဝိစျ မာရ္ကနာမြာ ဝိချာတသျ ယောဟနော မာတု ရ္မရိယမော ယသ္မိန် ဂၖဟေ ဗဟဝး သမ္ဘူယ ပြာရ္ထယန္တ တန္နိဝေၑနံ ဂတး၊
sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
13 ပိတရေဏ ဗဟိရ္ဒွါရ အာဟတေ သတိ ရောဒါနာမာ ဗာလိကာ ဒြၐ္ဋုံ ဂတာ၊
pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
14 တတး ပိတရသျ သွရံ ၑြုဝါ သာ ဟရ္ၐယုက္တာ သတီ ဒွါရံ န မောစယိတွာ ပိတရော ဒွါရေ တိၐ္ဌတီတိ ဝါရ္တ္တာံ ဝက္တုမ် အဘျန္တရံ ဓာဝိတွာ ဂတဝတီ၊
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 တေ ပြာဝေါစန် တွမုန္မတ္တာ ဇာတာသိ ကိန္တု သာ မုဟုရ္မုဟုရုက္တဝတီ သတျမေဝဲတတ်၊
te prāvocan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamevaitat|
16 တဒါ တေ ကထိတဝန္တသ္တရှိ တသျ ဒူတော ဘဝေတ်၊
tadā te kathitavantastarhi tasya dūto bhavet|
17 ပိတရော ဒွါရမာဟတဝါန် ဧတသ္မိန္နန္တရေ ဒွါရံ မောစယိတွာ ပိတရံ ဒၖၐ္ဋွာ ဝိသ္မယံ ပြာပ္တား၊
pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|
18 တတး ပိတရော နိးၑဗ္ဒံ သ္ထာတုံ တာန် ပြတိ ဟသ္တေန သင်္ကေတံ ကၖတွာ ပရမေၑွရော ယေန ပြကာရေဏ တံ ကာရာယာ ဥဒ္ဓၖတျာနီတဝါန် တသျ ဝၖတ္တာန္တံ တာနဇ္ဉာပယတ်, ယူယံ ဂတွာ ယာကုဗံ ဘြာတၖဂဏဉ္စ ဝါရ္တ္တာမေတာံ ဝဒတေတျုက္တာ သ္ထာနာန္တရံ ပြသ္ထိတဝါန်၊
tataḥ pitaro niḥśabdaṁ sthātuṁ tān prati hastena saṅketaṁ kṛtvā parameśvaro yena prakāreṇa taṁ kārāyā uddhṛtyānītavān tasya vṛttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātṛgaṇañca vārttāmetāṁ vadatetyuktā sthānāntaraṁ prasthitavān|
19 ပြဘာတေ သတိ ပိတရး ကွ ဂတ ဣတျတြ ရက္ၐကာဏာံ မဓျေ မဟာန် ကလဟော ဇာတး၊
prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|
20 ဟေရောဒ် ဗဟု မၖဂယိတွာ တသျောဒ္ဒေၑေ န ပြာပ္တေ သတိ ရက္ၐကာန် သံပၖစ္ဆျ တေၐာံ ပြာဏာန် ဟန္တုမ် အာဒိၐ္ဋဝါန်၊
herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|
21 ပၑ္စာတ် သ ယိဟူဒီယပြဒေၑာတ် ကဲသရိယာနဂရံ ဂတွာ တတြာဝါတိၐ္ဌတ်၊
paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 သောရသီဒေါနဒေၑယော ရ္လောကေဘျော ဟေရောဒိ ယုယုတ္သော် သတိ တေ သရွွ ဧကမန္တြဏား သန္တသ္တသျ သမီပ ဥပသ္ထာယ လွာသ္တနာမာနံ တသျ ဝသ္တြဂၖဟာဓီၑံ သဟာယံ ကၖတွာ ဟေရောဒါ သာရ္ဒ္ဓံ သန္ဓိံ ပြာရ္ထယန္တ ယတသ္တသျ ရာဇ္ဉော ဒေၑေန တေၐာံ ဒေၑီယာနာံ ဘရဏမ် အဘဝတ္ံ
sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ
23 အတး ကုတြစိန် နိရုပိတဒိနေ ဟေရောဒ် ရာဇကီယံ ပရိစ္ဆဒံ ပရိဓာယ သိံဟာသနေ သမုပဝိၑျ တာန် ပြတိ ကထာမ် ဥက္တဝါန်၊
ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|
24 တတော လောကာ ဥစ္စဲးကာရံ ပြတျဝဒန်, ဧၐ မနုဇရဝေါ န ဟိ, ဤၑွရီယရဝး၊
tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|
25 တဒါ ဟေရောဒ် ဤၑွရသျ သမ္မာနံ နာကရောတ်; တသ္မာဒ္ဓေတေား ပရမေၑွရသျ ဒူတော ဟဌာတ် တံ ပြာဟရတ် တေနဲဝ သ ကီဋဲး က္ၐီဏး သန် ပြာဏာန် အဇဟာတ်၊ ကိန္တွီၑွရသျ ကထာ ဒေၑံ ဝျာပျ ပြဗလာဘဝတ်၊ တတး ပရံ ဗရ္ဏဗ္ဗာၑော်လော် ယသျ ကရ္မ္မဏော ဘာရံ ပြာပ္နုတာံ တာဘျာံ တသ္မိန် သမ္ပာဒိတေ သတိ မာရ္ကနာမ္နာ ဝိချာတော ယော ယောဟန် တံ သင်္ဂိနံ ကၖတွာ ယိရူၑာလမ္နဂရာတ် ပြတျာဂတော်၊
tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|

< ပြေရိတား 12 >