< ၂ ထိၐလနီကိနး 1 >
1 ပေါ်လး သိလွာနသ္တီမထိယၑ္စေတိနာမာနော ဝယမ် အသ္မဒီယတာတမ် ဤၑွရံ ပြဘုံ ယီၑုခြီၐ္ဋဉ္စာၑြိတာံ ထိၐလနီကိနာံ သမိတိံ ပြတိ ပတြံ လိခါမး၊
paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2 အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မာသွနုဂြဟံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 ဟေ ဘြာတရး, ယုၐ္မာကံ ကၖတေ သရွွဒါ ယထာယောဂျမ် ဤၑွရသျ ဓနျဝါဒေါ 'သ္မာဘိး ကရ္တ္တဝျး, ယတော ဟေတော ရျုၐ္မာကံ ဝိၑွာသ ဥတ္တရောတ္တရံ ဝရ္ဒ္ဓတေ ပရသ္ပရမ် ဧကဲကသျ ပြေမ စ ဗဟုဖလံ ဘဝတိ၊
he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
4 တသ္မာဒ် ယုၐ္မာဘိ ရျာဝန္တ ဥပဒြဝက္လေၑား သဟျန္တေ တေၐု ယဒ် ဓေရျျံ ယၑ္စ ဝိၑွာသး ပြကာၑျတေ တတ္ကာရဏာဒ် ဝယမ် ဤၑွရီယသမိတိၐု ယုၐ္မာဘိး ၑ္လာဃာမဟေ၊
tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
5 တစ္စေၑွရသျ နျာယဝိစာရသျ ပြမာဏံ ဘဝတိ ယတော ယူယံ ယသျ ကၖတေ ဒုးခံ သဟဓွံ တသျေၑွရီယရာဇျသျ ယောဂျာ ဘဝထ၊
tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
6 ယတး သွကီယသွရ္ဂဒူတာနာံ ဗလဲး သဟိတသျ ပြဘော ရျီၑေား သွရ္ဂာဒ် အာဂမနကာလေ ယုၐ္မာကံ က္လေၑကေဘျး က္လေၑေန ဖလဒါနံ သာရ္ဒ္ဓမသ္မာဘိၑ္စ
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
7 က္လိၑျမာနေဘျော ယုၐ္မဘျံ ၑာန္တိဒါနမ် ဤၑွရေဏ နျာယျံ ဘောတ္သျတေ;
kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
8 တဒါနီမ် ဤၑွရာနဘိဇ္ဉေဘျော 'သ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ သုသံဝါဒါဂြာဟကေဘျၑ္စ လောကေဘျော ဇာဇွလျမာနေန ဝဟ္နိနာ သမုစိတံ ဖလံ ယီၑုနာ ဒါသျတေ;
tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
9 တေ စ ပြဘော ရွဒနာတ် ပရာကြမယုက္တဝိဘဝါစ္စ သဒါတနဝိနာၑရူပံ ဒဏ္ဍံ လပ္သျန္တေ, (aiōnios )
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios )
10 ကိန္တု တသ္မိန် ဒိနေ သွကီယပဝိတြလောကေၐု ဝိရာဇိတုံ ယုၐ္မာန် အပရာံၑ္စ သရွွာန် ဝိၑွာသိလောကာန် ဝိသ္မာပယိတုဉ္စ သ အာဂမိၐျတိ ယတော 'သ္မာကံ ပြမာဏေ ယုၐ္မာဘိ ရွိၑွာသော'ကာရိ၊
kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
11 အတော'သ္မာကမ် ဤၑွရော ယုၐ္မာန် တသျာဟွာနသျ ယောဂျာန် ကရောတု သော်ဇနျသျ ၑုဘဖလံ ဝိၑွာသသျ ဂုဏဉ္စ ပရာကြမေဏ သာဓယတွိတိ ပြာရ္ထနာသ္မာဘိး သရွွဒါ ယုၐ္မန္နိမိတ္တံ ကြိယတေ,
ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
12 ယတသ္တထာ သတျသ္မာကမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ စာနုဂြဟာဒ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နော ဂေါ်ရဝံ ယုၐ္မာသု ယုၐ္မာကမပိ ဂေါ်ရဝံ တသ္မိန် ပြကာၑိၐျတေ၊
yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|