< ၂ ပိတရး 3 >

1 ဟေ ပြိယတမား, ယူယံ ယထာ ပဝိတြဘဝိၐျဒွက္တၖဘိး ပူရွွောက္တာနိ ဝါကျာနိ တြာတြာ ပြဘုနာ ပြေရိတာနာမ် အသ္မာကမ် အာဒေၑဉ္စ သာရထ တထာ ယုၐ္မာန် သ္မာရယိတွာ
hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā
2 ယုၐ္မာကံ သရလဘာဝံ ပြဗောဓယိတုမ် အဟံ ဒွိတီယမ် ဣဒံ ပတြံ လိခါမိ၊
yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3 ပြထမံ ယုၐ္မာဘိရိဒံ ဇ္ဉာယတာံ ယတ် ၑေၐေ ကာလေ သွေစ္ဆာစာရိဏော နိန္ဒကာ ဥပသ္ထာယ
prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya
4 ဝဒိၐျန္တိ ပြဘောရာဂမနသျ ပြတိဇ္ဉာ ကုတြ? ယတး ပိတၖလောကာနာံ မဟာနိဒြာဂမနာတ် ပရံ သရွွာဏိ သၖၐ္ဋေရာရမ္ဘကာလေ ယထာ တထဲဝါဝတိၐ္ဌန္တေ၊
vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|
5 ပူရွွမ် ဤၑွရသျ ဝါကျေနာကာၑမဏ္ဍလံ ဇလာဒ် ဥတ္ပန္နာ ဇလေ သန္တိၐ္ဌမာနာ စ ပၖထိဝျဝိဒျတဲတဒ် အနိစ္ဆုကတာတသ္တေ န ဇာနာန္တိ,
pūrvvam īśvarasya vākyēnākāśamaṇḍalaṁ jalād utpannā jalē santiṣṭhamānā ca pr̥thivyavidyataitad anicchukatātastē na jānānti,
6 တတသ္တာတ္ကာလိကသံသာရော ဇလေနာပ္လာဝိတော ဝိနာၑံ ဂတး၊
tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|
7 ကိန္တွဓုနာ ဝရ္တ္တမာနေ အာကာၑဘူမဏ္ဍလေ တေနဲဝ ဝါကျေန ဝဟ္နျရ္ထံ ဂုပ္တေ ဝိစာရဒိနံ ဒုၐ္ဋမာနဝါနာံ ဝိနာၑဉ္စ ယာဝဒ် ရက္ၐျတေ၊
kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|
8 ဟေ ပြိယတမား, ယူယမ် ဧတဒေကံ ဝါကျမ် အနဝဂတာ မာ ဘဝတ ယတ် ပြဘေား သာက္ၐာဒ် ဒိနမေကံ ဝရ္ၐသဟသြဝဒ် ဝရ္ၐသဟသြဉ္စ ဒိနဲကဝတ်၊
hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9 ကေစိဒ် ယထာ ဝိလမ္ဗံ မနျန္တေ တထာ ပြဘုး သွပြတိဇ္ဉာယာံ ဝိလမ္ဗတေ တန္နဟိ ကိန္တု ကော'ပိ ယန္န ဝိနၑျေတ် သရွွံ ဧဝ မနးပရာဝရ္တ္တနံ ဂစ္ဆေယုရိတျဘိလၐန် သော 'သ္မာန် ပြတိ ဒီရ္ဃသဟိၐ္ဏုတာံ ဝိဒဓာတိ၊
kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10 ကိန္တု က္ၐပါယာံ စော်ရ ဣဝ ပြဘော ရ္ဒိနမ် အာဂမိၐျတိ တသ္မိန် မဟာၑဗ္ဒေန ဂဂနမဏ္ဍလံ လောပ္သျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ ပၖထိဝီ တန္မဓျသ္ထိတာနိ ကရ္မ္မာဏိ စ ဓက္ၐျန္တေ၊
kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|
11 အတး သရွွဲရေတဲ ရွိကာရေ ဂန္တဝျေ သတိ ယသ္မိန် အာကာၑမဏ္ဍလံ ဒါဟေန ဝိကာရိၐျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ
ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē
12 တသျေၑွရဒိနသျာဂမနံ ပြတီက္ၐမာဏဲရာကာင်္က္ၐမာဏဲၑ္စ ယူၐ္မာဘိ ရ္ဓရ္မ္မာစာရေၑွရဘက္တိဘျာံ ကီဒၖၑဲ ရ္လောကဲ ရ္ဘဝိတဝျံ?
tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?
13 တထာပိ ဝယံ တသျ ပြတိဇ္ဉာနုသာရေဏ ဓရ္မ္မသျ ဝါသသ္ထာနံ နူတနမ် အာကာၑမဏ္ဍလံ နူတနံ ဘူမဏ္ဍလဉ္စ ပြတီက္ၐာမဟေ၊
tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|
14 အတဧဝ ဟေ ပြိယတမား, တာနိ ပြတီက္ၐမာဏာ ယူယံ နိၐ္ကလင်္ကာ အနိန္ဒိတာၑ္စ ဘူတွာ ယတ် ၑာန္တျာၑြိတာသ္တိၐ္ဌထဲတသ္မိန် ယတဓွံ၊
ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15 အသ္မာကံ ပြဘော ရ္ဒီရ္ဃသဟိၐ္ဏုတာဉ္စ ပရိတြာဏဇနိကာံ မနျဓွံ၊ အသ္မာကံ ပြိယဘြာတြေ ပေါ်လာယ ယတ် ဇ္ဉာနမ် အဒါယိ တဒနုသာရေဏ သော'ပိ ပတြေ ယုၐ္မာန် ပြတိ တဒေဝါလိခတ်၊
asmākaṁ prabhō rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātrē paulāya yat jñānam adāyi tadanusārēṇa sō'pi patrē yuṣmān prati tadēvālikhat|
16 သွကီယသရွွပတြေၐု စဲတာနျဓိ ပြသ္တုတျ တဒေဝ ဂဒတိ၊ တေၐု ပတြေၐု ကတိပယာနိ ဒုရူဟျာဏိ ဝါကျာနိ ဝိဒျန္တေ ယေ စ လောကာ အဇ္ဉာနာၑ္စဉ္စလာၑ္စ တေ နိဇဝိနာၑာရ္ထမ် အနျၑာသ္တြီယဝစနာနီဝ တာနျပိ ဝိကာရယန္တိ၊
svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17 တသ္မာဒ် ဟေ ပြိယတမား, ယူယံ ပူရွွံ ဗုဒ္ဓွာ သာဝဓာနာသ္တိၐ္ဌတ, အဓာရ္မ္မိကာဏာံ ဘြာန္တိသြောတသာပဟၖတား သွကီယသုသ္ထိရတွာတ် မာ ဘြၑျတ၊
tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|
18 ကိန္တွသ္မာကံ ပြဘောသ္တြာတု ရျီၑုခြီၐ္ဋသျာနုဂြဟေ ဇ္ဉာနေ စ ဝရ္ဒ္ဓဓွံ၊ တသျ ဂေါ်ရဝမ် ဣဒါနီံ သဒါကာလဉ္စ ဘူယာတ်၊ အာမေန်၊ (aiōn g165)
kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn g165)

< ၂ ပိတရး 3 >

The Great Flood
The Great Flood