< ၂ ကရိန္ထိနး 6 >

1 တသျ သဟာယာ ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ, ဤၑွရသျာနုဂြဟော ယုၐ္မာဘိ ရွၖထာ န ဂၖဟျတာံ၊
tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|
2 တေနောက္တမေတတ်, သံၑြောၐျာမိ ၑုဘေ ကာလေ တွဒီယာံ ပြာရ္ထနာမ် အဟံ၊ ဥပကာရံ ကရိၐျာမိ ပရိတြာဏဒိနေ တဝ၊ ပၑျတာယံ ၑုဘကာလး ပၑျတေဒံ တြာဏဒိနံ၊
tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|
3 အသ္မာကံ ပရိစရျျာ ယန္နိၐ္ကလင်္ကာ ဘဝေတ် တဒရ္ထံ ဝယံ ကုတြာပိ ဝိဃ္နံ န ဇနယာမး,
asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
4 ကိန္တု ပြစုရသဟိၐ္ဏုတာ က္လေၑော ဒဲနျံ ဝိပတ် တာဍနာ ကာရာဗန္ဓနံ နိဝါသဟီနတွံ ပရိၑြမော ဇာဂရဏမ် ဥပဝသနံ
kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ
5 နိရ္မ္မလတွံ ဇ္ဉာနံ မၖဒုၑီလတာ ဟိတဲၐိတာ
nirmmalatvaṁ jñānaṁ mṛduśīlatā hitaiṣitā
6 ပဝိတြ အာတ္မာ နိၐ္ကပဋံ ပြေမ သတျာလာပ ဤၑွရီယၑက္တိ
pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti
7 ရ္ဒက္ၐိဏဝါမာဘျာံ ကရာဘျာံ ဓရ္မ္မာသ္တြဓာရဏံ
rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
8 မာနာပမာနယောရချာတိသုချာတျော ရ္ဘာဂိတွမ် ဧတဲး သရွွဲရီၑွရသျ ပြၑံသျာန် ပရိစာရကာန် သွာန် ပြကာၑယာမး၊
mānāpamānayorakhyātisukhyātyo rbhāgitvam etaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
9 ဘြမကသမာ ဝယံ သတျဝါဒိနော ဘဝါမး, အပရိစိတသမာ ဝယံ သုပရိစိတာ ဘဝါမး, မၖတကလ္ပာ ဝယံ ဇီဝါမး, ဒဏ္ဍျမာနာ ဝယံ န ဟနျာမဟေ,
bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,
10 ၑောကယုက္တာၑ္စ ဝယံ သဒါနန္ဒာမး, ဒရိဒြာ ဝယံ ဗဟူန် ဓနိနး ကုရ္မ္မး, အကိဉ္စနာၑ္စ ဝယံ သရွွံ ဓာရယာမး၊
śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
11 ဟေ ကရိန္ထိနး, ယုၐ္မာကံ ပြတိ မမာသျံ မုက္တံ မမာန္တးကရဏာဉ္စ ဝိကသိတံ၊
he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
12 ယူယံ မမာန္တရေ န သင်္ကောစိတား ကိဉ္စ ယူယမေဝ သင်္ကောစိတစိတ္တား၊
yūyaṁ mamāntare na saṅkocitāḥ kiñca yūyameva saṅkocitacittāḥ|
13 ကိန္တု မဟျံ နျာယျဖလဒါနာရ္ထံ ယုၐ္မာဘိရပိ ဝိကသိတဲ ရ္ဘဝိတဝျမ် ဣတျဟံ နိဇဗာလကာနိဝ ယုၐ္မာန် ဝဒါမိ၊
kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
14 အပရမ် အပြတျယိဘိး သာရ္ဒ္ဓံ ယူယမ် ဧကယုဂေ ဗဒ္ဓါ မာ ဘူတ, ယသ္မာဒ် ဓရ္မ္မာဓရ္မ္မယေား ကး သမ္ဗန္ဓော'သ္တိ? တိမိရေဏ သရ္ဒ္ဓံ ပြဘာယာ ဝါ ကာ တုလနာသ္တိ?
aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?
15 ဗိလီယာလဒေဝေန သာကံ ခြီၐ္ဋသျ ဝါ ကာ သန္ဓိး? အဝိၑွာသိနာ သာရ္ဒ္ဓံ ဝါ ဝိၑွာသိလောကသျာံၑး ကး?
bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ?
16 ဤၑွရသျ မန္ဒိရေဏ သဟ ဝါ ဒေဝပြတိမာနာံ ကာ တုလနာ? အမရသျေၑွရသျ မန္ဒိရံ ယူယမေဝ၊ ဤၑွရေဏ တဒုက္တံ ယထာ, တေၐာံ မဓျေ'ဟံ သွာဝါသံ နိဓာသျာမိ တေၐာံ မဓျေ စ ယာတာယာတံ ကုရွွန် တေၐာမ် ဤၑွရော ဘဝိၐျာမိ တေ စ မလ္လောကာ ဘဝိၐျန္တိ၊
īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|
17 အတော ဟေတေား ပရမေၑွရး ကထယတိ ယူယံ တေၐာံ မဓျာဒ် ဗဟိရ္ဘူယ ပၖထဂ် ဘဝတ, ကိမပျမေဓျံ န သ္ပၖၑတ; တေနာဟံ ယုၐ္မာန် ဂြဟီၐျာမိ,
ato hetoḥ parameśvaraḥ kathayati yūyaṁ teṣāṁ madhyād bahirbhūya pṛthag bhavata, kimapyamedhyaṁ na spṛśata; tenāhaṁ yuṣmān grahīṣyāmi,
18 ယုၐ္မာကံ ပိတာ ဘဝိၐျာမိ စ, ယူယဉ္စ မမ ကနျာပုတြာ ဘဝိၐျထေတိ သရွွၑက္တိမတာ ပရမေၑွရေဏောက္တံ၊
yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|

< ၂ ကရိန္ထိနး 6 >