< ၂ ကရိန္ထိနး 2 >

1 အပရဉ္စာဟံ ပုနး ၑောကာယ ယုၐ္မတ္သန္နိဓိံ န ဂမိၐျာမီတိ မနသိ နိရစဲၐံ၊
aparañcāhaṁ punaḥ śōkāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
2 ယသ္မာဒ် အဟံ ယဒိ ယုၐ္မာန် ၑောကယုက္တာန် ကရောမိ တရှိ မယာ ယး ၑောကယုက္တီကၖတသ္တံ ဝိနာ ကေနာပရေဏာဟံ ဟရ္ၐယိၐျေ?
yasmād ahaṁ yadi yuṣmān śōkayuktān karōmi tarhi mayā yaḥ śōkayuktīkr̥tastaṁ vinā kēnāparēṇāhaṁ harṣayiṣyē?
3 မမ ယော ဟရ္ၐး သ ယုၐ္မာကံ သရွွေၐာံ ဟရ္ၐ ဧဝေတိ နိၑ္စိတံ မယာဗောဓိ; အတဧဝ ယဲရဟံ ဟရ္ၐယိတဝျသ္တဲ ရ္မဒုပသ္ထိတိသမယေ ယန္မမ ၑောကော န ဇာယေတ တဒရ္ထမေဝ ယုၐ္မဘျမ် ဧတာဒၖၑံ ပတြံ မယာ လိခိတံ၊
mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|
4 ဝသ္တုတသ္တု ဗဟုက္လေၑသျ မနးပီဍာယာၑ္စ သမယေ'ဟံ ဗဟွၑြုပါတေန ပတြမေကံ လိခိတဝါန် ယုၐ္မာကံ ၑောကာရ္ထံ တန္နဟိ ကိန္တု ယုၐ္မာသု မဒီယပြေမဗာဟုလျသျ ဇ္ဉာပနာရ္ထံ၊
vastutastu bahuklēśasya manaḥpīḍāyāśca samayē'haṁ bahvaśrupātēna patramēkaṁ likhitavān yuṣmākaṁ śōkārthaṁ tannahi kintu yuṣmāsu madīyaprēmabāhulyasya jñāpanārthaṁ|
5 ယေနာဟံ ၑောကယုက္တီကၖတသ္တေန ကေဝလမဟံ ၑောကယုက္တီကၖတသ္တန္နဟိ ကိန္တွံၑတော ယူယံ သရွွေ'ပိ ယတော'ဟမတြ ကသ္မိံၑ္စိဒ် ဒေါၐမာရောပယိတုံ နေစ္ဆာမိ၊
yēnāhaṁ śōkayuktīkr̥tastēna kēvalamahaṁ śōkayuktīkr̥tastannahi kintvaṁśatō yūyaṁ sarvvē'pi yatō'hamatra kasmiṁścid dōṣamārōpayituṁ nēcchāmi|
6 ဗဟူနာံ ယတ် တရ္ဇ္ဇနံ တေန ဇနေနာလမ္ဘိ တတ် တဒရ္ထံ ပြစုရံ၊
bahūnāṁ yat tarjjanaṁ tēna janēnālambhi tat tadarthaṁ pracuraṁ|
7 အတး သ ဒုးခသာဂရေ ယန္န နိမဇ္ဇတိ တဒရ္ထံ ယုၐ္မာဘိး သ က္ၐန္တဝျး သာန္တွယိတဝျၑ္စ၊
ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
8 ဣတိ ဟေတေား ပြရ္ထယေ'ဟံ ယုၐ္မာဘိသ္တသ္မိန် ဒယာ ကြိယတာံ၊
iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ|
9 ယူယံ သရွွကရ္မ္မဏိ မမာဒေၑံ ဂၖဟ္လီထ န ဝေတိ ပရီက္ၐိတုမ် အဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊
yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān|
10 ယသျ ယော ဒေါၐော ယုၐ္မာဘိး က္ၐမျတေ တသျ သ ဒေါၐော မယာပိ က္ၐမျတေ ယၑ္စ ဒေါၐော မယာ က္ၐမျတေ သ ယုၐ္မာကံ ကၖတေ ခြီၐ္ဋသျ သာက္ၐာတ် က္ၐမျတေ၊
yasya yō dōṣō yuṣmābhiḥ kṣamyatē tasya sa dōṣō mayāpi kṣamyatē yaśca dōṣō mayā kṣamyatē sa yuṣmākaṁ kr̥tē khrīṣṭasya sākṣāt kṣamyatē|
11 ၑယတာနး ကလ္ပနာသ္မာဘိရဇ္ဉာတာ နဟိ, အတော ဝယံ ယတ် တေန န ဝဉ္စျာမဟေ တဒရ္ထမ် အသ္မာဘိး သာဝဓာနဲ ရ္ဘဝိတဝျံ၊
śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
12 အပရဉ္စ ခြီၐ္ဋသျ သုသံဝါဒဃောၐဏာရ္ထံ မယိ တြောယာနဂရမာဂတေ ပြဘေား ကရ္မ္မဏေ စ မဒရ္ထံ ဒွါရေ မုက္တေ
aparañca khrīṣṭasya susaṁvādaghōṣaṇārthaṁ mayi trōyānagaramāgatē prabhōḥ karmmaṇē ca madarthaṁ dvārē muktē
13 သတျပိ သွဘြာတုသ္တီတသျာဝိဒျမာနတွာတ် မဒီယာတ္မနး ကာပိ ၑာန္တိ ရ္န ဗဘူဝ, တသ္မာဒ် အဟံ တာန် ဝိသရ္ဇ္ဇနံ ယာစိတွာ မာကိဒနိယာဒေၑံ ဂန္တုံ ပြသ္ထာနမ် အကရဝံ၊
satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|
14 ယ ဤၑွရး သရွွဒါ ခြီၐ္ဋေနာသ္မာန် ဇယိနး ကရောတိ သရွွတြ စာသ္မာဘိသ္တဒီယဇ္ဉာနသျ ဂန္ဓံ ပြကာၑယတိ သ ဓနျး၊
ya īśvaraḥ sarvvadā khrīṣṭēnāsmān jayinaḥ karōti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
15 ယသ္မာဒ် ယေ တြာဏံ လပ္သျန္တေ ယေ စ ဝိနာၑံ ဂမိၐျန္တိ တာန် ပြတိ ဝယမ် ဤၑွရေဏ ခြီၐ္ဋသျ သော်ဂန္ဓျံ ဘဝါမး၊
yasmād yē trāṇaṁ lapsyantē yē ca vināśaṁ gamiṣyanti tān prati vayam īśvarēṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
16 ဝယမ် ဧကေၐာံ မၖတျဝေ မၖတျုဂန္ဓာ အပရေၐာဉ္စ ဇီဝနာယ ဇီဝနဂန္ဓာ ဘဝါမး, ကိန္တွေတာဒၖၑကရ္မ္မသာဓနေ ကး သမရ္ထော'သ္တိ?
vayam ēkēṣāṁ mr̥tyavē mr̥tyugandhā aparēṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvētādr̥śakarmmasādhanē kaḥ samarthō'sti?
17 အနျေ ဗဟဝေါ လောကာ ယဒွဒ် ဤၑွရသျ ဝါကျံ မၖၐာၑိက္ၐယာ မိၑြယန္တိ ဝယံ တဒွတ် တန္န မိၑြယန္တး သရလဘာဝေနေၑွရသျ သာက္ၐာဒ် ဤၑွရသျာဒေၑာတ် ခြီၐ္ဋေန ကထာံ ဘာၐာမဟေ၊
anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|

< ၂ ကရိန္ထိနး 2 >