< ၂ ကရိန္ထိနး 1 >

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တိမထိရ္ဘြာတာ စ ဒွါဝေတော် ကရိန္ထနဂရသ္ထာယဲ ဤၑွရီယသမိတယ အာခါယာဒေၑသ္ထေဘျး သရွွေဘျး ပဝိတြလောကေဘျၑ္စ ပတြံ လိခတး၊
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
2 အသ္မာကံ တာတသျေၑွရသျ ပြဘောရျီၑုခြီၐ္ဋသျ စာနုဂြဟး ၑာန္တိၑ္စ ယုၐ္မာသု ဝရ္တ္တတာံ၊
asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 ကၖပါလုး ပိတာ သရွွသာန္တွနာကာရီၑွရၑ္စ ယော'သ္မတ္ပြဘောရျီၑုခြီၐ္ဋသျ တာတ ဤၑွရး သ ဓနျော ဘဝတု၊
kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
4 ယတော ဝယမ် ဤၑွရာတ် သာန္တွနာံ ပြာပျ တယာ သာန္တွနယာ ယတ် သရွွဝိဓက္လိၐ္ဋာန် လောကာန် သာန္တွယိတုံ ၑက္နုယာမ တဒရ္ထံ သော'သ္မာကံ သရွွက္လေၑသမယေ'သ္မာန် သာန္တွယတိ၊
yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
5 ယတး ခြီၐ္ဋသျ က္လေၑာ ယဒွဒ် ဗာဟုလျေနာသ္မာသု ဝရ္တ္တန္တေ တဒွဒ် ဝယံ ခြီၐ္ဋေန ဗဟုသာန္တွနာဎျာ အပိ ဘဝါမး၊
yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
6 ဝယံ ယဒိ က္လိၑျာမဟေ တရှိ ယုၐ္မာကံ သာန္တွနာပရိတြာဏယေား ကၖတေ က္လိၑျာမဟေ ယတော'သ္မာဘိ ရျာဒၖၑာနိ ဒုးခါနိ သဟျန္တေ ယုၐ္မာကံ တာဒၖၑဒုးခါနာံ သဟနေန တော် သာဓယိၐျေတေ ဣတျသ္မိန် ယုၐ္မာနဓိ မမ ဒၖဎာ ပြတျာၑာ ဘဝတိ၊
vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
7 ယဒိ ဝါ ဝယံ သာန္တွနာံ လဘာမဟေ တရှိ ယုၐ္မာကံ သာန္တွနာပရိတြာဏယေား ကၖတေ တာမပိ လဘာမဟေ၊ ယတော ယူယံ ယာဒၖဂ် ဒုးခါနာံ ဘာဂိနော'ဘဝတ တာဒၖက် သာန္တွနာယာ အပိ ဘာဂိနော ဘဝိၐျထေတိ ဝယံ ဇာနီမး၊
yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
8 ဟေ ဘြာတရး, အာၑိယာဒေၑေ ယး က္လေၑော'သ္မာန် အာကြာမျတ် တံ ယူယံ ယဒ် အနဝဂတာသ္တိၐ္ဌတ တန္မယာ ဘဒြံ န မနျတေ၊ တေနာတိၑက္တိက္လေၑေန ဝယမတီဝ ပီဍိတာသ္တသ္မာတ် ဇီဝနရက္ၐဏေ နိရုပါယာ ဇာတာၑ္စ,
he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
9 အတော ဝယံ သွေၐု န ဝိၑွသျ မၖတလောကာနာမ် ဥတ္ထာပယိတရီၑွရေ ယဒ် ဝိၑွာသံ ကုရ္မ္မသ္တဒရ္ထမ် အသ္မာဘိး ပြာဏဒဏ္ဍော ဘောက္တဝျ ဣတိ သွမနသိ နိၑ္စိတံ၊
ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
10 ဧတာဒၖၑဘယင်္ကရာတ် မၖတျော ရျော 'သ္မာန် အတြာယတေဒါနီမပိ တြာယတေ သ ဣတး ပရမပျသ္မာန် တြာသျတေ 'သ္မာကမ် ဧတာဒၖၑီ ပြတျာၑာ ဝိဒျတေ၊
etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
11 ဧတဒရ္ထမသ္မတ္ကၖတေ ပြာရ္ထနယာ ဝယံ ယုၐ္မာဘိရုပကရ္တ္တဝျာသ္တထာ ကၖတေ ဗဟုဘိ ရျာစိတော ယော'နုဂြဟော'သ္မာသု ဝရ္တ္တိၐျတေ တတ္ကၖတေ ဗဟုဘိရီၑွရသျ ဓနျဝါဒေါ'ပိ ကာရိၐျတေ၊
etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
12 အပရဉ္စ သံသာရမဓျေ ဝိၑေၐတော ယုၐ္မန္မဓျေ ဝယံ သာံသာရိကျာ ဓိယာ နဟိ ကိန္တွီၑွရသျာနုဂြဟေဏာကုဋိလတာမ် ဤၑွရီယသာရလျဉ္စာစရိတဝန္တော'တြာသ္မာကံ မနော ယတ် ပြမာဏံ ဒဒါတိ တေန ဝယံ ၑ္လာဃာမဟေ၊
aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
13 ယုၐ္မာဘိ ရျဒ် ယတ် ပဌျတေ ဂၖဟျတေ စ တဒနျတ် ကိမပိ ယုၐ္မဘျမ် အသ္မာဘိ ရ္န လိချတေ တစ္စာန္တံ ယာဝဒ် ယုၐ္မာဘိ ရ္ဂြဟီၐျတ ဣတျသ္မာကမ် အာၑာ၊
yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 ယူယမိတး ပူရွွမပျသ္မာန် အံၑတော ဂၖဟီတဝန္တး, ယတး ပြဘော ရျီၑုခြီၐ္ဋသျ ဒိနေ ယဒွဒ် ယုၐ္မာသွသ္မာကံ ၑ္လာဃာ တဒွဒ် အသ္မာသု ယုၐ္မာကမပိ ၑ္လာဃာ ဘဝိၐျတိ၊
yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 အပရံ ယူယံ ယဒ် ဒွိတီယံ ဝရံ လဘဓွေ တဒရ္ထမိတး ပူရွွံ တယာ ပြတျာၑယာ ယုၐ္မတ္သမီပံ ဂမိၐျာမိ
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 ယုၐ္မဒ္ဒေၑေန မာကိဒနိယာဒေၑံ ဝြဇိတွာ ပုနသ္တသ္မာတ် မာကိဒနိယာဒေၑာတ် ယုၐ္မတ္သမီပမ် ဧတျ ယုၐ္မာဘိ ရျိဟူဒါဒေၑံ ပြေၐယိၐျေ စေတိ မမ ဝါဉ္ဆာသီတ်၊
yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
17 ဧတာဒၖၑီ မန္တြဏာ မယာ ကိံ စာဉ္စလျေန ကၖတာ? ယဒ် ယဒ် အဟံ မန္တြယေ တတ် ကိံ ဝိၐယိလောကဣဝ မန္တြယာဏ အာဒေါ် သွီကၖတျ ပၑ္စာဒ် အသွီကုရွွေ?
etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
18 ယုၐ္မာန် ပြတိ မယာ ကထိတာနိ ဝါကျာနျဂြေ သွီကၖတာနိ ၑေၐေ'သွီကၖတာနိ နာဘဝန် ဧတေနေၑွရသျ ဝိၑွသ္တတာ ပြကာၑတေ၊
yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
19 မယာ သိလွာနေန တိမထိနာ စေၑွရသျ ပုတြော ယော ယီၑုခြီၐ္ဋော ယုၐ္မန္မဓျေ ဃောၐိတး သ တေန သွီကၖတး ပုနရသွီကၖတၑ္စ တန္နဟိ ကိန္တု သ တသျ သွီကာရသွရူပဧဝ၊
mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
20 ဤၑွရသျ မဟိမာ ယဒ် အသ္မာဘိး ပြကာၑေတ တဒရ္ထမ် ဤၑွရေဏ ယဒ် ယတ် ပြတိဇ္ဉာတံ တတ္သရွွံ ခြီၐ္ဋေန သွီကၖတံ သတျီဘူတဉ္စ၊
īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
21 ယုၐ္မာန် အသ္မာံၑ္စာဘိၐိစျ ယး ခြီၐ္ဋေ သ္ထာသ္နူန် ကရောတိ သ ဤၑွရ ဧဝ၊
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
22 သ စာသ္မာန် မုဒြာင်္ကိတာန် အကာရ္ၐီတ် သတျာင်္ကာရသျ ပဏခရူပမ် အာတ္မာနံ အသ္မာကမ် အန္တးကရဏေၐု နိရက္ၐိပစ္စ၊
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
23 အပရံ ယုၐ္မာသု ကရုဏာံ ကုရွွန် အဟမ် ဧတာဝတ္ကာလံ ယာဝတ် ကရိန္ထနဂရံ န ဂတဝါန် ဣတိ သတျမေတသ္မိန် ဤၑွရံ သာက္ၐိဏံ ကၖတွာ မယာ သွပြာဏာနာံ ၑပထး ကြိယတေ၊
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
24 ဝယံ ယုၐ္မာကံ ဝိၑွာသသျ နိယန္တာရော န ဘဝါမး ကိန္တု ယုၐ္မာကမ် အာနန္ဒသျ သဟာယာ ဘဝါမး, ယသ္မာဒ် ဝိၑွာသေ ယုၐ္မာကံ သ္ထိတိ ရ္ဘဝတိ၊
vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|

< ၂ ကရိန္ထိနး 1 >