< ၁ တီမထိယး 6 >

1 ယာဝန္တော လောကာ ယုဂဓာရိဏော ဒါသား သန္တိ တေ သွသွသွာမိနံ ပူရ္ဏသမာဒရယောဂျံ မနျန္တာံ နော စေဒ် ဤၑွရသျ နာမ္န ဥပဒေၑသျ စ နိန္ဒာ သမ္ဘဝိၐျတိ၊
yaavanto lokaa yugadhaari. no daasaa. h santi te svasvasvaamina. m puur. nasamaadarayogya. m manyantaa. m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi. syati|
2 ယေၐာဉ္စ သွာမိနော ဝိၑွာသိနး ဘဝန္တိ တဲသ္တေ ဘြာတၖတွာတ် နာဝဇ္ဉေယား ကိန္တု တေ ကရ္မ္မဖလဘောဂိနော ဝိၑွာသိနး ပြိယာၑ္စ ဘဝန္တီတိ ဟေတေား သေဝနီယာ ဧဝ, တွမ် ဧတာနိ ၑိက္ၐယ သမုပဒိၑ စ၊
ye. saa nca svaamino vi"svaasina. h bhavanti taiste bhraat. rtvaat naavaj neyaa. h kintu te karmmaphalabhogino vi"svaasina. h priyaa"sca bhavantiiti heto. h sevaniiyaa eva, tvam etaani "sik. saya samupadi"sa ca|
3 ယး ကၑ္စိဒ် ဣတရၑိက္ၐာံ ကရောတိ, အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ဟိတဝါကျာနီၑွရဘက္တေ ရျောဂျာံ ၑိက္ၐာဉ္စ န သွီကရောတိ
ya. h ka"scid itara"sik. saa. m karoti, asmaaka. m prabho ryii"sukhrii. s.tasya hitavaakyaanii"svarabhakte ryogyaa. m "sik. saa nca na sviikaroti
4 သ ဒရ္ပဓ္မာတး သရွွထာ ဇ္ဉာနဟီနၑ္စ ဝိဝါဒဲ ရွာဂျုဒ္ဓဲၑ္စ ရောဂယုက္တၑ္စ ဘဝတိ၊
sa darpadhmaata. h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|
5 တာဒၖၑာဒ် ဘာဝါဒ် ဤရ္ၐျာဝိရောဓာပဝါဒဒုၐ္ဋာသူယာ ဘြၐ္ဋမနသာံ သတျဇ္ဉာနဟီနာနာမ် ဤၑွရဘက္တိံ လာဘောပါယမ် ဣဝ မနျမာနာနာံ လောကာနာံ ဝိဝါဒါၑ္စ ဇာယန္တေ တာဒၖၑေဘျော လောကေဘျသ္တွံ ပၖထက် တိၐ္ဌ၊
taad. r"saad bhaavaad iir. syaavirodhaapavaadadu. s.taasuuyaa bhra. s.tamanasaa. m satyaj naanahiinaanaam ii"svarabhakti. m laabhopaayam iva manyamaanaanaa. m lokaanaa. m vivaadaa"sca jaayante taad. r"sebhyo lokebhyastva. m p. rthak ti. s.tha|
6 သံယတေစ္ဆယာ ယုက္တာ ယေၑွရဘက္တိး သာ မဟာလာဘောပါယော ဘဝတီတိ သတျံ၊
sa. myatecchayaa yuktaa ye"svarabhakti. h saa mahaalaabhopaayo bhavatiiti satya. m|
7 ဧတဇ္ဇဂတ္ပြဝေၑနကာလေ'သ္မာဘိး ကိမပိ နာနာယိ တတ္တယဇနကာလေ'ပိ ကိမပိ နေတုံ န ၑက္ၐျတ ဣတိ နိၑ္စိတံ၊
etajjagatprave"sanakaale. asmaabhi. h kimapi naanaayi tattayajanakaale. api kimapi netu. m na "sak. syata iti ni"scita. m|
8 အတဧဝ ခါဒျာနျာစ္ဆာဒနာနိ စ ပြာပျာသ္မာဘိး သန္တုၐ္ဋဲ ရ္ဘဝိတဝျံ၊
ataeva khaadyaanyaacchaadanaani ca praapyaasmaabhi. h santu. s.tai rbhavitavya. m|
9 ယေ တု ဓနိနော ဘဝိတုံ စေၐ္ဋန္တေ တေ ပရီက္ၐာယာမ် ဥန္မာထေ ပတန္တိ ယေ စာဘိလာၐာ မာနဝါန် ဝိနာၑေ နရကေ စ မဇ္ဇယန္တိ တာဒၖၑေၐွဇ္ဉာနာဟိတာဘိလာၐေၐွပိ ပတန္တိ၊
ye tu dhanino bhavitu. m ce. s.tante te pariik. saayaam unmaathe patanti ye caabhilaa. saa maanavaan vinaa"se narake ca majjayanti taad. r"se. svaj naanaahitaabhilaa. se. svapi patanti|
10 ယတော'ရ္ထသ္ပၖဟာ သရွွေၐာံ ဒုရိတာနာံ မူလံ ဘဝတိ တာမဝလမ္ဗျ ကေစိဒ် ဝိၑွာသာဒ် အဘြံၑန္တ နာနာက္လေၑဲၑ္စ သွာန် အဝိဓျန်၊
yato. arthasp. rhaa sarvve. saa. m duritaanaa. m muula. m bhavati taamavalambya kecid vi"svaasaad abhra. m"santa naanaakle"sai"sca svaan avidhyan|
11 ဟေ ဤၑွရသျ လောက တွမ် ဧတေဘျး ပလာယျ ဓရ္မ္မ ဤၑွရဘက္တိ ရွိၑွာသး ပြေမ သဟိၐ္ဏုတာ က္ၐာန္တိၑ္စဲတာနျာစရ၊
he ii"svarasya loka tvam etebhya. h palaayya dharmma ii"svarabhakti rvi"svaasa. h prema sahi. s.nutaa k. saanti"scaitaanyaacara|
12 ဝိၑွာသရူပမ် ဥတ္တမယုဒ္ဓံ ကုရု, အနန္တဇီဝနမ် အာလမ္ဗသွ ယတသ္တဒရ္ထံ တွမ် အာဟူတော 'ဘဝး, ဗဟုသာက္ၐိဏာံ သမက္ၐဉ္စောတ္တမာံ ပြတိဇ္ဉာံ သွီကၖတဝါန်၊ (aiōnios g166)
vi"svaasaruupam uttamayuddha. m kuru, anantajiivanam aalambasva yatastadartha. m tvam aahuuto. abhava. h, bahusaak. si. naa. m samak. sa ncottamaa. m pratij naa. m sviik. rtavaan| (aiōnios g166)
13 အပရံ သရွွေၐာံ ဇီဝယိတုရီၑွရသျ သာက္ၐာဒ် ယၑ္စ ခြီၐ္ဋော ယီၑုး ပန္တီယပီလာတသျ သမက္ၐမ် ဥတ္တမာံ ပြတိဇ္ဉာံ သွီကၖတဝါန် တသျ သာက္ၐာဒ် အဟံ တွာမ် ဣဒမ် အာဇ္ဉာပယာမိ၊
apara. m sarvve. saa. m jiivayiturii"svarasya saak. saad ya"sca khrii. s.to yii"su. h pantiiyapiilaatasya samak. sam uttamaa. m pratij naa. m sviik. rtavaan tasya saak. saad aha. m tvaam idam aaj naapayaami|
14 ဤၑွရေဏ သွသမယေ ပြကာၑိတဝျမ် အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာဂမနံ ယာဝတ် တွယာ နိၐ္ကလင်္ကတွေန နိရ္ဒ္ဒေါၐတွေန စ ဝိဓီ ရက္ၐျတာံ၊
ii"svare. na svasamaye prakaa"sitavyam asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m yaavat tvayaa ni. skala"nkatvena nirddo. satvena ca vidhii rak. syataa. m|
15 သ ဤၑွရး သစ္စိဒါနန္ဒး, အဒွိတီယသမြာဋ်, ရာဇ္ဉာံ ရာဇာ, ပြဘူနာံ ပြဘုး,
sa ii"svara. h saccidaananda. h, advitiiyasamraa. t, raaj naa. m raajaa, prabhuunaa. m prabhu. h,
16 အမရတာယာ အဒွိတီယ အာကရး, အဂမျတေဇောနိဝါသီ, မရ္တ္တျာနာံ ကေနာပိ န ဒၖၐ္ဋး ကေနာပိ န ဒၖၑျၑ္စ၊ တသျ ဂေါ်ရဝပရာကြမော် သဒါတနော် ဘူယာသ္တာံ၊ အာမေန်၊ (aiōnios g166)
amarataayaa advitiiya aakara. h, agamyatejonivaasii, marttyaanaa. m kenaapi na d. r.s. ta. h kenaapi na d. r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa. m| aamen| (aiōnios g166)
17 ဣဟလောကေ ယေ ဓနိနသ္တေ စိတ္တသမုန္နတိံ စပလေ ဓနေ ဝိၑွာသဉ္စ န ကုရွွတာံ ကိန္တု ဘောဂါရ္ထမ် အသ္မဘျံ ပြစုရတွေန သရွွဒါတာ (aiōn g165)
ihaloke ye dhaninaste cittasamunnati. m capale dhane vi"svaasa nca na kurvvataa. m kintu bhogaartham asmabhya. m pracuratvena sarvvadaataa (aiōn g165)
18 ယော'မရ ဤၑွရသ္တသ္မိန် ဝိၑွသန္တု သဒါစာရံ ကုရွွန္တု သတ္ကရ္မ္မဓနေန ဓနိနော သုကလာ ဒါတာရၑ္စ ဘဝန္တု,
yo. amara ii"svarastasmin vi"svasantu sadaacaara. m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,
19 ယထာ စ သတျံ ဇီဝနံ ပါပ္နုယုသ္တထာ ပါရတြိကာမ် ဥတ္တမသမ္ပဒံ သဉ္စိနွန္တွေတိ တွယာဒိၑျန္တာံ၊
yathaa ca satya. m jiivana. m paapnuyustathaa paaratrikaam uttamasampada. m sa ncinvantveti tvayaadi"syantaa. m|
20 ဟေ တီမထိယ, တွမ် ဥပနိဓိံ ဂေါပယ ကာလ္ပနိကဝိဒျာယာ အပဝိတြံ ပြလာပံ ဝိရောဓောက္တိဉ္စ တျဇ စ,
he tiimathiya, tvam upanidhi. m gopaya kaalpanikavidyaayaa apavitra. m pralaapa. m virodhokti nca tyaja ca,
21 ယတး ကတိပယာ လောကာသ္တာံ ဝိဒျာမဝလမ္ဗျ ဝိၑွာသာဒ် ဘြၐ္ဋာ အဘဝန၊ ပြသာဒသ္တဝ သဟာယော ဘူယာတ်၊ အာမေန်၊
yata. h katipayaa lokaastaa. m vidyaamavalambya vi"svaasaad bhra. s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|

< ၁ တီမထိယး 6 >