< ၁ တီမထိယး 4 >

1 ပဝိတြ အာတ္မာ သ္ပၐ္ဋမ် ဣဒံ ဝါကျံ ဝဒတိ စရမကာလေ ကတိပယလောကာ ဝဟ္နိနာင်္ကိတတွာတ္
pavitra AtmA spaSTam idaM vAkyaM vadati caramakAle katipayalokA vahninAGkitatvAt
2 ကဌောရမနသာံ ကာပဋျာဒ် အနၖတဝါဒိနာံ ဝိဝါဟနိၐေဓကာနာံ ဘက္ၐျဝိၑေၐနိၐေဓကာနာဉ္စ
kaThoramanasAM kApaTyAd anRtavAdinAM vivAhaniSedhakAnAM bhakSyavizeSaniSedhakAnAJca
3 ဘူတသွရူပါဏာံ ၑိက္ၐာယာံ ဘြမကာတ္မနာံ ဝါကျေၐု စ မနာံသိ နိဝေၑျ ဓရ္မ္မာဒ် ဘြံၑိၐျန္တေ၊ တာနိ တု ဘက္ၐျာဏိ ဝိၑွာသိနာံ သွီကၖတသတျဓရ္မ္မာဏာဉ္စ ဓနျဝါဒသဟိတာယ ဘောဂါယေၑွရေဏ သသၖဇိရေ၊
bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyeSu ca manAMsi nivezya dharmmAd bhraMziSyante| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAJca dhanyavAdasahitAya bhogAyezvareNa sasRjire|
4 ယတ ဤၑွရေဏ ယဒျတ် သၖၐ္ဋံ တတ် သရွွမ် ဥတ္တမံ ယဒိ စ ဓနျဝါဒေန ဘုဇျတေ တရှိ တသျ ကိမပိ နာဂြာဟျံ ဘဝတိ,
yata IzvareNa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdena bhujyate tarhi tasya kimapi nAgrAhyaM bhavati,
5 ယတ ဤၑွရသျ ဝါကျေန ပြာရ္ထနယာ စ တတ် ပဝိတြီဘဝတိ၊
yata Izvarasya vAkyena prArthanayA ca tat pavitrIbhavati|
6 ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊
etAni vAkyAni yadi tvaM bhrAtRn jJApayestarhi yIzukhrISTasyottamH paricArako bhaviSyasi yo vizvAso hitopadezazca tvayA gRhItastadIyavAkyairApyAyiSyase ca|
7 ယာနျုပါချာနာနိ ဒုရ္ဘာဝါနိ ဝၖဒ္ဓယောၐိတာမေဝ ယောဂျာနိ စ တာနိ တွယာ ဝိသၖဇျန္တာမ် ဤၑွရဘက္တယေ ယတ္နး ကြိယတာဉ္စ၊
yAnyupAkhyAnAni durbhAvAni vRddhayoSitAmeva yogyAni ca tAni tvayA visRjyantAm Izvarabhaktaye yatnaH kriyatAJca|
8 ယတး ၑာရီရိကော ယတ္နး သွလ္ပဖလဒေါ ဘဝတိ ကိန္တွီၑွရဘက္တိရဲဟိကပါရတြိကဇီဝနယေား ပြတိဇ္ဉာယုက္တာ သတီ သရွွတြ ဖလဒါ ဘဝတိ၊
yataH zArIriko yatnaH svalpaphalado bhavati kintvIzvarabhaktiraihikapAratrikajIvanayoH pratijJAyuktA satI sarvvatra phaladA bhavati|
9 ဝါကျမေတဒ် ဝိၑွသနီယံ သရွွဲ ရ္ဂြဟဏီယဉ္စ ဝယဉ္စ တဒရ္ထမေဝ ၑြာမျာမော နိန္ဒာံ ဘုံဇ္မဟေ စ၊
vAkyametad vizvasanIyaM sarvvai rgrahaNIyaJca vayaJca tadarthameva zrAmyAmo nindAM bhuMjmahe ca|
10 ယတော ဟေတေား သရွွမာနဝါနာံ ဝိၑေၐတော ဝိၑွာသိနာံ တြာတာ ယော'မရ ဤၑွရသ္တသ္မိန် ဝယံ ဝိၑွသာမး၊
yato hetoH sarvvamAnavAnAM vizeSato vizvAsinAM trAtA yo'mara Izvarastasmin vayaM vizvasAmaH|
11 တွမ် ဧတာနိ ဝါကျာနိ ပြစာရယ သမုပဒိၑ စ၊
tvam etAni vAkyAni pracAraya samupadiza ca|
12 အလ္ပဝယၐ္ကတွာတ် ကေနာပျဝဇ္ဉေယော န ဘဝ ကိန္တွာလာပေနာစရဏေန ပြေမ္နာ သဒါတ္မတွေန ဝိၑွာသေန ၑုစိတွေန စ ဝိၑွာသိနာမ် အာဒရ္ၑော ဘဝ၊
alpavayaSkatvAt kenApyavajJeyo na bhava kintvAlApenAcaraNena premnA sadAtmatvena vizvAsena zucitvena ca vizvAsinAm Adarzo bhava|
13 ယာဝန္နာဟမ် အာဂမိၐျာမိ တာဝတ် တွ ပါဌေ စေတယနေ ဥပဒေၑေ စ မနော နိဓတ္သွ၊
yAvannAham AgamiSyAmi tAvat tva pAThe cetayane upadeze ca mano nidhatsva|
14 ပြာစီနဂဏဟသ္တာရ္ပဏသဟိတေန ဘဝိၐျဒွါကျေန ယဒ္ဒါနံ တုဘျံ ဝိၑြာဏိတံ တဝါန္တးသ္ထေ တသ္မိန် ဒါနေ ၑိထိလမနာ မာ ဘဝ၊
prAcInagaNahastArpaNasahitena bhaviSyadvAkyena yaddAnaM tubhyaM vizrANitaM tavAntaHsthe tasmin dAne zithilamanA mA bhava|
15 ဧတေၐု မနော နိဝေၑယ, ဧတေၐု ဝရ္တ္တသွ, ဣတ္ထဉ္စ သရွွဝိၐယေ တဝ ဂုဏဝၖဒ္ဓိး ပြကာၑတာံ၊
eteSu mano nivezaya, eteSu varttasva, itthaJca sarvvaviSaye tava guNavRddhiH prakAzatAM|
16 သွသ္မိန် ဥပဒေၑေ စ သာဝဓာနော ဘူတွာဝတိၐ္ဌသွ တတ် ကၖတွာ တွယာတ္မပရိတြာဏံ ၑြောတၖဏာဉ္စ ပရိတြာဏံ သာဓယိၐျတေ၊
svasmin upadeze ca sAvadhAno bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrotRNAJca paritrANaM sAdhayiSyate|

< ၁ တီမထိယး 4 >