< ၁ တီမထိယး 4 >

1 ပဝိတြ အာတ္မာ သ္ပၐ္ဋမ် ဣဒံ ဝါကျံ ဝဒတိ စရမကာလေ ကတိပယလောကာ ဝဟ္နိနာင်္ကိတတွာတ္
pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt
2 ကဌောရမနသာံ ကာပဋျာဒ် အနၖတဝါဒိနာံ ဝိဝါဟနိၐေဓကာနာံ ဘက္ၐျဝိၑေၐနိၐေဓကာနာဉ္စ
kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca
3 ဘူတသွရူပါဏာံ ၑိက္ၐာယာံ ဘြမကာတ္မနာံ ဝါကျေၐု စ မနာံသိ နိဝေၑျ ဓရ္မ္မာဒ် ဘြံၑိၐျန္တေ၊ တာနိ တု ဘက္ၐျာဏိ ဝိၑွာသိနာံ သွီကၖတသတျဓရ္မ္မာဏာဉ္စ ဓနျဝါဒသဟိတာယ ဘောဂါယေၑွရေဏ သသၖဇိရေ၊
bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|
4 ယတ ဤၑွရေဏ ယဒျတ် သၖၐ္ဋံ တတ် သရွွမ် ဥတ္တမံ ယဒိ စ ဓနျဝါဒေန ဘုဇျတေ တရှိ တသျ ကိမပိ နာဂြာဟျံ ဘဝတိ,
yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,
5 ယတ ဤၑွရသျ ဝါကျေန ပြာရ္ထနယာ စ တတ် ပဝိတြီဘဝတိ၊
yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati|
6 ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊
EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|
7 ယာနျုပါချာနာနိ ဒုရ္ဘာဝါနိ ဝၖဒ္ဓယောၐိတာမေဝ ယောဂျာနိ စ တာနိ တွယာ ဝိသၖဇျန္တာမ် ဤၑွရဘက္တယေ ယတ္နး ကြိယတာဉ္စ၊
yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|
8 ယတး ၑာရီရိကော ယတ္နး သွလ္ပဖလဒေါ ဘဝတိ ကိန္တွီၑွရဘက္တိရဲဟိကပါရတြိကဇီဝနယေား ပြတိဇ္ဉာယုက္တာ သတီ သရွွတြ ဖလဒါ ဘဝတိ၊
yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|
9 ဝါကျမေတဒ် ဝိၑွသနီယံ သရွွဲ ရ္ဂြဟဏီယဉ္စ ဝယဉ္စ တဒရ္ထမေဝ ၑြာမျာမော နိန္ဒာံ ဘုံဇ္မဟေ စ၊
vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca|
10 ယတော ဟေတေား သရွွမာနဝါနာံ ဝိၑေၐတော ဝိၑွာသိနာံ တြာတာ ယော'မရ ဤၑွရသ္တသ္မိန် ဝယံ ဝိၑွသာမး၊
yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|
11 တွမ် ဧတာနိ ဝါကျာနိ ပြစာရယ သမုပဒိၑ စ၊
tvam EtAni vAkyAni pracAraya samupadiza ca|
12 အလ္ပဝယၐ္ကတွာတ် ကေနာပျဝဇ္ဉေယော န ဘဝ ကိန္တွာလာပေနာစရဏေန ပြေမ္နာ သဒါတ္မတွေန ဝိၑွာသေန ၑုစိတွေန စ ဝိၑွာသိနာမ် အာဒရ္ၑော ဘဝ၊
alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|
13 ယာဝန္နာဟမ် အာဂမိၐျာမိ တာဝတ် တွ ပါဌေ စေတယနေ ဥပဒေၑေ စ မနော နိဓတ္သွ၊
yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzE ca manO nidhatsva|
14 ပြာစီနဂဏဟသ္တာရ္ပဏသဟိတေန ဘဝိၐျဒွါကျေန ယဒ္ဒါနံ တုဘျံ ဝိၑြာဏိတံ တဝါန္တးသ္ထေ တသ္မိန် ဒါနေ ၑိထိလမနာ မာ ဘဝ၊
prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|
15 ဧတေၐု မနော နိဝေၑယ, ဧတေၐု ဝရ္တ္တသွ, ဣတ္ထဉ္စ သရွွဝိၐယေ တဝ ဂုဏဝၖဒ္ဓိး ပြကာၑတာံ၊
EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|
16 သွသ္မိန် ဥပဒေၑေ စ သာဝဓာနော ဘူတွာဝတိၐ္ဌသွ တတ် ကၖတွာ တွယာတ္မပရိတြာဏံ ၑြောတၖဏာဉ္စ ပရိတြာဏံ သာဓယိၐျတေ၊
svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|

< ၁ တီမထိယး 4 >