< ၁ တီမထိယး 2 >

1 မမ ပြထမ အာဒေၑော'ယံ, ပြာရ္ထနာဝိနယနိဝေဒနဓနျဝါဒါး ကရ္တ္တဝျား,
mama prathama aade"so. aya. m, praarthanaavinayanivedanadhanyavaadaa. h karttavyaa. h,
2 သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊
sarvve. saa. m maanavaanaa. m k. rte vi"se. sato vaya. m yat "saantatvena nirvvirodhatvena ce"scarabhakti. m viniitatva ncaacaranta. h kaala. m yaapayaamastadartha. m n. rpatiinaam uccapadasthaanaa nca k. rte te karttavyaa. h|
3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,
yato. asmaaka. m taarakasye"svarasya saak. saat tadevottama. m graahya nca bhavati,
4 သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊
sa sarvve. saa. m maanavaanaa. m paritraa. na. m satyaj naanapraapti ncecchati|
5 ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး
yata eko. advitiiya ii"svaro vidyate ki nce"svare maanave. su caiko. advitiiyo madhyastha. h
6 သ နရာဝတာရး ခြီၐ္ဋော ယီၑု ရွိဒျတေ ယး သရွွေၐာံ မုက္တေ ရ္မူလျမ် အာတ္မဒါနံ ကၖတဝါန်၊ ဧတေန ယေန ပြမာဏေနောပယုက္တေ သမယေ ပြကာၑိတဝျံ,
sa naraavataara. h khrii. s.to yii"su rvidyate ya. h sarvve. saa. m mukte rmuulyam aatmadaana. m k. rtavaan| etena yena pramaa. nenopayukte samaye prakaa"sitavya. m,
7 တဒ္ဃေါၐယိတာ ဒူတော ဝိၑွာသေ သတျဓရ္မ္မေ စ ဘိန္နဇာတီယာနာမ် ဥပဒေၑကၑ္စာဟံ နျယူဇျေ, ဧတဒဟံ ခြီၐ္ဋသျ နာမ္နာ ယထာတထျံ ဝဒါမိ နာနၖတံ ကထယာမိ၊
tadgho. sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha. m nyayuujye, etadaha. m khrii. s.tasya naamnaa yathaatathya. m vadaami naan. rta. m kathayaami|
8 အတော မမာဘိမတမိဒံ ပုရုၐဲး ကြောဓသန္ဒေဟော် ဝိနာ ပဝိတြကရာန် ဥတ္တောလျ သရွွသ္မိန် သ္ထာနေ ပြာရ္ထနာ ကြိယတာံ၊
ato mamaabhimatamida. m puru. sai. h krodhasandehau vinaa pavitrakaraan uttolya sarvvasmin sthaane praarthanaa kriyataa. m|
9 တဒွတ် နာရျျော'ပိ သလဇ္ဇား သံယတမနသၑ္စ သတျော ယောဂျမာစ္ဆာဒနံ ပရိဒဓတု ကိဉ္စ ကေၑသံသ္ကာရဲး ကဏကမုက္တာဘိ ရ္မဟာရ္ဃျပရိစ္ဆဒဲၑ္စာတ္မဘူၐဏံ န ကုရွွတျး
tadvat naaryyo. api salajjaa. h sa. myatamanasa"sca satyo yogyamaacchaadana. m paridadhatu ki nca ke"sasa. mskaarai. h ka. nakamuktaabhi rmahaarghyaparicchadai"scaatmabhuu. sa. na. m na kurvvatya. h
10 သွီကၖတေၑွရဘက္တီနာံ ယောၐိတာံ ယောဂျဲး သတျရ္မ္မဘိး သွဘူၐဏံ ကုရွွတာံ၊
sviik. rte"svarabhaktiinaa. m yo. sitaa. m yogyai. h satyarmmabhi. h svabhuu. sa. na. m kurvvataa. m|
11 နာရီ သမ္ပူရ္ဏဝိနီတတွေန နိရွိရောဓံ ၑိက္ၐတာံ၊
naarii sampuur. naviniitatvena nirvirodha. m "sik. sataa. m|
12 နာရျျား ၑိက္ၐာဒါနံ ပုရုၐာယာဇ္ဉာဒါနံ ဝါဟံ နာနုဇာနာမိ တယာ နိရွွိရောဓတွမ် အာစရိတဝျံ၊
naaryyaa. h "sik. saadaana. m puru. saayaaj naadaana. m vaaha. m naanujaanaami tayaa nirvvirodhatvam aacaritavya. m|
13 ယတး ပြထမမ် အာဒမသ္တတး ပရံ ဟဝါယား သၖၐ္ဋိ ရ္ဗဘူဝ၊
yata. h prathamam aadamastata. h para. m havaayaa. h s. r.s. ti rbabhuuva|
14 ကိဉ္စာဒမ် ဘြာန္တိယုက္တော နာဘဝတ် ယောၐိဒေဝ ဘြာန္တိယုက္တာ ဘူတွာတျာစာရိဏီ ဗဘူဝ၊
ki ncaadam bhraantiyukto naabhavat yo. sideva bhraantiyuktaa bhuutvaatyaacaari. nii babhuuva|
15 တထာပိ နာရီဂဏော ယဒိ ဝိၑွာသေ ပြေမ္နိ ပဝိတြတာယာံ သံယတမနသိ စ တိၐ္ဌတိ တရှျပတျပြသဝဝရ္တ္မနာ ပရိတြာဏံ ပြာပ္သျတိ၊
tathaapi naariiga. no yadi vi"svaase premni pavitrataayaa. m sa. myatamanasi ca ti. s.thati tarhyapatyaprasavavartmanaa paritraa. na. m praapsyati|

< ၁ တီမထိယး 2 >