< ၁ တီမထိယး 2 >

1 မမ ပြထမ အာဒေၑော'ယံ, ပြာရ္ထနာဝိနယနိဝေဒနဓနျဝါဒါး ကရ္တ္တဝျား,
mama prathama Adezo'yaM, prArthanAvinayanivedanadhanyavAdAH karttavyAH,
2 သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊
sarvveSAM mAnavAnAM kRte vizeSato vayaM yat zAntatvena nirvvirodhatvena cezcarabhaktiM vinItatvaJcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAJca kRte te karttavyAH|
3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,
yato'smAkaM tArakasyezvarasya sAkSAt tadevottamaM grAhyaJca bhavati,
4 သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊
sa sarvveSAM mAnavAnAM paritrANaM satyajJAnaprAptiJcecchati|
5 ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး
yata eko'dvitIya Izvaro vidyate kiJcezvare mAnaveSu caiko 'dvitIyo madhyasthaH
6 သ နရာဝတာရး ခြီၐ္ဋော ယီၑု ရွိဒျတေ ယး သရွွေၐာံ မုက္တေ ရ္မူလျမ် အာတ္မဒါနံ ကၖတဝါန်၊ ဧတေန ယေန ပြမာဏေနောပယုက္တေ သမယေ ပြကာၑိတဝျံ,
sa narAvatAraH khrISTo yIzu rvidyate yaH sarvveSAM mukte rmUlyam AtmadAnaM kRtavAn| etena yena pramANenopayukte samaye prakAzitavyaM,
7 တဒ္ဃေါၐယိတာ ဒူတော ဝိၑွာသေ သတျဓရ္မ္မေ စ ဘိန္နဇာတီယာနာမ် ဥပဒေၑကၑ္စာဟံ နျယူဇျေ, ဧတဒဟံ ခြီၐ္ဋသျ နာမ္နာ ယထာတထျံ ဝဒါမိ နာနၖတံ ကထယာမိ၊
tadghoSayitA dUto vizvAse satyadharmme ca bhinnajAtIyAnAm upadezakazcAhaM nyayUjye, etadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|
8 အတော မမာဘိမတမိဒံ ပုရုၐဲး ကြောဓသန္ဒေဟော် ဝိနာ ပဝိတြကရာန် ဥတ္တောလျ သရွွသ္မိန် သ္ထာနေ ပြာရ္ထနာ ကြိယတာံ၊
ato mamAbhimatamidaM puruSaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|
9 တဒွတ် နာရျျော'ပိ သလဇ္ဇား သံယတမနသၑ္စ သတျော ယောဂျမာစ္ဆာဒနံ ပရိဒဓတု ကိဉ္စ ကေၑသံသ္ကာရဲး ကဏကမုက္တာဘိ ရ္မဟာရ္ဃျပရိစ္ဆဒဲၑ္စာတ္မဘူၐဏံ န ကုရွွတျး
tadvat nAryyo'pi salajjAH saMyatamanasazca satyo yogyamAcchAdanaM paridadhatu kiJca kezasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH
10 သွီကၖတေၑွရဘက္တီနာံ ယောၐိတာံ ယောဂျဲး သတျရ္မ္မဘိး သွဘူၐဏံ ကုရွွတာံ၊
svIkRtezvarabhaktInAM yoSitAM yogyaiH satyarmmabhiH svabhUSaNaM kurvvatAM|
11 နာရီ သမ္ပူရ္ဏဝိနီတတွေန နိရွိရောဓံ ၑိက္ၐတာံ၊
nArI sampUrNavinItatvena nirvirodhaM zikSatAM|
12 နာရျျား ၑိက္ၐာဒါနံ ပုရုၐာယာဇ္ဉာဒါနံ ဝါဟံ နာနုဇာနာမိ တယာ နိရွွိရောဓတွမ် အာစရိတဝျံ၊
nAryyAH zikSAdAnaM puruSAyAjJAdAnaM vAhaM nAnujAnAmi tayA nirvvirodhatvam AcaritavyaM|
13 ယတး ပြထမမ် အာဒမသ္တတး ပရံ ဟဝါယား သၖၐ္ဋိ ရ္ဗဘူဝ၊
yataH prathamam AdamastataH paraM havAyAH sRSTi rbabhUva|
14 ကိဉ္စာဒမ် ဘြာန္တိယုက္တော နာဘဝတ် ယောၐိဒေဝ ဘြာန္တိယုက္တာ ဘူတွာတျာစာရိဏီ ဗဘူဝ၊
kiJcAdam bhrAntiyukto nAbhavat yoSideva bhrAntiyuktA bhUtvAtyAcAriNI babhUva|
15 တထာပိ နာရီဂဏော ယဒိ ဝိၑွာသေ ပြေမ္နိ ပဝိတြတာယာံ သံယတမနသိ စ တိၐ္ဌတိ တရှျပတျပြသဝဝရ္တ္မနာ ပရိတြာဏံ ပြာပ္သျတိ၊
tathApi nArIgaNo yadi vizvAse premni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|

< ၁ တီမထိယး 2 >