< ၁ ထိၐလနီကိနး 5 >

1 ဟေ ဘြာတရး, ကာလာန် သမယာံၑ္စာဓိ ယုၐ္မာန် ပြတိ မမ လိခနံ နိၐ္ပြယောဇနံ,
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 ယတော ရာတြော် ယာဒၖက် တသ္ကရသ္တာဒၖက် ပြဘော ရ္ဒိနမ် ဥပသ္ထာသျတီတိ ယူယံ သွယမေဝ သမျဂ် ဇာနီထ၊
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 ၑာန္တိ ရ္နိရွွိန္ဃတွဉ္စ ဝိဒျတ ဣတိ ယဒါ မာနဝါ ဝဒိၐျန္တိ တဒါ ပြသဝဝေဒနာ ယဒွဒ် ဂရ္ဗ္ဘိနီမ် ဥပတိၐ္ဌတိ တဒွဒ် အကသ္မာဒ် ဝိနာၑသ္တာန် ဥပသ္ထာသျတိ တဲရုဒ္ဓါရော န လပ္သျတေ၊
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 ကိန္တု ဟေ ဘြာတရး, ယူယမ် အန္ဓကာရေဏာဝၖတာ န ဘဝထ တသ္မာတ် တဒ္ဒိနံ တသ္ကရ ဣဝ ယုၐ္မာန် န ပြာပ္သျတိ၊
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 သရွွေ ယူယံ ဒီပ္တေး သန္တာနာ ဒိဝါယာၑ္စ သန္တာနာ ဘဝထ ဝယံ နိၑာဝံၑာသ္တိမိရဝံၑာ ဝါ န ဘဝါမး၊
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 အတော 'ပရေ ယထာ နိဒြာဂတား သန္တိ တဒွဒ် အသ္မာဘိ ရ္န ဘဝိတဝျံ ကိန္တု ဇာဂရိတဝျံ သစေတနဲၑ္စ ဘဝိတဝျံ၊
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 ယေ နိဒြာန္တိ တေ နိၑာယာမေဝ နိဒြာန္တိ တေ စ မတ္တာ ဘဝန္တိ တေ ရဇနျာမေဝ မတ္တာ ဘဝန္တိ၊
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 ကိန္တု ဝယံ ဒိဝသသျ ဝံၑာ ဘဝါမး; အတော 'သ္မာဘိ ရွက္ၐသိ ပြတျယပြေမရူပံ ကဝစံ ၑိရသိ စ ပရိတြာဏာၑာရူပံ ၑိရသ္တြံ ပရိဓာယ သစေတနဲ ရ္ဘဝိတဝျံ၊
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 ယတ ဤၑွရော'သ္မာန် ကြောဓေ န နိယုဇျာသ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေန ပရိတြာဏသျာဓိကာရေ နိယုက္တဝါန်,
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 ဇာဂြတော နိဒြာဂတာ ဝါ ဝယံ ယတ် တေန ပြဘုနာ သဟ ဇီဝါမသ္တဒရ္ထံ သော'သ္မာကံ ကၖတေ ပြာဏာန် တျက္တဝါန်၊
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 အတဧဝ ယူယံ ယဒွတ် ကုရုထ တဒွတ် ပရသ္ပရံ သာန္တွယတ သုသ္ထိရီကုရုဓွဉ္စ၊
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 ဟေ ဘြာတရး, ယုၐ္မာကံ မဓျေ ယေ ဇနား ပရိၑြမံ ကုရွွန္တိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် အဓိတိၐ္ဌန္တျုပဒိၑန္တိ စ တာန် ယူယံ သမ္မနျဓွံ၊
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 သွကရ္မ္မဟေတုနာ စ ပြေမ္နာ တာန် အတီဝါဒၖယဓွမိတိ မမ ပြာရ္ထနာ, ယူယံ ပရသ္ပရံ နိရွွိရောဓာ ဘဝတ၊
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 ဟေ ဘြာတရး, ယုၐ္မာန် ဝိနယာမဟေ ယူယမ် အဝိဟိတာစာရိဏော လောကာန် ဘရ္တ္သယဓွံ, က္ၐုဒြမနသး သာန္တွယတ, ဒုရ္ဗ္ဗလာန် ဥပကုရုတ, သရွွာန် ပြတိ သဟိၐ္ဏဝေါ ဘဝတ စ၊
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 အပရံ ကမပိ ပြတျနိၐ္ဋသျ ဖလမ် အနိၐ္ဋံ ကေနာပိ ယန္န ကြိယေတ တဒရ္ထံ သာဝဓာနာ ဘဝတ, ကိန္တု ပရသ္ပရံ သရွွာန် မာနဝါံၑ္စ ပြတိ နိတျံ ဟိတာစာရိဏော ဘဝတ၊
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
16 သရွွဒါနန္ဒတ၊
sarvvadānandata|
17 နိရန္တရံ ပြာရ္ထနာံ ကုရုဓွံ၊
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 သရွွဝိၐယေ ကၖတဇ္ဉတာံ သွီကုရုဓွံ ယတ ဧတဒေဝ ခြီၐ္ဋယီၑုနာ ယုၐ္မာန် ပြတိ ပြကာၑိတမ် ဤၑွရာဘိမတံ၊
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 ပဝိတြမ် အာတ္မာနံ န နိရွွာပယတ၊
pavitram ātmānaṁ na nirvvāpayata|
20 ဤၑွရီယာဒေၑံ နာဝဇာနီတ၊
īśvarīyādēśaṁ nāvajānīta|
21 သရွွာဏိ ပရီက္ၐျ ယဒ် ဘဒြံ တဒေဝ ဓာရယတ၊
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
22 ယတ် ကိမပိ ပါပရူပံ ဘဝတိ တသ္မာဒ် ဒူရံ တိၐ္ဌတ၊
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 ၑာန္တိဒါယက ဤၑွရး သွယံ ယုၐ္မာန် သမ္ပူရ္ဏတွေန ပဝိတြာန် ကရောတု, အပရမ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျာဂမနံ ယာဝဒ် ယုၐ္မာကမ် အာတ္မာနး ပြာဏား ၑရီရာဏိ စ နိခိလာနိ နိရ္ဒ္ဒေါၐတွေန ရက္ၐျန္တာံ၊
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 ယော ယုၐ္မာန် အာဟွယတိ သ ဝိၑွသနီယော'တး သ တတ် သာဓယိၐျတိ၊
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 ဟေ ဘြာတရး, အသ္မာကံ ကၖတေ ပြာရ္ထနာံ ကုရုဓွံ၊
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 ပဝိတြစုမ္ဗနေန သရွွာန် ဘြာတၖန် ပြတိ သတ္ကုရုဓွံ၊
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 ပတြမိဒံ သရွွေၐာံ ပဝိတြာဏာံ ဘြာတၖဏာံ ၑြုတိဂေါစရေ ယုၐ္မာဘိး ပဌျတာမိတိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် ၑပယာမိ၊
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြတေ ယုၐ္မာသု ဘူယာတ်၊ အာမေန်၊
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|

< ၁ ထိၐလနီကိနး 5 >