< ၁ ထိၐလနီကိနး 4 >

1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊
hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2 ယတော ဝယံ ပြဘုယီၑုနာ ကီဒၖၑီရာဇ္ဉာ ယုၐ္မာသု သမရ္ပိတဝန္တသ္တဒ် ယူယံ ဇာနီထ၊
yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3 ဤၑွရသျာယမ် အဘိလာၐော ယဒ် ယုၐ္မာကံ ပဝိတြတာ ဘဝေတ်, ယူယံ ဝျဘိစာရာဒ် ဒူရေ တိၐ္ဌတ၊
īśvarasyāyam abhilāṣō yad yuṣmākaṁ pavitratā bhavēt, yūyaṁ vyabhicārād dūrē tiṣṭhata|
4 ယုၐ္မာကမ် ဧကဲကော ဇနး သွကီယံ ပြာဏာဓာရံ ပဝိတြံ မာနျဉ္စ ရက္ၐတု,
yuṣmākam ēkaikō janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5 ယေ စ ဘိန္နဇာတီယာ လောကာ ဤၑွရံ န ဇာနန္တိ တ ဣဝ တတ် ကာမာဘိလာၐသျာဓီနံ န ကရောတု၊
yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|
6 ဧတသ္မိန် ဝိၐယေ ကော'ပျတျာစာရီ ဘူတွာ သွဘြာတရံ န ဝဉ္စယတု ယတော'သ္မာဘိး ပူရွွံ ယထောက္တံ ပြမာဏီကၖတဉ္စ တထဲဝ ပြဘုရေတာဒၖၑာနာံ ကရ္မ္မဏာံ သမုစိတံ ဖလံ ဒါသျတိ၊
ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7 ယသ္မာဒ် ဤၑွရော'သ္မာန် အၑုစိတာယဲ နာဟူတဝါန် ကိန္တု ပဝိတြတွာယဲဝါဟူတဝါန်၊
yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8 အတော ဟေတော ရျး ကၑ္စိဒ် ဝါကျမေတန္န ဂၖဟ္လာတိ သ မနုၐျမ် အဝဇာနာတီတိ နဟိ ယေန သွကီယာတ္မာ ယုၐ္မဒန္တရေ သမရ္ပိတသ္တမ် ဤၑွရမ် ဧဝါဝဇာနာတိ၊
atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|
9 ဘြာတၖၐု ပြေမကရဏမဓိ ယုၐ္မာန် ပြတိ မမ လိခနံ နိၐ္ပြယောဇနံ ယတော ယူယံ ပရသ္ပရံ ပြေမကရဏာယေၑွရၑိက္ၐိတာ လောကာ အာဓွေ၊
bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|
10 ကၖတ္သ္နေ မာကိဒနိယာဒေၑေ စ ယာဝန္တော ဘြာတရး သန္တိ တာန် သရွွာန် ပြတိ ယုၐ္မာဘိသ္တတ် ပြေမ ပြကာၑျတေ တထာပိ ဟေ ဘြာတရး, ဝယံ ယုၐ္မာန် ဝိနယာမဟေ ယူယံ ပုန ရ္ဗဟုတရံ ပြေမ ပြကာၑယတ၊
kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|
11 အပရံ ယေ ဗဟိးသ္ထိတာသ္တေၐာံ ဒၖၐ္ဋိဂေါစရေ ယုၐ္မာကမ် အာစရဏံ ယတ် မနောရမျံ ဘဝေတ် ကသျာပိ ဝသ္တုနၑ္စာဘာဝေါ ယုၐ္မာကံ ယန္န ဘဝေတ်,
aparaṁ yē bahiḥsthitāstēṣāṁ dr̥ṣṭigōcarē yuṣmākam ācaraṇaṁ yat manōramyaṁ bhavēt kasyāpi vastunaścābhāvō yuṣmākaṁ yanna bhavēt,
12 ဧတဒရ္ထံ ယူယမ် အသ္မတ္တော ယာဒၖၑမ် အာဒေၑံ ပြာပ္တဝန္တသ္တာဒၖၑံ နိရွိရောဓာစာရံ ကရ္တ္တုံ သွသွကရ္မ္မဏိ မနာံမိ နိဓာတုံ နိဇကရဲၑ္စ ကာရျျံ သာဓယိတုံ ယတဓွံ၊
ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13 ဟေ ဘြာတရး နိရာၑာ အနျေ လောကာ ဣဝ ယူယံ ယန္န ၑောစေဓွံ တဒရ္ထံ မဟာနိဒြာဂတာန် လောကာနဓိ ယုၐ္မာကမ် အဇ္ဉာနတာ မယာ နာဘိလၐျတေ၊
hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|
14 ယီၑု ရ္မၖတဝါန် ပုနရုထိတဝါံၑ္စေတိ ယဒိ ဝယံ ဝိၑွာသမသ္တရှိ ယီၑုမ် အာၑြိတာန် မဟာနိဒြာပြာပ္တာန် လောကာနပီၑွရော'ဝၑျံ တေန သာရ္ဒ္ဓမ် အာနေၐျတိ၊
yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|
15 ယတော'ဟံ ပြဘော ရွာကျေန ယုၐ္မာန် ဣဒံ ဇ္ဉာပယာမိ; အသ္မာကံ မဓျေ ယေ ဇနား ပြဘောရာဂမနံ ယာဝတ် ဇီဝန္တော'ဝၑေက္ၐျန္တေ တေ မဟာနိဒြိတာနာမ် အဂြဂါမိနောန န ဘဝိၐျန္တိ;
yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;
16 ယတး ပြဘုး သိံဟနာဒေန ပြဓာနသွရ္ဂဒူတသျောစ္စဲး ၑဗ္ဒေနေၑွရီယတူရီဝါဒျေန စ သွယံ သွရ္ဂာဒ် အဝရောက္ၐျတိ တေန ခြီၐ္ဋာၑြိတာ မၖတလောကား ပြထမမ် ဥတ္ထာသျာန္တိ၊
yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|
17 အပရမ် အသ္မာကံ မဓျေ ယေ ဇီဝန္တော'ဝၑေက္ၐျန္တေ တ အာကာၑေ ပြဘေား သာက္ၐာတ္ကရဏာရ္ထံ တဲး သာရ္ဒ္ဓံ မေဃဝါဟနေန ဟရိၐျန္တေ; ဣတ္ထဉ္စ ဝယံ သရွွဒါ ပြဘုနာ သာရ္ဒ္ဓံ သ္ထာသျာမး၊
aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18 အတော ယူယမ် ဧတာဘိး ကထာဘိး ပရသ္ပရံ သာန္တွယတ၊
atō yūyam ētābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< ၁ ထိၐလနီကိနး 4 >