< ၁ ထိၐလနီကိနး 4 >

1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊
he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2 ယတော ဝယံ ပြဘုယီၑုနာ ကီဒၖၑီရာဇ္ဉာ ယုၐ္မာသု သမရ္ပိတဝန္တသ္တဒ် ယူယံ ဇာနီထ၊
yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3 ဤၑွရသျာယမ် အဘိလာၐော ယဒ် ယုၐ္မာကံ ပဝိတြတာ ဘဝေတ်, ယူယံ ဝျဘိစာရာဒ် ဒူရေ တိၐ္ဌတ၊
īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
4 ယုၐ္မာကမ် ဧကဲကော ဇနး သွကီယံ ပြာဏာဓာရံ ပဝိတြံ မာနျဉ္စ ရက္ၐတု,
yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5 ယေ စ ဘိန္နဇာတီယာ လောကာ ဤၑွရံ န ဇာနန္တိ တ ဣဝ တတ် ကာမာဘိလာၐသျာဓီနံ န ကရောတု၊
ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
6 ဧတသ္မိန် ဝိၐယေ ကော'ပျတျာစာရီ ဘူတွာ သွဘြာတရံ န ဝဉ္စယတု ယတော'သ္မာဘိး ပူရွွံ ယထောက္တံ ပြမာဏီကၖတဉ္စ တထဲဝ ပြဘုရေတာဒၖၑာနာံ ကရ္မ္မဏာံ သမုစိတံ ဖလံ ဒါသျတိ၊
etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7 ယသ္မာဒ် ဤၑွရော'သ္မာန် အၑုစိတာယဲ နာဟူတဝါန် ကိန္တု ပဝိတြတွာယဲဝါဟူတဝါန်၊
yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8 အတော ဟေတော ရျး ကၑ္စိဒ် ဝါကျမေတန္န ဂၖဟ္လာတိ သ မနုၐျမ် အဝဇာနာတီတိ နဟိ ယေန သွကီယာတ္မာ ယုၐ္မဒန္တရေ သမရ္ပိတသ္တမ် ဤၑွရမ် ဧဝါဝဇာနာတိ၊
ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
9 ဘြာတၖၐု ပြေမကရဏမဓိ ယုၐ္မာန် ပြတိ မမ လိခနံ နိၐ္ပြယောဇနံ ယတော ယူယံ ပရသ္ပရံ ပြေမကရဏာယေၑွရၑိက္ၐိတာ လောကာ အာဓွေ၊
bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
10 ကၖတ္သ္နေ မာကိဒနိယာဒေၑေ စ ယာဝန္တော ဘြာတရး သန္တိ တာန် သရွွာန် ပြတိ ယုၐ္မာဘိသ္တတ် ပြေမ ပြကာၑျတေ တထာပိ ဟေ ဘြာတရး, ဝယံ ယုၐ္မာန် ဝိနယာမဟေ ယူယံ ပုန ရ္ဗဟုတရံ ပြေမ ပြကာၑယတ၊
kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
11 အပရံ ယေ ဗဟိးသ္ထိတာသ္တေၐာံ ဒၖၐ္ဋိဂေါစရေ ယုၐ္မာကမ် အာစရဏံ ယတ် မနောရမျံ ဘဝေတ် ကသျာပိ ဝသ္တုနၑ္စာဘာဝေါ ယုၐ္မာကံ ယန္န ဘဝေတ်,
aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
12 ဧတဒရ္ထံ ယူယမ် အသ္မတ္တော ယာဒၖၑမ် အာဒေၑံ ပြာပ္တဝန္တသ္တာဒၖၑံ နိရွိရောဓာစာရံ ကရ္တ္တုံ သွသွကရ္မ္မဏိ မနာံမိ နိဓာတုံ နိဇကရဲၑ္စ ကာရျျံ သာဓယိတုံ ယတဓွံ၊
etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13 ဟေ ဘြာတရး နိရာၑာ အနျေ လောကာ ဣဝ ယူယံ ယန္န ၑောစေဓွံ တဒရ္ထံ မဟာနိဒြာဂတာန် လောကာနဓိ ယုၐ္မာကမ် အဇ္ဉာနတာ မယာ နာဘိလၐျတေ၊
he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
14 ယီၑု ရ္မၖတဝါန် ပုနရုထိတဝါံၑ္စေတိ ယဒိ ဝယံ ဝိၑွာသမသ္တရှိ ယီၑုမ် အာၑြိတာန် မဟာနိဒြာပြာပ္တာန် လောကာနပီၑွရော'ဝၑျံ တေန သာရ္ဒ္ဓမ် အာနေၐျတိ၊
yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
15 ယတော'ဟံ ပြဘော ရွာကျေန ယုၐ္မာန် ဣဒံ ဇ္ဉာပယာမိ; အသ္မာကံ မဓျေ ယေ ဇနား ပြဘောရာဂမနံ ယာဝတ် ဇီဝန္တော'ဝၑေက္ၐျန္တေ တေ မဟာနိဒြိတာနာမ် အဂြဂါမိနောန န ဘဝိၐျန္တိ;
yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
16 ယတး ပြဘုး သိံဟနာဒေန ပြဓာနသွရ္ဂဒူတသျောစ္စဲး ၑဗ္ဒေနေၑွရီယတူရီဝါဒျေန စ သွယံ သွရ္ဂာဒ် အဝရောက္ၐျတိ တေန ခြီၐ္ဋာၑြိတာ မၖတလောကား ပြထမမ် ဥတ္ထာသျာန္တိ၊
yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
17 အပရမ် အသ္မာကံ မဓျေ ယေ ဇီဝန္တော'ဝၑေက္ၐျန္တေ တ အာကာၑေ ပြဘေား သာက္ၐာတ္ကရဏာရ္ထံ တဲး သာရ္ဒ္ဓံ မေဃဝါဟနေန ဟရိၐျန္တေ; ဣတ္ထဉ္စ ဝယံ သရွွဒါ ပြဘုနာ သာရ္ဒ္ဓံ သ္ထာသျာမး၊
aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18 အတော ယူယမ် ဧတာဘိး ကထာဘိး ပရသ္ပရံ သာန္တွယတ၊
ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< ၁ ထိၐလနီကိနး 4 >