< ၁ ယောဟနး 1 >

1 အာဒိတော ယ အာသီဒ် ယသျ ဝါဂ် အသ္မာဘိရၑြာဝိ ယဉ္စ ဝယံ သွနေတြဲ ရ္ဒၖၐ္ဋဝန္တော ယဉ္စ ဝီက္ၐိတဝန္တး သွကရဲး သ္ပၖၐ္ဋဝန္တၑ္စ တံ ဇီဝနဝါဒံ ဝယံ ဇ္ဉာပယာမး၊
Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|
2 သ ဇီဝနသွရူပး ပြကာၑတ ဝယဉ္စ တံ ဒၖၐ္ဋဝန္တသ္တမဓိ သာက္ၐျံ ဒဒ္မၑ္စ, ယၑ္စ ပိတုး သန္နိဓာဝဝရ္တ္တတာသ္မာကံ သမီပေ ပြကာၑတ စ တမ် အနန္တဇီဝနသွရူပံ ဝယံ ယုၐ္မာန် ဇ္ဉာပယာမး၊ (aiōnios g166)
sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH| (aiōnios g166)
3 အသ္မာဘိ ရျဒ် ဒၖၐ္ဋံ ၑြုတဉ္စ တဒေဝ ယုၐ္မာန် ဇ္ဉာပျတေ တေနာသ္မာဘိး သဟာံၑိတွံ ယုၐ္မာကံ ဘဝိၐျတိ၊ အသ္မာကဉ္စ သဟာံၑိတွံ ပိတြာ တတ္ပုတြေဏ ယီၑုခြီၐ္ဋေန စ သာရ္ဒ္ဓံ ဘဝတိ၊
asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|
4 အပရဉ္စ ယုၐ္မာကမ် အာနန္ဒော ယတ် သမ္ပူရ္ဏော ဘဝေဒ် တဒရ္ထံ ဝယမ် ဧတာနိ လိခါမး၊
apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|
5 ဝယံ ယာံ ဝါရ္တ္တာံ တသ္မာတ် ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမး သေယမ်၊ ဤၑွရော ဇျောတိသ္တသ္မိန် အန္ဓကာရသျ လေၑော'ပိ နာသ္တိ၊
vayaM yAM vArttAM tasmAt shrutvA yuShmAn j nApayAmaH seyam| Ishvaro jyotistasmin andhakArasya lesho. api nAsti|
6 ဝယံ တေန သဟာံၑိန ဣတိ ဂဒိတွာ ယဒျန္ဓာကာရေ စရာမသ္တရှိ သတျာစာရိဏော န သန္တော 'နၖတဝါဒိနော ဘဝါမး၊
vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo. anR^itavAdino bhavAmaH|
7 ကိန္တု သ ယထာ ဇျောတိၐိ ဝရ္တ္တတေ တထာ ဝယမပိ ယဒိ ဇျောတိၐိ စရာမသ္တရှိ ပရသ္ပရံ သဟဘာဂိနော ဘဝါမသ္တသျ ပုတြသျ ယီၑုခြီၐ္ဋသျ ရုဓိရဉ္စာသ္မာန် သရွွသ္မာတ် ပါပါတ် ၑုဒ္ဓယတိ၊
kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|
8 ဝယံ နိၐ္ပာပါ ဣတိ ယဒိ ဝဒါမသ္တရှိ သွယမေဝ သွာန် ဝဉ္စယာမး သတျမတဉ္စာသ္မာကမ် အန္တရေ န ဝိဒျတေ၊
vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|
9 ယဒိ သွပါပါနိ သွီကုရ္မ္မဟေ တရှိ သ ဝိၑွာသျော ယာထာရ္ထိကၑ္စာသ္တိ တသ္မာဒ် အသ္မာကံ ပါပါနိ က္ၐမိၐျတေ သရွွသ္မာဒ် အဓရ္မ္မာစ္စာသ္မာန် ၑုဒ္ဓယိၐျတိ၊
yadi svapApAni svIkurmmahe tarhi sa vishvAsyo yAthArthikashchAsti tasmAd asmAkaM pApAni kShamiShyate sarvvasmAd adharmmAchchAsmAn shuddhayiShyati|
10 ဝယမ် အကၖတပါပါ ဣတိ ယဒိ ဝဒါမသ္တရှိ တမ် အနၖတဝါဒိနံ ကုရ္မ္မသ္တသျ ဝါကျဉ္စာသ္မာကမ် အန္တရေ န ဝိဒျတေ၊
vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|

< ၁ ယောဟနး 1 >