< ၁ ယောဟနး 5 >

1 ယီၑုရဘိၐိက္တသ္တြာတေတိ ယး ကၑ္စိဒ် ဝိၑွာသိတိ သ ဤၑွရာတ် ဇာတး; အပရံ ယး ကၑ္စိတ် ဇနယိတရိ ပြီယတေ သ တသ္မာတ် ဇာတေ ဇနေ 'ပိ ပြီယတေ၊
yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|
2 ဝယမ် ဤၑွရသျ သန္တာနေၐု ပြီယာမဟေ တဒ် အနေန ဇာနီမော ယဒ် ဤၑွရေ ပြီယာမဟေ တသျာဇ္ဉား ပါလယာမၑ္စ၊
vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|
3 ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊
yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|
4 ယတော ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ သံသာရံ ဇယတိ ကိဉ္စာသ္မာကံ ယော ဝိၑွာသး သ ဧဝါသ္မာကံ သံသာရဇယိဇယး၊
yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|
5 ယီၑုရီၑွရသျ ပုတြ ဣတိ ယော ဝိၑွသိတိ တံ ဝိနာ ကော'ပရး သံသာရံ ဇယတိ?
yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?
6 သော'ဘိၐိက္တသ္တြာတာ ယီၑုသ္တောယရုဓိရာဘျာမ် အာဂတး ကေဝလံ တောယေန နဟိ ကိန္တု တောယရုဓိရာဘျာမ်, အာတ္မာ စ သာက္ၐီ ဘဝတိ ယတ အာတ္မာ သတျတာသွရူပး၊
so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 ယတော ဟေတေား သွရ္ဂေ ပိတာ ဝါဒး ပဝိတြ အာတ္မာ စ တြယ ဣမေ သာက္ၐိဏး သန္တိ, တြယ ဣမေ စဲကော ဘဝန္တိ၊
yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|
8 တထာ ပၖထိဝျာမ် အာတ္မာ တောယံ ရုဓိရဉ္စ တြီဏျေတာနိ သာက္ၐျံ ဒဒါတိ တေၐာံ တြယာဏာမ် ဧကတွံ ဘဝတိ စ၊
tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|
9 မာနဝါနာံ သာက္ၐျံ ယဒျသ္မာဘိ ရ္ဂၖဟျတေ တရှီၑွရသျ သာက္ၐျံ တသ္မာဒပိ ၑြေၐ္ဌံ ယတး သွပုတြမဓီၑွရေဏ ဒတ္တံ သာက္ၐျမိဒံ၊
mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|
10 ဤၑွရသျ ပုတြေ ယော ဝိၑွာသိတိ သ နိဇာန္တရေ တတ် သာက္ၐျံ ဓာရယတိ; ဤၑွရေ ယော န ဝိၑွသိတိ သ တမ် အနၖတဝါဒိနံ ကရောတိ ယတ ဤၑွရး သွပုတြမဓိ ယတ် သာက္ၐျံ ဒတ္တဝါန် တသ္မိန် သ န ဝိၑွသိတိ၊
īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 တစ္စ သာက္ၐျမိဒံ ယဒ် ဤၑွရော 'သ္မဘျမ် အနန္တဇီဝနံ ဒတ္တဝါန် တစ္စ ဇီဝနံ တသျ ပုတြေ ဝိဒျတေ၊ (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
12 ယး ပုတြံ ဓာရယတိ သ ဇီဝနံ ဓာရိယတိ, ဤၑွရသျ ပုတြံ ယော န ဓာရယတိ သ ဇီဝနံ န ဓာရယတိ၊
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yo na dhārayati sa jīvanaṁ na dhārayati|
13 ဤၑွရပုတြသျ နာမ္နိ ယုၐ္မာန် ပြတျေတာနိ မယာ လိခိတာနိ တသျာဘိပြာယော 'ယံ ယဒ် ယူယမ် အနန္တဇီဝနပြာပ္တာ ဣတိ ဇာနီယာတ တသျေၑွရပုတြသျ နာမ္နိ ဝိၑွသေတ စ၊ (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
14 တသျာန္တိကေ 'သ္မာကံ ယာ ပြတိဘာ ဘဝတိ တသျား ကာရဏမိဒံ ယဒ် ဝယံ ယဒိ တသျာဘိမတံ ကိမပိ တံ ယာစာမဟေ တရှိ သော 'သ္မာကံ ဝါကျံ ၑၖဏောတိ၊
tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|
15 သ စာသ္မာကံ ယတ် ကိဉ္စန ယာစနံ ၑၖဏောတီတိ ယဒိ ဇာနီမသ္တရှိ တသ္မာဒ် ယာစိတာ ဝရာ အသ္မာဘိး ပြာပျန္တေ တဒပိ ဇာနီမး၊
sa cāsmākaṁ yat kiñcana yācanaṁ śṛṇotīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyante tadapi jānīmaḥ|
16 ကၑ္စိဒ် ယဒိ သွဘြာတရမ် အမၖတျုဇနကံ ပါပံ ကုရွွန္တံ ပၑျတိ တရှိ သ ပြာရ္ထနာံ ကရောတု တေနေၑွရသ္တသ္မဲ ဇီဝနံ ဒါသျတိ, အရ္ထတော မၖတျုဇနကံ ပါပံ ယေန နာကာရိတသ္မဲ၊ ကိန္တု မၖတျုဇနကမ် ဧကံ ပါပမ် အာသ္တေ တဒဓိ တေန ပြာရ္ထနာ ကြိယတာမိတျဟံ န ဝဒါမိ၊
kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|
17 သရွွ ဧဝါဓရ္မ္မး ပါပံ ကိန္တု သရွွပါံပ မၖတျုဇနကံ နဟိ၊
sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|
18 ယ ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ကိန္တွီၑွရာတ် ဇာတော ဇနး သွံ ရက္ၐတိ တသ္မာတ် သ ပါပါတ္မာ တံ န သ္ပၖၑတီတိ ဝယံ ဇာနီမး၊
ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|
19 ဝယမ် ဤၑွရာတ် ဇာတား ကိန္တု ကၖတ္သ္နး သံသာရး ပါပါတ္မနော ဝၑံ ဂတော 'သ္တီတိ ဇာနီမး၊
vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|
20 အပရမ် ဤၑွရသျ ပုတြ အာဂတဝါန် ဝယဉ္စ ယယာ တသျ သတျမယသျ ဇ္ဉာနံ ပြာပ္နုယာမသ္တာဒၖၑီံ ဓိယမ် အသ္မဘျံ ဒတ္တဝါန် ဣတိ ဇာနီမသ္တသ္မိန် သတျမယေ 'ရ္ထတသ္တသျ ပုတြေ ယီၑုခြီၐ္ဋေ တိၐ္ဌာမၑ္စ; သ ဧဝ သတျမယ ဤၑွရော 'နန္တဇီဝနသွရူပၑ္စာသ္တိ၊ (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 ဟေ ပြိယဗာလကား, ယူယံ ဒေဝမူရ္တ္တိဘျး သွာန် ရက္ၐတ၊ အာမေန်၊
he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|

< ၁ ယောဟနး 5 >