< ၁ ယောဟနး 4 >

1 ဟေ ပြိယတမား, ယူယံ သရွွေၐွာတ္မသု န ဝိၑွသိတ ကိန္တု တေ ဤၑွရာတ် ဇာတာ န ဝေတျာတ္မနး ပရီက္ၐဓွံ ယတော ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိနော ဇဂန္မဓျမ် အာဂတဝန္တး၊
hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|
2 ဤၑွရီယော ယ အာတ္မာ သ ယုၐ္မာဘိရနေန ပရိစီယတာံ, ယီၑုး ခြီၐ္ဋော နရာဝတာရော ဘူတွာဂတ ဧတဒ် ယေန ကေနစိဒ် အာတ္မနာ သွီကြိယတေ သ ဤၑွရီယး၊
īśvarīyō ya ātmā sa yuṣmābhiranēna paricīyatāṁ, yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā svīkriyatē sa īśvarīyaḥ|
3 ကိန္တု ယီၑုး ခြီၐ္ဋော နရာဝတာရော ဘူတွာဂတ ဧတဒ် ယေန ကေနစိဒ် အာတ္မနာ နာင်္ဂီကြိယတေ သ ဤၑွရီယော နဟိ ကိန္တု ခြီၐ္ဋာရေရာတ္မာ, တေန စာဂန္တဝျမိတိ ယုၐ္မာဘိး ၑြုတံ, သ စေဒါနီမပိ ဇဂတိ ဝရ္တ္တတေ၊
kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē|
4 ဟေ ဗာလကား, ယူယမ် ဤၑွရာတ် ဇာတာသ္တာန် ဇိတဝန္တၑ္စ ယတး သံသာရာဓိၐ္ဌာနကာရိဏော 'ပိ ယုၐ္မဒဓိၐ္ဌာနကာရီ မဟာန်၊
hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|
5 တေ သံသာရာတ် ဇာတာသ္တတော ဟေတေား သံသာရာဒ် ဘာၐန္တေ သံသာရၑ္စ တေၐာံ ဝါကျာနိ ဂၖဟ္လာတိ၊
tē saṁsārāt jātāstatō hētōḥ saṁsārād bhāṣantē saṁsāraśca tēṣāṁ vākyāni gr̥hlāti|
6 ဝယမ် ဤၑွရာတ် ဇာတား, ဤၑွရံ ယော ဇာနာတိ သော'သ္မဒွါကျာနိ ဂၖဟ္လာတိ ယၑ္စေၑွရာတ် ဇာတော နဟိ သော'သ္မဒွါကျာနိ န ဂၖဟ္လာတိ; အနေန ဝယံ သတျာတ္မာနံ ဘြာမကာတ္မာနဉ္စ ပရိစိနုမး၊
vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 ဟေ ပြိယတမား, ဝယံ ပရသ္ပရံ ပြေမ ကရဝါမ, ယတး ပြေမ ဤၑွရာတ် ဇာယတေ, အပရံ ယး ကၑ္စိတ် ပြေမ ကရောတိ သ ဤၑွရာတ် ဇာတ ဤၑွရံ ဝေတ္တိ စ၊
hē priyatamāḥ, vayaṁ parasparaṁ prēma karavāma, yataḥ prēma īśvarāt jāyatē, aparaṁ yaḥ kaścit prēma karōti sa īśvarāt jāta īśvaraṁ vētti ca|
8 ယး ပြေမ န ကရောတိ သ ဤၑွရံ န ဇာနာတိ ယတ ဤၑွရး ပြေမသွရူပး၊
yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ|
9 အသ္မာသွီၑွရသျ ပြေမဲတေန ပြာကာၑတ ယတ် သွပုတြေဏာသ္မဘျံ ဇီဝနဒါနာရ္ထမ် ဤၑွရး သွီယမ် အဒွိတီယံ ပုတြံ ဇဂန္မဓျံ ပြေၐိတဝါန်၊
asmāsvīśvarasya prēmaitēna prākāśata yat svaputrēṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ prēṣitavān|
10 ဝယံ ယဒ် ဤၑွရေ ပြီတဝန္တ ဣတျတြ နဟိ ကိန္တု သ ယဒသ္မာသု ပြီတဝါန် အသ္မတ္ပာပါနာံ ပြာယၑ္စိရ္တ္တာရ္ထံ သွပုတြံ ပြေၐိတဝါံၑ္စေတျတြ ပြေမ သန္တိၐ္ဌတေ၊
vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|
11 ဟေ ပြိယတမား, အသ္မာသု ယဒီၑွရေဏဲတာဒၖၑံ ပြေမ ကၖတံ တရှိ ပရသ္ပရံ ပြေမ ကရ္တ္တုမ် အသ္မာကမပျုစိတံ၊
hē priyatamāḥ, asmāsu yadīśvarēṇaitādr̥śaṁ prēma kr̥taṁ tarhi parasparaṁ prēma karttum asmākamapyucitaṁ|
12 ဤၑွရး ကဒါစ ကေနာပိ န ဒၖၐ္ဋး ယဒျသ္မာဘိး ပရသ္ပရံ ပြေမ ကြိယတေ တရှီၑွရော 'သ္မန္မဓျေ တိၐ္ဌတိ တသျ ပြေမ စာသ္မာသု သေတ္သျတေ၊
īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|
13 အသ္မဘျံ တေန သွကီယာတ္မနောံ'ၑော ဒတ္တ ဣတျနေန ဝယံ ယတ် တသ္မိန် တိၐ္ဌာမး သ စ ယဒ် အသ္မာသု တိၐ္ဌတီတိ ဇာနီမး၊
asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 ပိတာ ဇဂတြာတာရံ ပုတြံ ပြေၐိတဝါန် ဧတဒ် ဝယံ ဒၖၐ္ဋွာ ပြမာဏယာမး၊
pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|
15 ယီၑုရီၑွရသျ ပုတြ ဧတဒ် ယေနာင်္ဂီကြိယတေ တသ္မိန် ဤၑွရသ္တိၐ္ဌတိ သ စေၑွရေ တိၐ္ဌတိ၊
yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati|
16 အသ္မာသွီၑွရသျ ယတ် ပြေမ ဝရ္တ္တတေ တဒ် ဝယံ ဇ္ဉာတဝန္တသ္တသ္မိန် ဝိၑွာသိတဝန္တၑ္စ၊ ဤၑွရး ပြေမသွရူပး ပြေမ္နီ ယသ္တိၐ္ဌတိ သ ဤၑွရေ တိၐ္ဌတိ တသ္မိံၑ္စေၑွရသ္တိၐ္ဌတိ၊
asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati|
17 သ ယာဒၖၑော 'သ္တိ ဝယမပျေတသ္မိန် ဇဂတိ တာဒၖၑာ ဘဝါမ ဧတသ္မာဒ် ဝိစာရဒိနေ 'သ္မာဘိ ရျာ ပြတိဘာ လဘျတေ သာသ္မတ္သမ္ဗန္ဓီယသျ ပြေမ္နး သိဒ္ဓိး၊
sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|
18 ပြေမ္နိ ဘီတိ ရ္န ဝရ္တ္တတေ ကိန္တု သိဒ္ဓံ ပြေမ ဘီတိံ နိရာကရောတိ ယတော ဘီတိး သယာတနာသ္တိ ဘီတော မာနဝး ပြေမ္နိ သိဒ္ဓေါ န ဇာတး၊
prēmni bhīti rna varttatē kintu siddhaṁ prēma bhītiṁ nirākarōti yatō bhītiḥ sayātanāsti bhītō mānavaḥ prēmni siddhō na jātaḥ|
19 အသ္မာသု သ ပြထမံ ပြီတဝါန် ဣတိ ကာရဏာဒ် ဝယံ တသ္မိန် ပြီယာမဟေ၊
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|
20 ဤၑွရေ 'ဟံ ပြီယ ဣတျုက္တွာ ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သော 'နၖတဝါဒီ၊ သ ယံ ဒၖၐ္ဋဝါန် တသ္မိန် သွဘြာတရိ ယဒိ န ပြီယတေ တရှိ ယမ် ဤၑွရံ န ဒၖၐ္ဋဝါန် ကထံ တသ္မိန် ပြေမ ကရ္တ္တုံ ၑက္နုယာတ်?
īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?
21 အတ ဤၑွရေ ယး ပြီယတေ သ သွီယဘြာတရျျပိ ပြီယတာမ် ဣယမ် အာဇ္ဉာ တသ္မာဒ် အသ္မာဘိ ရ္လဗ္ဓာ၊
ata īśvarē yaḥ prīyatē sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|

< ၁ ယောဟနး 4 >