< ၁ ကရိန္ထိနး 2 >

1 ဟေ ဘြာတရော ယုၐ္မတ္သမီပေ မမာဂမနကာလေ'ဟံ ဝက္တၖတာယာ ဝိဒျာယာ ဝါ နဲပုဏျေနေၑွရသျ သာက္ၐျံ ပြစာရိတဝါန် တန္နဟိ;
he bhraataro yu. smatsamiipe mamaagamanakaale. aha. m vakt. rtaayaa vidyaayaa vaa naipu. nyene"svarasya saak. sya. m pracaaritavaan tannahi;
2 ယတော ယီၑုခြီၐ္ဋံ တသျ ကြုၑေ ဟတတွဉ္စ ဝိနာ နာနျတ် ကိမပိ ယုၐ္မန္မဓျေ ဇ္ဉာပယိတုံ ဝိဟိတံ ဗုဒ္ဓဝါန်၊
yato yii"sukhrii. s.ta. m tasya kru"se hatatva nca vinaa naanyat kimapi yu. smanmadhye j naapayitu. m vihita. m buddhavaan|
3 အပရဉ္စာတီဝ ဒေါ်ရ္ဗ္ဗလျဘီတိကမ္ပယုက္တော ယုၐ္မာဘိး သာရ္ဒ္ဓမာသံ၊
apara ncaatiiva daurbbalyabhiitikampayukto yu. smaabhi. h saarddhamaasa. m|
4 အပရံ ယုၐ္မာကံ ဝိၑွာသော ယတ် မာနုၐိကဇ္ဉာနသျ ဖလံ န ဘဝေတ် ကိန္တွီၑွရီယၑက္တေး ဖလံ ဘဝေတ်,
apara. m yu. smaaka. m vi"svaaso yat maanu. sikaj naanasya phala. m na bhavet kintvii"svariiya"sakte. h phala. m bhavet,
5 တဒရ္ထံ မမ ဝက္တၖတာ မဒီယပြစာရၑ္စ မာနုၐိကဇ္ဉာနသျ မဓုရဝါကျသမ္ဗလိတော် နာသ္တာံ ကိန္တွာတ္မနး ၑက္တေၑ္စ ပြမာဏယုက္တာဝါသ္တာံ၊
tadartha. m mama vakt. rtaa madiiyapracaara"sca maanu. sikaj naanasya madhuravaakyasambalitau naastaa. m kintvaatmana. h "sakte"sca pramaa. nayuktaavaastaa. m|
6 ဝယံ ဇ္ဉာနံ ဘာၐာမဟေ တစ္စ သိဒ္ဓလောကဲ ရ္ဇ္ဉာနမိဝ မနျတေ, တဒိဟလောကသျ ဇ္ဉာနံ နဟိ, ဣဟလောကသျ နၑွရာဏာမ် အဓိပတီနာံ ဝါ ဇ္ဉာနံ နဟိ; (aiōn g165)
vaya. m j naana. m bhaa. saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana. m nahi, ihalokasya na"svaraa. naam adhipatiinaa. m vaa j naana. m nahi; (aiōn g165)
7 ကိန္တု ကာလာဝသ္ထာယား ပူရွွသ္မာဒ် ယတ် ဇ္ဉာနမ် အသ္မာကံ ဝိဘဝါရ္ထမ် ဤၑွရေဏ နိၑ္စိတျ ပြစ္ဆန္နံ တန္နိဂူဎမ် ဤၑွရီယဇ္ဉာနံ ပြဘာၐာမဟေ၊ (aiōn g165)
kintu kaalaavasthaayaa. h puurvvasmaad yat j naanam asmaaka. m vibhavaartham ii"svare. na ni"scitya pracchanna. m tanniguu. dham ii"svariiyaj naana. m prabhaa. saamahe| (aiōn g165)
8 ဣဟလောကသျာဓိပတီနာံ ကေနာပိ တတ် ဇ္ဉာနံ န လဗ္ဓံ, လဗ္ဓေ သတိ တေ ပြဘာဝဝိၑိၐ္ဋံ ပြဘုံ ကြုၑေ နာဟနိၐျန်၊ (aiōn g165)
ihalokasyaadhipatiinaa. m kenaapi tat j naana. m na labdha. m, labdhe sati te prabhaavavi"si. s.ta. m prabhu. m kru"se naahani. syan| (aiōn g165)
9 တဒွလ္လိခိတမာသ္တေ, နေတြေဏ က္ကာပိ နော ဒၖၐ္ဋံ ကရ္ဏေနာပိ စ န ၑြုတံ၊ မနောမဓျေ တု ကသျာပိ န ပြဝိၐ္ဋံ ကဒါပိ ယတ်၊ ဤၑွရေ ပြီယမာဏာနာံ ကၖတေ တတ် တေန သဉ္စိတံ၊
tadvallikhitamaaste, netre. na kkaapi no d. r.s. ta. m kar. nenaapi ca na "sruta. m| manomadhye tu kasyaapi na pravi. s.ta. m kadaapi yat|ii"svare priiyamaa. naanaa. m k. rte tat tena sa ncita. m|
10 အပရမီၑွရး သွာတ္မနာ တဒသ္မာကံ သာက္ၐာတ် ပြာကာၑယတ်; ယတ အာတ္မာ သရွွမေဝါနုသန္ဓတ္တေ တေန စေၑွရသျ မရ္မ္မတတ္တွမပိ ဗုဓျတေ၊
aparamii"svara. h svaatmanaa tadasmaaka. m saak. saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|
11 မနုဇသျာန္တးသ္ထမာတ္မာနံ ဝိနာ ကေန မနုဇေန တသျ မနုဇသျ တတ္တွံ ဗုဓျတေ? တဒွဒီၑွရသျာတ္မာနံ ဝိနာ ကေနာပီၑွရသျ တတ္တွံ န ဗုဓျတေ၊
manujasyaanta. hsthamaatmaana. m vinaa kena manujena tasya manujasya tattva. m budhyate? tadvadii"svarasyaatmaana. m vinaa kenaapii"svarasya tattva. m na budhyate|
12 ဝယဉ္စေဟလောကသျာတ္မာနံ လဗ္ဓဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျဲဝါတ္မာနံ လဗ္ဓဝန္တး, တတော ဟေတောရီၑွရေဏ သွပြသာဒါဒ် အသ္မဘျံ ယဒ် ယဒ် ဒတ္တံ တတ္သရွွမ် အသ္မာဘိ ရ္ဇ္ဉာတုံ ၑကျတေ၊
vaya ncehalokasyaatmaana. m labdhavantastannahi kintvii"svarasyaivaatmaana. m labdhavanta. h, tato hetorii"svare. na svaprasaadaad asmabhya. m yad yad datta. m tatsarvvam asmaabhi rj naatu. m "sakyate|
13 တစ္စာသ္မာဘိ ရ္မာနုၐိကဇ္ဉာနသျ ဝါကျာနိ ၑိက္ၐိတွာ ကထျတ ဣတိ နဟိ ကိန္တွာတ္မတော ဝါကျာနိ ၑိက္ၐိတွာတ္မိကဲ ရွာကျဲရာတ္မိကံ ဘာဝံ ပြကာၑယဒ္ဘိး ကထျတေ၊
taccaasmaabhi rmaanu. sikaj naanasya vaakyaani "sik. sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik. sitvaatmikai rvaakyairaatmika. m bhaava. m prakaa"sayadbhi. h kathyate|
14 ပြာဏီ မနုၐျ ဤၑွရီယာတ္မနး ၑိက္ၐာံ န ဂၖဟ္လာတိ ယတ အာတ္မိကဝိစာရေဏ သာ ဝိစာရျျေတိ ဟေတေား သ တာံ ပြလာပမိဝ မနျတေ ဗောဒ္ဓုဉ္စ န ၑက္နောတိ၊
praa. nii manu. sya ii"svariiyaatmana. h "sik. saa. m na g. rhlaati yata aatmikavicaare. na saa vicaaryyeti heto. h sa taa. m pralaapamiva manyate boddhu nca na "saknoti|
15 အာတ္မိကော မာနဝး သရွွာဏိ ဝိစာရယတိ ကိန္တု သွယံ ကေနာပိ န ဝိစာရျျတေ၊
aatmiko maanava. h sarvvaa. ni vicaarayati kintu svaya. m kenaapi na vicaaryyate|
16 ယတ ဤၑွရသျ မနော ဇ္ဉာတွာ တမုပဒေၐ္ဋုံ ကး ၑက္နောတိ? ကိန္တု ခြီၐ္ဋသျ မနော'သ္မာဘိ ရ္လဗ္ဓံ၊
yata ii"svarasya mano j naatvaa tamupade. s.tu. m ka. h "saknoti? kintu khrii. s.tasya mano. asmaabhi rlabdha. m|

< ၁ ကရိန္ထိနး 2 >