< ၁ ကရိန္ထိနး 14 >

1 ယူယံ ပြေမာစရဏေ ပြယတဓွမ် အာတ္မိကာန် ဒါယာနပိ ဝိၑေၐတ ဤၑွရီယာဒေၑကထနသာမရ္ထျံ ပြာပ္တုံ စေၐ္ဋဓွံ၊
yūyaṁ prēmācaraṇē prayatadhvam ātmikān dāyānapi viśēṣata īśvarīyādēśakathanasāmarthyaṁ prāptuṁ cēṣṭadhvaṁ|
2 ယော ဇနး ပရဘာၐာံ ဘာၐတေ သ မာနုၐာန် န သမ္ဘာၐတေ ကိန္တွီၑွရမေဝ ယတး ကေနာပိ ကိမပိ န ဗုဓျတေ သ စာတ္မနာ နိဂူဎဝါကျာနိ ကထယတိ;
yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;
3 ကိန္တု ယော ဇန ဤၑွရီယာဒေၑံ ကထယတိ သ ပရေၐာံ နိၐ္ဌာယဲ ဟိတောပဒေၑာယ သာန္တွနာယဲ စ ဘာၐတေ၊
kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|
4 ပရဘာၐာဝါဒျာတ္မန ဧဝ နိၐ္ဌာံ ဇနယတိ ကိန္တွီၑွရီယာဒေၑဝါဒီ သမိတေ ရ္နိၐ္ဌာံ ဇနယတိ၊
parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|
5 ယုၐ္မာကံ သရွွေၐာံ ပရဘာၐာဘာၐဏမ် ဣစ္ဆာမျဟံ ကိန္တွီၑွရီယာဒေၑကထနမ် အဓိကမပီစ္ဆာမိ၊ ယတး သမိတေ ရ္နိၐ္ဌာယဲ ယေန သွဝါကျာနာမ် အရ္ထော န ကြိယတေ တသ္မာတ် ပရဘာၐာဝါဒိတ ဤၑွရီယာဒေၑဝါဒီ ၑြေယာန်၊
yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|
6 ဟေ ဘြာတရး, ဣဒါနီံ မယာ ယဒိ ယုၐ္မတ္သမီပံ ဂမျတေ တရှီၑွရီယဒရ္ၑနသျ ဇ္ဉာနသျ ဝေၑွရီယာဒေၑသျ ဝါ ၑိက္ၐာယာ ဝါ ဝါကျာနိ န ဘာၐိတွာ ပရဘာၐာံ ဘာၐမာဏေန မယာ ယူယံ ကိမုပကာရိၐျဓွေ?
hē bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyatē tarhīśvarīyadarśanasya jñānasya vēśvarīyādēśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇēna mayā yūyaṁ kimupakāriṣyadhvē?
7 အပရံ ဝံၑီဝလ္လကျာဒိၐု နိၐ္ပြာဏိၐု ဝါဒျယန္တြေၐု ဝါဒိတေၐု ယဒိ က္ကဏာ န ဝိၑိၐျန္တေ တရှိ ကိံ ဝါဒျံ ကိံ ဝါ ဂါနံ ဘဝတိ တတ် ကေန ဗောဒ္ဓုံ ၑကျတေ?
aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantrēṣu vāditēṣu yadi kkaṇā na viśiṣyantē tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kēna bōddhuṁ śakyatē?
8 အပရံ ရဏတူရျျာ နိသွဏော ယဒျဝျက္တော ဘဝေတ် တရှိ ယုဒ္ဓါယ ကး သဇ္ဇိၐျတေ?
aparaṁ raṇatūryyā nisvaṇō yadyavyaktō bhavēt tarhi yuddhāya kaḥ sajjiṣyatē?
9 တဒွတ် ဇိဟွာဘိ ရျဒိ သုဂမျာ ဝါက် ယုၐ္မာဘိ ရ္န ဂဒျေတ တရှိ ယဒ် ဂဒျတေ တတ် ကေန ဘောတ္သျတေ? ဝသ္တုတော ယူယံ ဒိဂါလာပိန ဣဝ ဘဝိၐျထ၊
tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyēta tarhi yad gadyatē tat kēna bhōtsyatē? vastutō yūyaṁ digālāpina iva bhaviṣyatha|
10 ဇဂတိ ကတိပြကာရာ ဥက္တယော ဝိဒျန္တေ? တာသာမေကာပိ နိရရ္ထိကာ နဟိ;
jagati katiprakārā uktayō vidyantē? tāsāmēkāpi nirarthikā nahi;
11 ကိန္တူက္တေရရ္ထော ယဒိ မယာ န ဗုဓျတေ တရှျဟံ ဝက္တြာ မ္လေစ္ဆ ဣဝ မံသျေ ဝက္တာပိ မယာ မ္လေစ္ဆ ဣဝ မံသျတေ၊
kintūktērarthō yadi mayā na budhyatē tarhyahaṁ vaktrā mlēccha iva maṁsyē vaktāpi mayā mlēccha iva maṁsyatē|
12 တသ္မာဒ် အာတ္မိကဒါယလိပ္သဝေါ ယူယံ သမိတေ ရ္နိၐ္ဌာရ္ထံ ပြာပ္တဗဟုဝရာ ဘဝိတုံ ယတဓွံ,
tasmād ātmikadāyalipsavō yūyaṁ samitē rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
13 အတဧဝ ပရဘာၐာဝါဒီ ယဒ် အရ္ထကရော'ပိ ဘဝေတ် တတ် ပြာရ္ထယတာံ၊
ataēva parabhāṣāvādī yad arthakarō'pi bhavēt tat prārthayatāṁ|
14 ယဒျဟံ ပရဘာၐယာ ပြရ္ထနာံ ကုရျျာံ တရှိ မဒီယ အာတ္မာ ပြာရ္ထယတေ, ကိန္တု မမ ဗုဒ္ဓိ ရ္နိၐ္ဖလာ တိၐ္ဌတိ၊
yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayatē, kintu mama buddhi rniṣphalā tiṣṭhati|
15 ဣတျနေန ကိံ ကရဏီယံ? အဟမ် အာတ္မနာ ပြာရ္ထယိၐျေ ဗုဒ္ဓျာပိ ပြာရ္ထယိၐျေ; အပရံ အာတ္မနာ ဂါသျာမိ ဗုဒ္ဓျာပိ ဂါသျာမိ၊
ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?
tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?
17 တွံ သမျဂ် ဤၑွရံ ဓနျံ ဝဒသီတိ သတျံ တထာပိ တတြ ပရသျ နိၐ္ဌာ န ဘဝတိ၊
tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
18 ယုၐ္မာကံ သရွွေဘျော'ဟံ ပရဘာၐာဘာၐဏေ သမရ္ထော'သ္မီတိ ကာရဏာဒ် ဤၑွရံ ဓနျံ ဝဒါမိ;
yuṣmākaṁ sarvvēbhyō'haṁ parabhāṣābhāṣaṇē samarthō'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
19 တထာပိ သမိတော် ပရောပဒေၑာရ္ထံ မယာ ကထိတာနိ ပဉ္စ ဝါကျာနိ ဝရံ န စ လက္ၐံ ပရဘာၐီယာနိ ဝါကျာနိ၊
tathāpi samitau parōpadēśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
20 ဟေ ဘြာတရး, ယူယံ ဗုဒ္ဓျာ ဗာလကာဣဝ မာ ဘူတ ပရန္တု ဒုၐ္ဋတယာ ၑိၑဝဣဝ ဘူတွာ ဗုဒ္ဓျာ သိဒ္ဓါ ဘဝတ၊
hē bhrātaraḥ, yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
21 ၑာသ္တြ ဣဒံ လိခိတမာသ္တေ, ယထာ, ဣတျဝေါစတ် ပရေၑော'ဟမ် အာဘာၐိၐျ ဣမာန် ဇနာန်၊ ဘာၐာဘိး ပရကီယာဘိ ရွက္တြဲၑ္စ ပရဒေၑိဘိး၊ တထာ မယာ ကၖတေ'ပီမေ န ဂြဟီၐျန္တိ မဒွစး။
śāstra idaṁ likhitamāstē, yathā, ityavōcat parēśō'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradēśibhiḥ| tathā mayā kr̥tē'pīmē na grahīṣyanti madvacaḥ||
22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊
ataēva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādēśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyēva|
23 သမိတိဘုက္တေၐု သရွွေၐု ဧကသ္မိန် သ္ထာနေ မိလိတွာ ပရဘာၐာံ ဘာၐမာဏေၐု ယဒိ ဇ္ဉာနာကာင်္က္ၐိဏော'ဝိၑွာသိနော ဝါ တတြာဂစ္ဆေယုသ္တရှိ ယုၐ္မာန် ဥန္မတ္တာန် ကိံ န ဝဒိၐျန္တိ?
samitibhuktēṣu sarvvēṣu ēkasmin sthānē militvā parabhāṣāṁ bhāṣamāṇēṣu yadi jñānākāṅkṣiṇō'viśvāsinō vā tatrāgacchēyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
24 ကိန္တု သရွွေၐွီၑွရီယာဒေၑံ ပြကာၑယတ္သု ယဒျဝိၑွာသီ ဇ္ဉာနာကာင်္က္ၐီ ဝါ ကၑ္စိတ် တတြာဂစ္ဆတိ တရှိ သရွွဲရေဝ တသျ ပါပဇ္ဉာနံ ပရီက္ၐာ စ ဇာယတေ,
kintu sarvvēṣvīśvarīyādēśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvairēva tasya pāpajñānaṁ parīkṣā ca jāyatē,
25 တတသ္တသျာန္တးကရဏသျ ဂုပ္တကလ္ပနာသု ဝျက္တီဘူတာသု သော'ဓောမုခး ပတန် ဤၑွရမာရာဓျ ယုၐ္မန္မဓျ ဤၑွရော ဝိဒျတေ ဣတိ သတျံ ကထာမေတာံ ကထယိၐျတိ၊
tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu sō'dhōmukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvarō vidyatē iti satyaṁ kathāmētāṁ kathayiṣyati|
26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊
hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
27 ယဒိ ကၑ္စိဒ် ဘာၐာန္တရံ ဝိဝက္ၐတိ တရှျေကသ္မိန် ဒိနေ ဒွိဇနေန တြိဇနေန ဝါ ပရဘာၐာ ကထျတာံ တဒဓိကဲရ္န ကထျတာံ တဲရပိ ပရျျာယာနုသာရာတ် ကထျတာံ, ဧကေန စ တဒရ္ထော ဗောဓျတာံ၊
yadi kaścid bhāṣāntaraṁ vivakṣati tarhyēkasmin dinē dvijanēna trijanēna vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ēkēna ca tadarthō bōdhyatāṁ|
28 ကိန္တွရ္ထာဘိဓာယကး ကော'ပိ ယဒိ န ဝိဒျတေ တရှိ သ သမိတော် ဝါစံယမး သ္ထိတွေၑွရာယာတ္မနေ စ ကထာံ ကထယတု၊
kintvarthābhidhāyakaḥ kō'pi yadi na vidyatē tarhi sa samitau vācaṁyamaḥ sthitvēśvarāyātmanē ca kathāṁ kathayatu|
29 အပရံ ဒွေါ် တြယော ဝေၑွရီယာဒေၑဝက္တာရး သွံ သွမာဒေၑံ ကထယန္တု တဒနျေ စ တံ ဝိစာရယန္တု၊
aparaṁ dvau trayō vēśvarīyādēśavaktāraḥ svaṁ svamādēśaṁ kathayantu tadanyē ca taṁ vicārayantu|
30 ကိန္တု တတြာပရေဏ ကေနစိတ် ဇနေနေၑွရီယာဒေၑေ လဗ္ဓေ ပြထမေန ကထနာတ် နိဝရ္တ္တိတဝျံ၊
kintu tatrāparēṇa kēnacit janēnēśvarīyādēśē labdhē prathamēna kathanāt nivarttitavyaṁ|
31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊
sarvvē yat śikṣāṁ sāntvanāñca labhantē tadarthaṁ yūyaṁ sarvvē paryyāyēṇēśvarīyādēśaṁ kathayituṁ śaknutha|
32 ဤၑွရီယာဒေၑဝက္တၖဏာံ မနာံသိ တေၐာမ် အဓီနာနိ ဘဝန္တိ၊
īśvarīyādēśavaktr̥ṇāṁ manāṁsi tēṣām adhīnāni bhavanti|
33 ယတ ဤၑွရး ကုၑာသနဇနကော နဟိ သုၑာသနဇနက ဧဝေတိ ပဝိတြလောကာနာံ သရွွသမိတိၐု ပြကာၑတေ၊
yata īśvaraḥ kuśāsanajanakō nahi suśāsanajanaka ēvēti pavitralōkānāṁ sarvvasamitiṣu prakāśatē|
34 အပရဉ္စ ယုၐ္မာကံ ဝနိတား သမိတိၐု တူၐ္ဏီမ္ဘူတာသ္တိၐ္ဌန္တု ယတး ၑာသ္တြလိခိတေန ဝိဓိနာ တား ကထာပြစာရဏာတ် နိဝါရိတာသ္တာဘိ ရ္နိဃြာဘိ ရ္ဘဝိတဝျံ၊
aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitēna vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
35 အတသ္တာ ယဒိ ကိမပိ ဇိဇ္ဉာသန္တေ တရှိ ဂေဟေၐု ပတီန် ပၖစ္ဆန္တု ယတး သမိတိမဓျေ ယောၐိတာံ ကထာကထနံ နိန္ဒနီယံ၊
atastā yadi kimapi jijñāsantē tarhi gēhēṣu patīn pr̥cchantu yataḥ samitimadhyē yōṣitāṁ kathākathanaṁ nindanīyaṁ|
36 အဲၑွရံ ဝစး ကိံ ယုၐ္မတ္တော နိရဂမတ? ကေဝလံ ယုၐ္မာန် ဝါ တတ် ကိမ် ဥပါဂတံ?
aiśvaraṁ vacaḥ kiṁ yuṣmattō niragamata? kēvalaṁ yuṣmān vā tat kim upāgataṁ?
37 ယး ကၑ္စိဒ် အာတ္မာနမ် ဤၑွရီယာဒေၑဝက္တာရမ် အာတ္မနာဝိၐ္ဋံ ဝါ မနျတေ သ ယုၐ္မာန် ပြတိ မယာ ယဒ် ယတ် လိချတေ တတ္ပြဘုနာဇ္ဉာပိတမ် ဤတျုရရီ ကရောတု၊
yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|
38 ကိန္တု ယး ကၑ္စိတ် အဇ္ဉော ဘဝတိ သော'ဇ္ဉ ဧဝ တိၐ္ဌတု၊
kintu yaḥ kaścit ajñō bhavati sō'jña ēva tiṣṭhatu|
39 အတဧဝ ဟေ ဘြာတရး, ယူယမ် ဤၑွရီယာဒေၑကထနသာမရ္ထျံ လဗ္ဓုံ ယတဓွံ ပရဘာၐာဘာၐဏမပိ ယုၐ္မာဘိ ရ္န နိဝါရျျတာံ၊
ataēva hē bhrātaraḥ, yūyam īśvarīyādēśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
40 သရွွကရ္မ္မာဏိ စ ဝိဓျနုသာရတး သုပရိပါဋျာ ကြိယန္တာံ၊
sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|

< ၁ ကရိန္ထိနး 14 >