< ၁ ကရိန္ထိနး 14 >

1 ယူယံ ပြေမာစရဏေ ပြယတဓွမ် အာတ္မိကာန် ဒါယာနပိ ဝိၑေၐတ ဤၑွရီယာဒေၑကထနသာမရ္ထျံ ပြာပ္တုံ စေၐ္ဋဓွံ၊
yūyaṁ premācaraṇe prayatadhvam ātmikān dāyānapi viśeṣata īśvarīyādeśakathanasāmarthyaṁ prāptuṁ ceṣṭadhvaṁ|
2 ယော ဇနး ပရဘာၐာံ ဘာၐတေ သ မာနုၐာန် န သမ္ဘာၐတေ ကိန္တွီၑွရမေဝ ယတး ကေနာပိ ကိမပိ န ဗုဓျတေ သ စာတ္မနာ နိဂူဎဝါကျာနိ ကထယတိ;
yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;
3 ကိန္တု ယော ဇန ဤၑွရီယာဒေၑံ ကထယတိ သ ပရေၐာံ နိၐ္ဌာယဲ ဟိတောပဒေၑာယ သာန္တွနာယဲ စ ဘာၐတေ၊
kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|
4 ပရဘာၐာဝါဒျာတ္မန ဧဝ နိၐ္ဌာံ ဇနယတိ ကိန္တွီၑွရီယာဒေၑဝါဒီ သမိတေ ရ္နိၐ္ဌာံ ဇနယတိ၊
parabhāṣāvādyātmana eva niṣṭhāṁ janayati kintvīśvarīyādeśavādī samite rniṣṭhāṁ janayati|
5 ယုၐ္မာကံ သရွွေၐာံ ပရဘာၐာဘာၐဏမ် ဣစ္ဆာမျဟံ ကိန္တွီၑွရီယာဒေၑကထနမ် အဓိကမပီစ္ဆာမိ၊ ယတး သမိတေ ရ္နိၐ္ဌာယဲ ယေန သွဝါကျာနာမ် အရ္ထော န ကြိယတေ တသ္မာတ် ပရဘာၐာဝါဒိတ ဤၑွရီယာဒေၑဝါဒီ ၑြေယာန်၊
yuṣmākaṁ sarvveṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādeśakathanam adhikamapīcchāmi| yataḥ samite rniṣṭhāyai yena svavākyānām artho na kriyate tasmāt parabhāṣāvādita īśvarīyādeśavādī śreyān|
6 ဟေ ဘြာတရး, ဣဒါနီံ မယာ ယဒိ ယုၐ္မတ္သမီပံ ဂမျတေ တရှီၑွရီယဒရ္ၑနသျ ဇ္ဉာနသျ ဝေၑွရီယာဒေၑသျ ဝါ ၑိက္ၐာယာ ဝါ ဝါကျာနိ န ဘာၐိတွာ ပရဘာၐာံ ဘာၐမာဏေန မယာ ယူယံ ကိမုပကာရိၐျဓွေ?
he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?
7 အပရံ ဝံၑီဝလ္လကျာဒိၐု နိၐ္ပြာဏိၐု ဝါဒျယန္တြေၐု ဝါဒိတေၐု ယဒိ က္ကဏာ န ဝိၑိၐျန္တေ တရှိ ကိံ ဝါဒျံ ကိံ ဝါ ဂါနံ ဘဝတိ တတ် ကေန ဗောဒ္ဓုံ ၑကျတေ?
aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantreṣu vāditeṣu yadi kkaṇā na viśiṣyante tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kena boddhuṁ śakyate?
8 အပရံ ရဏတူရျျာ နိသွဏော ယဒျဝျက္တော ဘဝေတ် တရှိ ယုဒ္ဓါယ ကး သဇ္ဇိၐျတေ?
aparaṁ raṇatūryyā nisvaṇo yadyavyakto bhavet tarhi yuddhāya kaḥ sajjiṣyate?
9 တဒွတ် ဇိဟွာဘိ ရျဒိ သုဂမျာ ဝါက် ယုၐ္မာဘိ ရ္န ဂဒျေတ တရှိ ယဒ် ဂဒျတေ တတ် ကေန ဘောတ္သျတေ? ဝသ္တုတော ယူယံ ဒိဂါလာပိန ဣဝ ဘဝိၐျထ၊
tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yūyaṁ digālāpina iva bhaviṣyatha|
10 ဇဂတိ ကတိပြကာရာ ဥက္တယော ဝိဒျန္တေ? တာသာမေကာပိ နိရရ္ထိကာ နဟိ;
jagati katiprakārā uktayo vidyante? tāsāmekāpi nirarthikā nahi;
11 ကိန္တူက္တေရရ္ထော ယဒိ မယာ န ဗုဓျတေ တရှျဟံ ဝက္တြာ မ္လေစ္ဆ ဣဝ မံသျေ ဝက္တာပိ မယာ မ္လေစ္ဆ ဣဝ မံသျတေ၊
kintūkterartho yadi mayā na budhyate tarhyahaṁ vaktrā mleccha iva maṁsye vaktāpi mayā mleccha iva maṁsyate|
12 တသ္မာဒ် အာတ္မိကဒါယလိပ္သဝေါ ယူယံ သမိတေ ရ္နိၐ္ဌာရ္ထံ ပြာပ္တဗဟုဝရာ ဘဝိတုံ ယတဓွံ,
tasmād ātmikadāyalipsavo yūyaṁ samite rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
13 အတဧဝ ပရဘာၐာဝါဒီ ယဒ် အရ္ထကရော'ပိ ဘဝေတ် တတ် ပြာရ္ထယတာံ၊
ataeva parabhāṣāvādī yad arthakaro'pi bhavet tat prārthayatāṁ|
14 ယဒျဟံ ပရဘာၐယာ ပြရ္ထနာံ ကုရျျာံ တရှိ မဒီယ အာတ္မာ ပြာရ္ထယတေ, ကိန္တု မမ ဗုဒ္ဓိ ရ္နိၐ္ဖလာ တိၐ္ဌတိ၊
yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayate, kintu mama buddhi rniṣphalā tiṣṭhati|
15 ဣတျနေန ကိံ ကရဏီယံ? အဟမ် အာတ္မနာ ပြာရ္ထယိၐျေ ဗုဒ္ဓျာပိ ပြာရ္ထယိၐျေ; အပရံ အာတ္မနာ ဂါသျာမိ ဗုဒ္ဓျာပိ ဂါသျာမိ၊
ityanena kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣye buddhyāpi prārthayiṣye; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?
tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?
17 တွံ သမျဂ် ဤၑွရံ ဓနျံ ဝဒသီတိ သတျံ တထာပိ တတြ ပရသျ နိၐ္ဌာ န ဘဝတိ၊
tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
18 ယုၐ္မာကံ သရွွေဘျော'ဟံ ပရဘာၐာဘာၐဏေ သမရ္ထော'သ္မီတိ ကာရဏာဒ် ဤၑွရံ ဓနျံ ဝဒါမိ;
yuṣmākaṁ sarvvebhyo'haṁ parabhāṣābhāṣaṇe samartho'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
19 တထာပိ သမိတော် ပရောပဒေၑာရ္ထံ မယာ ကထိတာနိ ပဉ္စ ဝါကျာနိ ဝရံ န စ လက္ၐံ ပရဘာၐီယာနိ ဝါကျာနိ၊
tathāpi samitau paropadeśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
20 ဟေ ဘြာတရး, ယူယံ ဗုဒ္ဓျာ ဗာလကာဣဝ မာ ဘူတ ပရန္တု ဒုၐ္ဋတယာ ၑိၑဝဣဝ ဘူတွာ ဗုဒ္ဓျာ သိဒ္ဓါ ဘဝတ၊
he bhrātaraḥ, yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
21 ၑာသ္တြ ဣဒံ လိခိတမာသ္တေ, ယထာ, ဣတျဝေါစတ် ပရေၑော'ဟမ် အာဘာၐိၐျ ဣမာန် ဇနာန်၊ ဘာၐာဘိး ပရကီယာဘိ ရွက္တြဲၑ္စ ပရဒေၑိဘိး၊ တထာ မယာ ကၖတေ'ပီမေ န ဂြဟီၐျန္တိ မဒွစး။
śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||
22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊
ataeva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādeśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyeva|
23 သမိတိဘုက္တေၐု သရွွေၐု ဧကသ္မိန် သ္ထာနေ မိလိတွာ ပရဘာၐာံ ဘာၐမာဏေၐု ယဒိ ဇ္ဉာနာကာင်္က္ၐိဏော'ဝိၑွာသိနော ဝါ တတြာဂစ္ဆေယုသ္တရှိ ယုၐ္မာန် ဥန္မတ္တာန် ကိံ န ဝဒိၐျန္တိ?
samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
24 ကိန္တု သရွွေၐွီၑွရီယာဒေၑံ ပြကာၑယတ္သု ယဒျဝိၑွာသီ ဇ္ဉာနာကာင်္က္ၐီ ဝါ ကၑ္စိတ် တတြာဂစ္ဆတိ တရှိ သရွွဲရေဝ တသျ ပါပဇ္ဉာနံ ပရီက္ၐာ စ ဇာယတေ,
kintu sarvveṣvīśvarīyādeśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvaireva tasya pāpajñānaṁ parīkṣā ca jāyate,
25 တတသ္တသျာန္တးကရဏသျ ဂုပ္တကလ္ပနာသု ဝျက္တီဘူတာသု သော'ဓောမုခး ပတန် ဤၑွရမာရာဓျ ယုၐ္မန္မဓျ ဤၑွရော ဝိဒျတေ ဣတိ သတျံ ကထာမေတာံ ကထယိၐျတိ၊
tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|
26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊
he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
27 ယဒိ ကၑ္စိဒ် ဘာၐာန္တရံ ဝိဝက္ၐတိ တရှျေကသ္မိန် ဒိနေ ဒွိဇနေန တြိဇနေန ဝါ ပရဘာၐာ ကထျတာံ တဒဓိကဲရ္န ကထျတာံ တဲရပိ ပရျျာယာနုသာရာတ် ကထျတာံ, ဧကေန စ တဒရ္ထော ဗောဓျတာံ၊
yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|
28 ကိန္တွရ္ထာဘိဓာယကး ကော'ပိ ယဒိ န ဝိဒျတေ တရှိ သ သမိတော် ဝါစံယမး သ္ထိတွေၑွရာယာတ္မနေ စ ကထာံ ကထယတု၊
kintvarthābhidhāyakaḥ ko'pi yadi na vidyate tarhi sa samitau vācaṁyamaḥ sthitveśvarāyātmane ca kathāṁ kathayatu|
29 အပရံ ဒွေါ် တြယော ဝေၑွရီယာဒေၑဝက္တာရး သွံ သွမာဒေၑံ ကထယန္တု တဒနျေ စ တံ ဝိစာရယန္တု၊
aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|
30 ကိန္တု တတြာပရေဏ ကေနစိတ် ဇနေနေၑွရီယာဒေၑေ လဗ္ဓေ ပြထမေန ကထနာတ် နိဝရ္တ္တိတဝျံ၊
kintu tatrāpareṇa kenacit janeneśvarīyādeśe labdhe prathamena kathanāt nivarttitavyaṁ|
31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊
sarvve yat śikṣāṁ sāntvanāñca labhante tadarthaṁ yūyaṁ sarvve paryyāyeṇeśvarīyādeśaṁ kathayituṁ śaknutha|
32 ဤၑွရီယာဒေၑဝက္တၖဏာံ မနာံသိ တေၐာမ် အဓီနာနိ ဘဝန္တိ၊
īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|
33 ယတ ဤၑွရး ကုၑာသနဇနကော နဟိ သုၑာသနဇနက ဧဝေတိ ပဝိတြလောကာနာံ သရွွသမိတိၐု ပြကာၑတေ၊
yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|
34 အပရဉ္စ ယုၐ္မာကံ ဝနိတား သမိတိၐု တူၐ္ဏီမ္ဘူတာသ္တိၐ္ဌန္တု ယတး ၑာသ္တြလိခိတေန ဝိဓိနာ တား ကထာပြစာရဏာတ် နိဝါရိတာသ္တာဘိ ရ္နိဃြာဘိ ရ္ဘဝိတဝျံ၊
aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
35 အတသ္တာ ယဒိ ကိမပိ ဇိဇ္ဉာသန္တေ တရှိ ဂေဟေၐု ပတီန် ပၖစ္ဆန္တု ယတး သမိတိမဓျေ ယောၐိတာံ ကထာကထနံ နိန္ဒနီယံ၊
atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|
36 အဲၑွရံ ဝစး ကိံ ယုၐ္မတ္တော နိရဂမတ? ကေဝလံ ယုၐ္မာန် ဝါ တတ် ကိမ် ဥပါဂတံ?
aiśvaraṁ vacaḥ kiṁ yuṣmatto niragamata? kevalaṁ yuṣmān vā tat kim upāgataṁ?
37 ယး ကၑ္စိဒ် အာတ္မာနမ် ဤၑွရီယာဒေၑဝက္တာရမ် အာတ္မနာဝိၐ္ဋံ ဝါ မနျတေ သ ယုၐ္မာန် ပြတိ မယာ ယဒ် ယတ် လိချတေ တတ္ပြဘုနာဇ္ဉာပိတမ် ဤတျုရရီ ကရောတု၊
yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|
38 ကိန္တု ယး ကၑ္စိတ် အဇ္ဉော ဘဝတိ သော'ဇ္ဉ ဧဝ တိၐ္ဌတု၊
kintu yaḥ kaścit ajño bhavati so'jña eva tiṣṭhatu|
39 အတဧဝ ဟေ ဘြာတရး, ယူယမ် ဤၑွရီယာဒေၑကထနသာမရ္ထျံ လဗ္ဓုံ ယတဓွံ ပရဘာၐာဘာၐဏမပိ ယုၐ္မာဘိ ရ္န နိဝါရျျတာံ၊
ataeva he bhrātaraḥ, yūyam īśvarīyādeśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
40 သရွွကရ္မ္မာဏိ စ ဝိဓျနုသာရတး သုပရိပါဋျာ ကြိယန္တာံ၊
sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|

< ၁ ကရိန္ထိနး 14 >