< ၁ ကရိန္ထိနး 13 >

1 မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊
martyasvargiiyaa. naa. m bhaa. saa bhaa. samaa. no. aha. m yadi premahiino bhaveya. m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami|
2 အပရဉ္စ ယဒျဟမ် ဤၑွရီယာဒေၑာဎျး သျာံ သရွွာဏိ ဂုပ္တဝါကျာနိ သရွွဝိဒျာဉ္စ ဇာနီယာံ ပူရ္ဏဝိၑွာသး သန် ၑဲလာန် သ္ထာနာန္တရီကရ္တ္တုံ ၑက္နုယာဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှျဂဏနီယ ဧဝ ဘဝါမိ၊
apara nca yadyaham ii"svariiyaade"saa. dhya. h syaa. m sarvvaa. ni guptavaakyaani sarvvavidyaa nca jaaniiyaa. m puur. navi"svaasa. h san "sailaan sthaanaantariikarttu. m "saknuyaa nca kintu yadi premahiino bhaveya. m tarhyaga. naniiya eva bhavaami|
3 အပရံ ယဒျဟမ် အန္နဒါနေန သရွွသွံ တျဇေယံ ဒါဟနာယ သွၑရီရံ သမရ္ပယေယဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ တတ္သရွွံ မဒရ္ထံ နိၐ္ဖလံ ဘဝတိ၊
apara. m yadyaham annadaanena sarvvasva. m tyajeya. m daahanaaya sva"sariira. m samarpayeya nca kintu yadi premahiino bhaveya. m tarhi tatsarvva. m madartha. m ni. sphala. m bhavati|
4 ပြေမ စိရသဟိၐ္ဏု ဟိတဲၐိ စ, ပြေမ နိရ္ဒွေၐမ် အၑဌံ နိရ္ဂရွွဉ္စ၊
prema cirasahi. s.nu hitai. si ca, prema nirdve. sam a"sa. tha. m nirgarvva nca|
5 အပရံ တတ် ကုတ္သိတံ နာစရတိ, အာတ္မစေၐ္ဋာံ န ကုရုတေ သဟသာ န ကြုဓျတိ ပရာနိၐ္ဋံ န စိန္တယတိ,
apara. m tat kutsita. m naacarati, aatmace. s.taa. m na kurute sahasaa na krudhyati paraani. s.ta. m na cintayati,
6 အဓရ္မ္မေ န တုၐျတိ သတျ ဧဝ သန္တုၐျတိ၊
adharmme na tu. syati satya eva santu. syati|
7 တတ် သရွွံ တိတိက္ၐတေ သရွွတြ ဝိၑွသိတိ သရွွတြ ဘဒြံ ပြတီက္ၐတေ သရွွံ သဟတေ စ၊
tat sarvva. m titik. sate sarvvatra vi"svasiti sarvvatra bhadra. m pratiik. sate sarvva. m sahate ca|
8 ပြေမ္နော လောပး ကဒါပိ န ဘဝိၐျတိ, ဤၑွရီယာဒေၑကထနံ လောပ္သျတေ ပရဘာၐာဘာၐဏံ နိဝရ္တ္တိၐျတေ ဇ္ဉာနမပိ လောပံ ယာသျတိ၊
premno lopa. h kadaapi na bhavi. syati, ii"svariiyaade"sakathana. m lopsyate parabhaa. saabhaa. sa. na. m nivartti. syate j naanamapi lopa. m yaasyati|
9 ယတော'သ္မာကံ ဇ္ဉာနံ ခဏ္ဍမာတြမ် ဤၑွရီယာဒေၑကထနမပိ ခဏ္ဍမာတြံ၊
yato. asmaaka. m j naana. m kha. n.damaatram ii"svariiyaade"sakathanamapi kha. n.damaatra. m|
10 ကိန္တွသ္မာသု သိဒ္ဓတာံ ဂတေၐု တာနိ ခဏ္ဍမာတြာဏိ လောပံ ယာသျန္တေ၊
kintvasmaasu siddhataa. m gate. su taani kha. n.damaatraa. ni lopa. m yaasyante|
11 ဗာလျကာလေ'ဟံ ဗာလ ဣဝါဘာၐေ ဗာလ ဣဝါစိန္တယဉ္စ ကိန္တု ယော်ဝနေ ဇာတေ တတ္သရွွံ ဗာလျာစရဏံ ပရိတျက္တဝါန်၊
baalyakaale. aha. m baala ivaabhaa. se baala ivaacintaya nca kintu yauvane jaate tatsarvva. m baalyaacara. na. m parityaktavaan|
12 ဣဒါနီမ် အဘြမဓျေနာသ္ပၐ္ဋံ ဒရ္ၑနမ် အသ္မာဘိ ရ္လဘျတေ ကိန္တု တဒါ သာက္ၐာတ် ဒရ္ၑနံ လပ္သျတေ၊ အဓုနာ မမ ဇ္ဉာနမ် အလ္ပိၐ္ဌံ ကိန္တု တဒါဟံ ယထာဝဂမျသ္တထဲဝါဝဂတော ဘဝိၐျာမိ၊
idaaniim abhramadhyenaaspa. s.ta. m dar"sanam asmaabhi rlabhyate kintu tadaa saak. saat dar"sana. m lapsyate| adhunaa mama j naanam alpi. s.tha. m kintu tadaaha. m yathaavagamyastathaivaavagato bhavi. syaami|
13 ဣဒါနီံ ပြတျယး ပြတျာၑာ ပြေမ စ တြီဏျေတာနိ တိၐ္ဌန္တိ တေၐာံ မဓျေ စ ပြေမ ၑြေၐ္ဌံ၊
idaanii. m pratyaya. h pratyaa"saa prema ca trii. nyetaani ti. s.thanti te. saa. m madhye ca prema "sre. s.tha. m|

< ၁ ကရိန္ထိနး 13 >