< ၁ ကရိန္ထိနး 13 >

1 မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊
martyasvargIyANAM bhASA bhASamANo'haM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpazca bhavAmi|
2 အပရဉ္စ ယဒျဟမ် ဤၑွရီယာဒေၑာဎျး သျာံ သရွွာဏိ ဂုပ္တဝါကျာနိ သရွွဝိဒျာဉ္စ ဇာနီယာံ ပူရ္ဏဝိၑွာသး သန် ၑဲလာန် သ္ထာနာန္တရီကရ္တ္တုံ ၑက္နုယာဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှျဂဏနီယ ဧဝ ဘဝါမိ၊
aparaJca yadyaham IzvarIyAdezADhyaH syAM sarvvANi guptavAkyAni sarvvavidyAJca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAJca kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|
3 အပရံ ယဒျဟမ် အန္နဒါနေန သရွွသွံ တျဇေယံ ဒါဟနာယ သွၑရီရံ သမရ္ပယေယဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ တတ္သရွွံ မဒရ္ထံ နိၐ္ဖလံ ဘဝတိ၊
aparaM yadyaham annadAnena sarvvasvaM tyajeyaM dAhanAya svazarIraM samarpayeyaJca kintu yadi premahIno bhaveyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati|
4 ပြေမ စိရသဟိၐ္ဏု ဟိတဲၐိ စ, ပြေမ နိရ္ဒွေၐမ် အၑဌံ နိရ္ဂရွွဉ္စ၊
prema cirasahiSNu hitaiSi ca, prema nirdveSam azaThaM nirgarvvaJca|
5 အပရံ တတ် ကုတ္သိတံ နာစရတိ, အာတ္မစေၐ္ဋာံ န ကုရုတေ သဟသာ န ကြုဓျတိ ပရာနိၐ္ဋံ န စိန္တယတိ,
aparaM tat kutsitaM nAcarati, AtmaceSTAM na kurute sahasA na krudhyati parAniSTaM na cintayati,
6 အဓရ္မ္မေ န တုၐျတိ သတျ ဧဝ သန္တုၐျတိ၊
adharmme na tuSyati satya eva santuSyati|
7 တတ် သရွွံ တိတိက္ၐတေ သရွွတြ ဝိၑွသိတိ သရွွတြ ဘဒြံ ပြတီက္ၐတေ သရွွံ သဟတေ စ၊
tat sarvvaM titikSate sarvvatra vizvasiti sarvvatra bhadraM pratIkSate sarvvaM sahate ca|
8 ပြေမ္နော လောပး ကဒါပိ န ဘဝိၐျတိ, ဤၑွရီယာဒေၑကထနံ လောပ္သျတေ ပရဘာၐာဘာၐဏံ နိဝရ္တ္တိၐျတေ ဇ္ဉာနမပိ လောပံ ယာသျတိ၊
premno lopaH kadApi na bhaviSyati, IzvarIyAdezakathanaM lopsyate parabhASAbhASaNaM nivarttiSyate jJAnamapi lopaM yAsyati|
9 ယတော'သ္မာကံ ဇ္ဉာနံ ခဏ္ဍမာတြမ် ဤၑွရီယာဒေၑကထနမပိ ခဏ္ဍမာတြံ၊
yato'smAkaM jJAnaM khaNDamAtram IzvarIyAdezakathanamapi khaNDamAtraM|
10 ကိန္တွသ္မာသု သိဒ္ဓတာံ ဂတေၐု တာနိ ခဏ္ဍမာတြာဏိ လောပံ ယာသျန္တေ၊
kintvasmAsu siddhatAM gateSu tAni khaNDamAtrANi lopaM yAsyante|
11 ဗာလျကာလေ'ဟံ ဗာလ ဣဝါဘာၐေ ဗာလ ဣဝါစိန္တယဉ္စ ကိန္တု ယော်ဝနေ ဇာတေ တတ္သရွွံ ဗာလျာစရဏံ ပရိတျက္တဝါန်၊
bAlyakAle'haM bAla ivAbhASe bAla ivAcintayaJca kintu yauvane jAte tatsarvvaM bAlyAcaraNaM parityaktavAn|
12 ဣဒါနီမ် အဘြမဓျေနာသ္ပၐ္ဋံ ဒရ္ၑနမ် အသ္မာဘိ ရ္လဘျတေ ကိန္တု တဒါ သာက္ၐာတ် ဒရ္ၑနံ လပ္သျတေ၊ အဓုနာ မမ ဇ္ဉာနမ် အလ္ပိၐ္ဌံ ကိန္တု တဒါဟံ ယထာဝဂမျသ္တထဲဝါဝဂတော ဘဝိၐျာမိ၊
idAnIm abhramadhyenAspaSTaM darzanam asmAbhi rlabhyate kintu tadA sAkSAt darzanaM lapsyate| adhunA mama jJAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviSyAmi|
13 ဣဒါနီံ ပြတျယး ပြတျာၑာ ပြေမ စ တြီဏျေတာနိ တိၐ္ဌန္တိ တေၐာံ မဓျေ စ ပြေမ ၑြေၐ္ဌံ၊
idAnIM pratyayaH pratyAzA prema ca trINyetAni tiSThanti teSAM madhye ca prema zreSThaM|

< ၁ ကရိန္ထိနး 13 >