< ၁ ကရိန္ထိနး 11 >

1 ဟေ ဘြာတရး, ယူယံ သရွွသ္မိန် ကာရျျေ မာံ သ္မရထ မယာ စ ယာဒၖဂုပဒိၐ္ဋာသ္တာဒၖဂါစရထဲတတ္ကာရဏာတ် မယာ ပြၑံသနီယာ အာဓ္ဗေ၊
he bhrātaraḥ, yūyaṁ sarvvasmin kāryye māṁ smaratha mayā ca yādṛgupadiṣṭāstādṛgācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbe|
2 တထာပိ မမဲၐာ ဝါဉ္ဆာ ယဒ် ယူယမိဒမ် အဝဂတာ ဘဝထ,
tathāpi mamaiṣā vāñchā yad yūyamidam avagatā bhavatha,
3 ဧကဲကသျ ပုရုၐသျောတ္တမာင်္ဂသွရူပး ခြီၐ္ဋး, ယောၐိတၑ္စောတ္တမာင်္ဂသွရူပး ပုမာန်, ခြီၐ္ဋသျ စောတ္တမာင်္ဂသွရူပ ဤၑွရး၊
ekaikasya puruṣasyottamāṅgasvarūpaḥ khrīṣṭaḥ, yoṣitaścottamāṅgasvarūpaḥ pumān, khrīṣṭasya cottamāṅgasvarūpa īśvaraḥ|
4 အပရမ် အာစ္ဆာဒိတောတ္တမာင်္ဂေန ယေန ပုံသာ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တေန သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ၊
aparam ācchāditottamāṅgena yena puṁsā prārthanā kriyata īśvarīyavāṇī kathyate vā tena svīyottamāṅgam avajñāyate|
5 အနာစ္ဆာဒိတောတ္တမာင်္ဂယာ ယယာ ယောၐိတာ စ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တယာပိ သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ ယတး သာ မုဏ္ဍိတၑိရးသဒၖၑာ၊
anācchāditottamāṅgayā yayā yoṣitā ca prārthanā kriyata īśvarīyavāṇī kathyate vā tayāpi svīyottamāṅgam avajñāyate yataḥ sā muṇḍitaśiraḥsadṛśā|
6 အနာစ္ဆာဒိတမသ္တကာ ယာ ယောၐိတ် တသျား ၑိရး မုဏ္ဍနီယမေဝ ကိန္တု ယောၐိတး ကေၑစ္ဆေဒနံ ၑိရောမုဏ္ဍနံ ဝါ ယဒိ လဇ္ဇာဇနကံ ဘဝေတ် တရှိ တယာ သွၑိရ အာစ္ဆာဒျတာံ၊
anācchāditamastakā yā yoṣit tasyāḥ śiraḥ muṇḍanīyameva kintu yoṣitaḥ keśacchedanaṁ śiromuṇḍanaṁ vā yadi lajjājanakaṁ bhavet tarhi tayā svaśira ācchādyatāṁ|
7 ပုမာန် ဤၑွရသျ ပြတိမူရ္တ္တိး ပြတိတေဇးသွရူပၑ္စ တသ္မာတ် တေန ၑိရော နာစ္ဆာဒနီယံ ကိန္တု သီမန္တိနီ ပုံသး ပြတိဗိမ္ဗသွရူပါ၊
pumān īśvarasya pratimūrttiḥ pratitejaḥsvarūpaśca tasmāt tena śiro nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|
8 ယတော ယောၐာတး ပုမာန် နောဒပါဒိ ကိန္တု ပုံသော ယောၐိဒ် ဥဒပါဒိ၊
yato yoṣātaḥ pumān nodapādi kintu puṁso yoṣid udapādi|
9 အဓိကန္တု ယောၐိတး ကၖတေ ပုံသး သၖၐ္ဋိ ရ္န ဗဘူဝ ကိန္တု ပုံသး ကၖတေ ယောၐိတး သၖၐ္ဋိ ရ္ဗဘူဝ၊
adhikantu yoṣitaḥ kṛte puṁsaḥ sṛṣṭi rna babhūva kintu puṁsaḥ kṛte yoṣitaḥ sṛṣṭi rbabhūva|
10 ဣတိ ဟေတော ရ္ဒူတာနာမ် အာဒရာဒ် ယောၐိတာ ၑိရသျဓီနတာသူစကမ် အာဝရဏံ ဓရ္တ္တဝျံ၊
iti heto rdūtānām ādarād yoṣitā śirasyadhīnatāsūcakam āvaraṇaṁ dharttavyaṁ|
11 တထာပိ ပြဘော ရွိဓိနာ ပုမာံသံ ဝိနာ ယောၐိန္န ဇာယတေ ယောၐိတဉ္စ ဝိနာ ပုမာန် န ဇာယတေ၊
tathāpi prabho rvidhinā pumāṁsaṁ vinā yoṣinna jāyate yoṣitañca vinā pumān na jāyate|
12 ယတော ယထာ ပုံသော ယောၐိဒ် ဥဒပါဒိ တထာ ယောၐိတး ပုမာန် ဇာယတေ, သရွွဝသ္တူနိ စေၑွရာဒ် ဥတ္ပဒျန္တေ၊
yato yathā puṁso yoṣid udapādi tathā yoṣitaḥ pumān jāyate, sarvvavastūni ceśvarād utpadyante|
13 ယုၐ္မာဘိရေဝဲတဒ် ဝိဝိစျတာံ, အနာဝၖတယာ ယောၐိတာ ပြာရ္ထနံ ကိံ သုဒၖၑျံ ဘဝေတ်?
yuṣmābhirevaitad vivicyatāṁ, anāvṛtayā yoṣitā prārthanaṁ kiṁ sudṛśyaṁ bhavet?
14 ပုရုၐသျ ဒီရ္ဃကေၑတွံ တသျ လဇ္ဇာဇနကံ, ကိန္တု ယောၐိတော ဒီရ္ဃကေၑတွံ တသျာ ဂေါ်ရဝဇနကံ
puruṣasya dīrghakeśatvaṁ tasya lajjājanakaṁ, kintu yoṣito dīrghakeśatvaṁ tasyā gauravajanakaṁ
15 ယတ အာစ္ဆာဒနာယ တသျဲ ကေၑာ ဒတ္တာ ဣတိ ကိံ ယုၐ္မာဘိး သွဘာဝတော န ၑိက္ၐျတေ?
yata ācchādanāya tasyai keśā dattā iti kiṁ yuṣmābhiḥ svabhāvato na śikṣyate?
16 အတြ ယဒိ ကၑ္စိဒ် ဝိဝဒိတုမ် ဣစ္ဆေတ် တရှျသ္မာကမ် ဤၑွရီယသမိတီနာဉ္စ တာဒၖၑီ ရီတိ ရ္န ဝိဒျတေ၊
atra yadi kaścid vivaditum icchet tarhyasmākam īśvarīyasamitīnāñca tādṛśī rīti rna vidyate|
17 ယုၐ္မာဘိ ရ္န ဘဒြာယ ကိန္တု ကုတ္သိတာယ သမာဂမျတေ တသ္မာဒ် ဧတာနိ ဘာၐမာဏေန မယာ ယူယံ န ပြၑံသနီယား၊
yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyate tasmād etāni bhāṣamāṇena mayā yūyaṁ na praśaṁsanīyāḥ|
18 ပြထမတး သမိတော် သမာဂတာနာံ ယုၐ္မာကံ မဓျေ ဘေဒါး သန္တီတိ ဝါရ္တ္တာ မယာ ၑြူယတေ တန္မဓျေ ကိဉ္စိတ် သတျံ မနျတေ စ၊
prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhye bhedāḥ santīti vārttā mayā śrūyate tanmadhye kiñcit satyaṁ manyate ca|
19 ယတော ဟေတော ရျုၐ္မန္မဓျေ ယေ ပရီက္ၐိတာသ္တေ ယတ် ပြကာၑျန္တေ တဒရ္ထံ ဘေဒဲ ရ္ဘဝိတဝျမေဝ၊
yato heto ryuṣmanmadhye ye parīkṣitāste yat prakāśyante tadarthaṁ bhedai rbhavitavyameva|
20 ဧကတြ သမာဂတဲ ရျုၐ္မာဘိး ပြဘာဝံ ဘေဇျံ ဘုဇျတ ဣတိ နဟိ;
ekatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhejyaṁ bhujyata iti nahi;
21 ယတော ဘောဇနကာလေ ယုၐ္မာကမေကဲကေန သွကီယံ ဘက္ၐျံ တူရ္ဏံ ဂြသျတေ တသ္မာဒ် ဧကော ဇနော ဗုဘုက္ၐိတသ္တိၐ္ဌတိ, အနျၑ္စ ပရိတၖပ္တော ဘဝတိ၊
yato bhojanakāle yuṣmākamekaikena svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyate tasmād eko jano bubhukṣitastiṣṭhati, anyaśca paritṛpto bhavati|
22 ဘောဇနပါနာရ္ထံ ယုၐ္မာကံ ကိံ ဝေၑ္မာနိ န သန္တိ? ယုၐ္မာဘိ ရွာ ကိမ် ဤၑွရသျ သမိတိံ တုစ္ဆီကၖတျ ဒီနာ လောကာ အဝဇ္ဉာယန္တေ? ဣတျနေန မယာ ကိံ ဝက္တဝျံ? ယူယံ ကိံ မယာ ပြၑံသနီယား? ဧတသ္မိန် ယူယံ န ပြၑံသနီယား၊
bhojanapānārthaṁ yuṣmākaṁ kiṁ veśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkṛtya dīnā lokā avajñāyante? ityanena mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? etasmin yūyaṁ na praśaṁsanīyāḥ|
23 ပြဘုတော ယ ဥပဒေၑော မယာ လဗ္ဓော ယုၐ္မာသု သမရ္ပိတၑ္စ သ ဧၐး၊
prabhuto ya upadeśo mayā labdho yuṣmāsu samarpitaśca sa eṣaḥ|
24 ပရကရသမရ္ပဏက္ၐပါယာံ ပြဘု ရျီၑုး ပူပမာဒါယေၑွရံ ဓနျံ ဝျာဟၖတျ တံ ဘင်္က္တွာ ဘာၐိတဝါန် ယုၐ္မာဘိရေတဒ် ဂၖဟျတာံ ဘုဇျတာဉ္စ တဒ် ယုၐ္မတ္ကၖတေ ဘဂ္နံ မမ ၑရီရံ; မမ သ္မရဏာရ္ထံ ယုၐ္မာဘိရေတတ် ကြိယတာံ၊
parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyeśvaraṁ dhanyaṁ vyāhṛtya taṁ bhaṅktvā bhāṣitavān yuṣmābhiretad gṛhyatāṁ bhujyatāñca tad yuṣmatkṛte bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhiretat kriyatāṁ|
25 ပုနၑ္စ ဘေဇနာတ် ပရံ တထဲဝ ကံသမ် အာဒါယ တေနောက္တံ ကံသော'ယံ မမ ၑောဏိတေန သ္ထာပိတော နူတနနိယမး; ယတိဝါရံ ယုၐ္မာဘိရေတတ် ပီယတေ တတိဝါရံ မမ သ္မရဏာရ္ထံ ပီယတာံ၊
punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|
26 ယတိဝါရံ ယုၐ္မာဘိရေၐ ပူပေါ ဘုဇျတေ ဘာဇနေနာနေန ပီယတေ စ တတိဝါရံ ပြဘောရာဂမနံ ယာဝတ် တသျ မၖတျုး ပြကာၑျတေ၊
yativāraṁ yuṣmābhireṣa pūpo bhujyate bhājanenānena pīyate ca tativāraṁ prabhorāgamanaṁ yāvat tasya mṛtyuḥ prakāśyate|
27 အပရဉ္စ ယး ကၑ္စိဒ် အယောဂျတွေန ပြဘောရိမံ ပူပမ် အၑ္နာတိ တသျာနေန ဘာဇနေန ပိဝတိ စ သ ပြဘေား ကာယရုဓိရယော ရ္ဒဏ္ဍဒါယီ ဘဝိၐျတိ၊
aparañca yaḥ kaścid ayogyatvena prabhorimaṁ pūpam aśnāti tasyānena bhājanena pivati ca sa prabhoḥ kāyarudhirayo rdaṇḍadāyī bhaviṣyati|
28 တသ္မာတ် မာနဝေနာဂြ အာတ္မာန ပရီက္ၐျ ပၑ္စာဒ် ဧၐ ပူပေါ ဘုဇျတာံ ကံသေနာနေန စ ပီယတာံ၊
tasmāt mānavenāgra ātmāna parīkṣya paścād eṣa pūpo bhujyatāṁ kaṁsenānena ca pīyatāṁ|
29 ယေန စာနရှတွေန ဘုဇျတေ ပီယတေ စ ပြဘေား ကာယမ် အဝိမၖၑတာ တေန ဒဏ္ဍပြာပ္တယေ ဘုဇျတေ ပီယတေ စ၊
yena cānarhatvena bhujyate pīyate ca prabhoḥ kāyam avimṛśatā tena daṇḍaprāptaye bhujyate pīyate ca|
30 ဧတတ္ကာရဏာဒ် ယုၐ္မာကံ ဘူရိၑော လောကာ ဒုရ္ဗ္ဗလာ ရောဂိဏၑ္စ သန္တိ ဗဟဝၑ္စ မဟာနိဒြာံ ဂတား၊
etatkāraṇād yuṣmākaṁ bhūriśo lokā durbbalā rogiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|
31 အသ္မာဘိ ရျဒျာတ္မဝိစာရော'ကာရိၐျတ တရှိ ဒဏ္ဍော နာလပ္သျတ;
asmābhi ryadyātmavicāro'kāriṣyata tarhi daṇḍo nālapsyata;
32 ကိန္တု ယဒါသ္မာကံ ဝိစာရော ဘဝတိ တဒါ ဝယံ ဇဂတော ဇနဲး သမံ ယဒ် ဒဏ္ဍံ န လဘာမဟေ တဒရ္ထံ ပြဘုနာ ၑာသ္တိံ ဘုံဇ္မဟေ၊
kintu yadāsmākaṁ vicāro bhavati tadā vayaṁ jagato janaiḥ samaṁ yad daṇḍaṁ na labhāmahe tadarthaṁ prabhunā śāstiṁ bhuṁjmahe|
33 ဟေ မမ ဘြာတရး, ဘောဇနာရ္ထံ မိလိတာနာံ ယုၐ္မာကမ် ဧကေနေတရော'နုဂၖဟျတာံ၊
he mama bhrātaraḥ, bhojanārthaṁ militānāṁ yuṣmākam ekenetaro'nugṛhyatāṁ|
34 ယၑ္စ ဗုဘုက္ၐိတး သ သွဂၖဟေ ဘုင်္က္တာံ၊ ဒဏ္ဍပြာပ္တယေ ယုၐ္မာဘိ ရ္န သမာဂမျတာံ၊ ဧတဒ္ဘိန္နံ ယဒ် အာဒေၐ္ဋဝျံ တဒ် ယုၐ္မတ္သမီပါဂမနကာလေ မယာဒေက္ၐျတေ၊
yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|

< ၁ ကရိန္ထိနး 11 >