< ၁ ကရိန္ထိနး 10 >

1 ဟေ ဘြာတရး, အသ္မတ္ပိတၖပုရုၐာနဓိ ယူယံ ယဒဇ္ဉာတာ န တိၐ္ဌတေတိ မမ ဝါဉ္ဆာ, တေ သရွွေ မေဃာဓးသ္ထိတာ ဗဘူဝုး သရွွေ သမုဒြမဓျေန ဝဝြဇုး,
he bhrātaraḥ, asmatpitṛpuruṣānadhi yūyaṁ yadajñātā na tiṣṭhateti mama vāñchā, te sarvve meghādhaḥsthitā babhūvuḥ sarvve samudramadhyena vavrajuḥ,
2 သရွွေ မူသာမုဒ္ဒိၑျ မေဃသမုဒြယော ရ္မဇ္ဇိတာ ဗဘူဝုး
sarvve mūsāmuddiśya meghasamudrayo rmajjitā babhūvuḥ
3 သရွွ ဧကမ် အာတ္မိကံ ဘက္ၐျံ ဗုဘုဇိရ ဧကမ် အာတ္မိကံ ပေယံ ပပုၑ္စ
sarvva ekam ātmikaṁ bhakṣyaṁ bubhujira ekam ātmikaṁ peyaṁ papuśca
4 ယတသ္တေ'နုစရတ အာတ္မိကာဒ် အစလာတ် လဗ္ဓံ တောယံ ပပုး သော'စလး ခြီၐ္ဋဧဝ၊
yataste'nucarata ātmikād acalāt labdhaṁ toyaṁ papuḥ so'calaḥ khrīṣṭaeva|
5 တထာ သတျပိ တေၐာံ မဓျေ'ဓိကေၐု လောကေၐွီၑွရော န သန္တုတောၐေတိ ဟေတောသ္တေ ပြန္တရေ နိပါတိတား၊
tathā satyapi teṣāṁ madhye'dhikeṣu lokeṣvīśvaro na santutoṣeti hetoste prantare nipātitāḥ|
6 ဧတသ္မိန် တေ 'သ္မာကံ နိဒရ္ၑနသွရူပါ ဗဘူဝုး; အတသ္တေ ယထာ ကုတ္သိတာဘိလာၐိဏော ဗဘူဝုရသ္မာဘိသ္တထာ ကုတ္သိတာဘိလာၐိဘိ ရ္န ဘဝိတဝျံ၊
etasmin te 'smākaṁ nidarśanasvarūpā babhūvuḥ; ataste yathā kutsitābhilāṣiṇo babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|
7 လိခိတမာသ္တေ, လောကာ ဘောက္တုံ ပါတုဉ္စောပဝိဝိၑုသ္တတး ကြီဍိတုမုတ္ထိတာ ဣတယနေန ပြကာရေဏ တေၐာံ ကဲၑ္စိဒ် ယဒွဒ် ဒေဝပူဇာ ကၖတာ ယုၐ္မာဘိသ္တဒွတ် န ကြိယတာံ၊
likhitamāste, lokā bhoktuṁ pātuñcopaviviśustataḥ krīḍitumutthitā itayanena prakāreṇa teṣāṁ kaiścid yadvad devapūjā kṛtā yuṣmābhistadvat na kriyatāṁ|
8 အပရံ တေၐာံ ကဲၑ္စိဒ် ယဒွဒ် ဝျဘိစာရး ကၖတသ္တေန စဲကသ္မိန် ဒိနေ တြယောဝိံၑတိသဟသြာဏိ လောကာ နိပါတိတာသ္တဒွဒ် အသ္မာဘိ ရွျဘိစာရော န ကရ္တ္တဝျး၊
aparaṁ teṣāṁ kaiścid yadvad vyabhicāraḥ kṛtastena caikasmin dine trayoviṁśatisahasrāṇi lokā nipātitāstadvad asmābhi rvyabhicāro na karttavyaḥ|
9 တေၐာံ ကေစိဒ် ယဒွတ် ခြီၐ္ဋံ ပရီက္ၐိတဝန္တသ္တသ္မာဒ် ဘုဇင်္ဂဲ ရ္နၐ္ဋာၑ္စ တဒွဒ် အသ္မာဘိး ခြီၐ္ဋော န ပရီက္ၐိတဝျး၊
teṣāṁ kecid yadvat khrīṣṭaṁ parīkṣitavantastasmād bhujaṅgai rnaṣṭāśca tadvad asmābhiḥ khrīṣṭo na parīkṣitavyaḥ|
10 တေၐာံ ကေစိဒ် ယထာ ဝါက္ကလဟံ ကၖတဝန္တသ္တတ္ကာရဏာတ် ဟန္တြာ ဝိနာၑိတာၑ္စ ယုၐ္မာဘိသ္တဒွဒ် ဝါက္ကလဟော န ကြိယတာံ၊
teṣāṁ kecid yathā vākkalahaṁ kṛtavantastatkāraṇāt hantrā vināśitāśca yuṣmābhistadvad vākkalaho na kriyatāṁ|
11 တာန် ပြတိ ယာနျေတာနိ ဇဃဋိရေ တာနျသ္မာကံ နိဒရ္ၑနာနိ ဇဂတး ၑေၐယုဂေ ဝရ္တ္တမာနာနာမ် အသ္မာကံ ၑိက္ၐာရ္ထံ လိခိတာနိ စ ဗဘူဝုး၊ (aiōn g165)
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
12 အတဧဝ ယး ကၑ္စိဒ် သုသ္ထိရံမနျး သ ယန္န ပတေတ် တတြ သာဝဓာနော ဘဝတု၊
ataeva yaḥ kaścid susthiraṁmanyaḥ sa yanna patet tatra sāvadhāno bhavatu|
13 မာနုၐိကပရီက္ၐာတိရိက္တာ ကာပိ ပရီက္ၐာ ယုၐ္မာန် နာကြာမတ်, ဤၑွရၑ္စ ဝိၑွာသျး သော'တိၑက္တျာံ ပရီက္ၐာယာံ ပတနာတ် ယုၐ္မာန် ရက္ၐိၐျတိ, ပရီက္ၐာ စ ယဒ် ယုၐ္မာဘိး သောဎုံ ၑကျတေ တဒရ္ထံ တယာ သဟ နိသ္တာရသျ ပန္ထာနံ နိရူပယိၐျတိ၊
mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ so'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ soḍhuṁ śakyate tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|
14 ဟေ ပြိယဘြာတရး, ဒေဝပူဇာတော ဒူရမ် အပသရတ၊
he priyabhrātaraḥ, devapūjāto dūram apasarata|
15 အဟံ ယုၐ္မာန် ဝိဇ္ဉာန် မတွာ ပြဘာၐေ မယာ ယတ် ကထျတေ တဒ် ယုၐ္မာဘိ ရွိဝိစျတာံ၊
ahaṁ yuṣmān vijñān matvā prabhāṣe mayā yat kathyate tad yuṣmābhi rvivicyatāṁ|
16 ယဒ် ဓနျဝါဒပါတြမ် အသ္မာဘိ ရ္ဓနျံ ဂဒျတေ တတ် ကိံ ခြီၐ္ဋသျ ၑောဏိတသျ သဟဘာဂိတွံ နဟိ? ယၑ္စ ပူပေါ'သ္မာဘိ ရ္ဘဇျတေ သ ကိံ ခြီၐ္ဋသျ ဝပုၐး သဟဘာဂိတွံ နဟိ?
yad dhanyavādapātram asmābhi rdhanyaṁ gadyate tat kiṁ khrīṣṭasya śoṇitasya sahabhāgitvaṁ nahi? yaśca pūpo'smābhi rbhajyate sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?
17 ဝယံ ဗဟဝး သန္တော'ပျေကပူပသွရူပါ ဧကဝပုးသွရူပါၑ္စ ဘဝါမး, ယတော ဝယံ သရွွ ဧကပူပသျ သဟဘာဂိနး၊
vayaṁ bahavaḥ santo'pyekapūpasvarūpā ekavapuḥsvarūpāśca bhavāmaḥ, yato vayaṁ sarvva ekapūpasya sahabhāginaḥ|
18 ယူယံ ၑာရီရိကမ် ဣသြာယေလီယဝံၑံ နိရီက္ၐဓွံ၊ ယေ ဗလီနာံ မာံသာနိ ဘုဉ္ဇတေ တေ ကိံ ယဇ္ဉဝေဒျား သဟဘာဂိနော န ဘဝန္တိ?
yūyaṁ śārīrikam isrāyelīyavaṁśaṁ nirīkṣadhvaṁ| ye balīnāṁ māṁsāni bhuñjate te kiṁ yajñavedyāḥ sahabhāgino na bhavanti?
19 ဣတျနေန မယာ ကိံ ကထျတေ? ဒေဝတာ ဝါသ္တဝိကီ ဒေဝတာယဲ ဗလိဒါနံ ဝါ ဝါသ္တဝိကံ ကိံ ဘဝေတ်?
ityanena mayā kiṁ kathyate? devatā vāstavikī devatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavet?
20 တန္နဟိ ကိန္တု ဘိန္နဇာတိဘိ ရျေ ဗလယော ဒီယန္တေ တ ဤၑွရာယ တန္နဟိ ဘူတေဘျဧဝ ဒီယန္တေ တသ္မာဒ် ယူယံ ယဒ် ဘူတာနာံ သဟဘာဂိနော ဘဝထေတျဟံ နာဘိလၐာမိ၊
tannahi kintu bhinnajātibhi rye balayo dīyante ta īśvarāya tannahi bhūtebhyaeva dīyante tasmād yūyaṁ yad bhūtānāṁ sahabhāgino bhavathetyahaṁ nābhilaṣāmi|
21 ပြဘေား ကံသေန ဘူတာနာမပိ ကံသေန ပါနံ ယုၐ္မာဘိရသာဓျံ; ယူယံ ပြဘော ရ္ဘောဇျသျ ဘူတာနာမပိ ဘောဇျသျ သဟဘာဂိနော ဘဝိတုံ န ၑက္နုထ၊
prabhoḥ kaṁsena bhūtānāmapi kaṁsena pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabho rbhojyasya bhūtānāmapi bhojyasya sahabhāgino bhavituṁ na śaknutha|
22 ဝယံ ကိံ ပြဘုံ သ္ပရ္ဒ္ဓိၐျာမဟေ? ဝယံ ကိံ တသ္မာဒ် ဗလဝန္တး?
vayaṁ kiṁ prabhuṁ sparddhiṣyāmahe? vayaṁ kiṁ tasmād balavantaḥ?
23 မာံ ပြတိ သရွွံ ကရ္မ္မာပြတိၐိဒ္ဓံ ကိန္တု န သရွွံ ဟိတဇနကံ သရွွမ် အပြတိၐိဒ္ဓံ ကိန္တု န သရွွံ နိၐ္ဌာဇနကံ၊
māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|
24 အာတ္မဟိတး ကေနာပိ န စေၐ္ဋိတဝျး ကိန္တု သရွွဲး ပရဟိတၑ္စေၐ္ဋိတဝျး၊
ātmahitaḥ kenāpi na ceṣṭitavyaḥ kintu sarvvaiḥ parahitaśceṣṭitavyaḥ|
25 အာပဏေ ယတ် ကြယျံ တဒ် ယုၐ္မာဘိး သံဝေဒသျာရ္ထံ ကိမပိ န ပၖၐ္ဋွာ ဘုဇျတာံ
āpaṇe yat krayyaṁ tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ
26 ယတး ပၖထိဝီ တန္မဓျသ္ထဉ္စ သရွွံ ပရမေၑွရသျ၊
yataḥ pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya|
27 အပရမ် အဝိၑွာသိလောကာနာံ ကေနစိတ် နိမန္တြိတာ ယူယံ ယဒိ တတြ ဇိဂမိၐထ တရှိ တေန ယဒ် ယဒ် ဥပသ္ထာပျတေ တဒ် ယုၐ္မာဘိး သံဝေဒသျာရ္ထံ ကိမပိ န ပၖၐ္ဋွာ ဘုဇျတာံ၊
aparam aviśvāsilokānāṁ kenacit nimantritā yūyaṁ yadi tatra jigamiṣatha tarhi tena yad yad upasthāpyate tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ|
28 ကိန္တု တတြ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဝဒေတ် ဘက္ၐျမေတဒ် ဒေဝတာယား ပြသာဒ ဣတိ တရှိ တသျ ဇ္ဉာပယိတုရနုရောဓာတ် သံဝေဒသျာရ္ထဉ္စ တဒ် ယုၐ္မာဘိ ရ္န ဘောက္တဝျံ၊ ပၖထိဝီ တန္မဓျသ္ထဉ္စ သရွွံ ပရမေၑွရသျ,
kintu tatra yadi kaścid yuṣmān vadet bhakṣyametad devatāyāḥ prasāda iti tarhi tasya jñāpayituranurodhāt saṁvedasyārthañca tad yuṣmābhi rna bhoktavyaṁ| pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya,
29 သတျမေတတ်, ကိန္တု မယာ ယး သံဝေဒေါ နိရ္ဒ္ဒိၑျတေ သ တဝ နဟိ ပရသျဲဝ၊
satyametat, kintu mayā yaḥ saṁvedo nirddiśyate sa tava nahi parasyaiva|
30 အနုဂြဟပါတြေဏ မယာ ဓနျဝါဒံ ကၖတွာ ယဒ် ဘုဇျတေ တတ္ကာရဏာဒ် အဟံ ကုတော နိန္ဒိၐျေ?
anugrahapātreṇa mayā dhanyavādaṁ kṛtvā yad bhujyate tatkāraṇād ahaṁ kuto nindiṣye?
31 တသ္မာဒ် ဘောဇနံ ပါနမ် အနျဒွါ ကရ္မ္မ ကုရွွဒ္ဘိ ရျုၐ္မာဘိး သရွွမေဝေၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ကြိယတာံ၊
tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|
32 ယိဟူဒီယာနာံ ဘိန္နဇာတီယာနာမ် ဤၑွရသျ သမာဇသျ ဝါ ဝိဃ္နဇနကဲ ရျုၐ္မာဘိ ရ္န ဘဝိတဝျံ၊
yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|
33 အဟမပျာတ္မဟိတမ် အစေၐ္ဋမာနော ဗဟူနာံ ပရိတြာဏာရ္ထံ တေၐာံ ဟိတံ စေၐ္ဋမာနး သရွွဝိၐယေ သရွွေၐာံ တုၐ္ဋိကရော ဘဝါမီတျနေနာဟံ ယဒွတ် ခြီၐ္ဋသျာနုဂါမီ တဒွဒ် ယူယံ မမာနုဂါမိနော ဘဝတ၊
ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|

< ၁ ကရိန္ထိနး 10 >