< রোমিণঃ 16 >
1 ১ কিংক্রীযানগরীযধর্ম্মসমাজস্য পরিচারিকা যা ফৈবীনামিকাস্মাকং ধর্ম্মভগিনী তস্যাঃ কৃতেঽহং যুষ্মান্ নিৱেদযামি,
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kr̥tē'haṁ yuṣmān nivēdayāmi,
2 ২ যূযং তাং প্রভুমাশ্রিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্রলোকার্হং কুরুধ্ৱং, যুষ্মত্তস্তস্যা য উপকারো ভৱিতুং শক্নোতি তং কুরুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকারঃ কৃতঃ|
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|
3 ৩ অপরঞ্চ খ্রীষ্টস্য যীশোঃ কর্ম্মণি মম সহকারিণৌ মম প্রাণরক্ষার্থঞ্চ স্ৱপ্রাণান্ পণীকৃতৱন্তৌ যৌ প্রিষ্কিল্লাক্কিলৌ তৌ মম নমস্কারং জ্ঞাপযধ্ৱং|
aparañca khrīṣṭasya yīśōḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkr̥tavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 ৪ তাভ্যাম্ উপকারাপ্তিঃ কেৱলং মযা স্ৱীকর্ত্তৱ্যেতি নহি ভিন্নদেশীযৈঃ সর্ৱ্ৱধর্ম্মসমাজৈরপি|
tābhyām upakārāptiḥ kēvalaṁ mayā svīkarttavyēti nahi bhinnadēśīyaiḥ sarvvadharmmasamājairapi|
5 ৫ অপরঞ্চ তযো র্গৃহে স্থিতান্ ধর্ম্মসমাজলোকান্ মম নমস্কারং জ্ঞাপযধ্ৱং| তদ্ৱৎ আশিযাদেশে খ্রীষ্টস্য পক্ষে প্রথমজাতফলস্ৱরূপো য ইপেনিতনামা মম প্রিযবন্ধুস্তমপি মম নমস্কারং জ্ঞাপযধ্ৱং|
aparañca tayō rgr̥hē sthitān dharmmasamājalōkān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādēśē khrīṣṭasya pakṣē prathamajātaphalasvarūpō ya ipēnitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 ৬ অপরং বহুশ্রমেণাস্মান্ অসেৱত যা মরিযম্ তামপি নমস্কারং জ্ঞাপযধ্ৱং|
aparaṁ bahuśramēṇāsmān asēvata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 ৭ অপরঞ্চ প্রেরিতেষু খ্যাতকীর্ত্তী মদগ্রে খ্রীষ্টাশ্রিতৌ মম স্ৱজাতীযৌ সহবন্দিনৌ চ যাৱান্দ্রনীকযূনিযৌ তৌ মম নমস্কারং জ্ঞাপযধ্ৱং|
aparañca prēritēṣu khyātakīrttī madagrē khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 ৮ তথা প্রভৌ মৎপ্রিযতমম্ আম্প্লিযমপি মম নমস্কারং জ্ঞাপযধ্ৱং|
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 ৯ অপরং খ্রীষ্টসেৱাযাং মম সহকারিণম্ ঊর্ব্বাণং মম প্রিযতমং স্তাখুঞ্চ মম নমস্কারং জ্ঞাপযধ্ৱং|
aparaṁ khrīṣṭasēvāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 ১০ অপরং খ্রীষ্টেন পরীক্ষিতম্ আপিল্লিং মম নমস্কারং ৱদত, আরিষ্টবূলস্য পরিজনাংশ্চ মম নমস্কারং জ্ঞাপযধ্ৱং|
aparaṁ khrīṣṭēna parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 ১১ অপরং মম জ্ঞাতিং হেরোদিযোনং মম নমস্কারং ৱদত, তথা নার্কিসস্য পরিৱারাণাং মধ্যে যে প্রভুমাশ্রিতাস্তান্ মম নমস্কারং ৱদত|
aparaṁ mama jñātiṁ hērōdiyōnaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhyē yē prabhumāśritāstān mama namaskāraṁ vadata|
12 ১২ অপরং প্রভোঃ সেৱাযাং পরিশ্রমকারিণ্যৌ ত্রুফেনাত্রুফোষে মম নমস্কারং ৱদত, তথা প্রভোঃ সেৱাযাম্ অত্যন্তং পরিশ্রমকারিণী যা প্রিযা পর্ষিস্তাং নমস্কারং জ্ঞাপযধ্ৱং|
aparaṁ prabhōḥ sēvāyāṁ pariśramakāriṇyau truphēnātruphōṣē mama namaskāraṁ vadata, tathā prabhōḥ sēvāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 ১৩ অপরং প্রভোরভিরুচিতং রূফং মম ধর্ম্মমাতা যা তস্য মাতা তামপি নমস্কারং ৱদত|
aparaṁ prabhōrabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 ১৪ অপরম্ অসুংকৃতং ফ্লিগোনং হর্ম্মং পাত্রবং হর্ম্মিম্ এতেষাং সঙ্গিভ্রাতৃগণঞ্চ নমস্কারং জ্ঞাপযধ্ৱং|
aparam asuṁkr̥taṁ phligōnaṁ harmmaṁ pātrabaṁ harmmim ētēṣāṁ saṅgibhrātr̥gaṇañca namaskāraṁ jñāpayadhvaṁ|
15 ১৫ অপরং ফিললগো যূলিযা নীরিযস্তস্য ভগিন্যলুম্পা চৈতান্ এতৈঃ সার্দ্ধং যাৱন্তঃ পৱিত্রলোকা আসতে তানপি নমস্কারং জ্ঞাপযধ্ৱং|
aparaṁ philalagō yūliyā nīriyastasya bhaginyalumpā caitān ētaiḥ sārddhaṁ yāvantaḥ pavitralōkā āsatē tānapi namaskāraṁ jñāpayadhvaṁ|
16 ১৬ যূযং পরস্পরং পৱিত্রচুম্বনেন নমস্কুরুধ্ৱং| খ্রীষ্টস্য ধর্ম্মসমাজগণো যুষ্মান্ নমস্কুরুতে|
yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|
17 ১৭ হে ভ্রাতরো যুষ্মান্ ৱিনযেঽহং যুষ্মাভি র্যা শিক্ষা লব্ধা তাম্ অতিক্রম্য যে ৱিচ্ছেদান্ ৱিঘ্নাংশ্চ কুর্ৱ্ৱন্তি তান্ নিশ্চিনুত তেষাং সঙ্গং ৱর্জযত চ|
hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|
18 ১৮ যতস্তাদৃশা লোকা অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য দাসা ইতি নহি কিন্তু স্ৱোদরস্যৈৱ দাসাঃ; অপরং প্রণযৱচনৈ র্মধুরৱাক্যৈশ্চ সরললোকানাং মনাংসি মোহযন্তি|
yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|
19 ১৯ যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱং সর্ৱ্ৱত্র সর্ৱ্ৱৈ র্জ্ঞাতং ততোঽহং যুষ্মাসু সানন্দোঽভৱং তথাপি যূযং যৎ সৎজ্ঞানেন জ্ঞানিনঃ কুজ্ঞানে চাতৎপরা ভৱেতেতি মমাভিলাষঃ|
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tatō'haṁ yuṣmāsu sānandō'bhavaṁ tathāpi yūyaṁ yat satjñānēna jñāninaḥ kujñānē cātatparā bhavētēti mamābhilāṣaḥ|
20 ২০ অধিকন্তু শান্তিদাযক ঈশ্ৱরঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মর্দ্দিষ্যতি| অস্মাকং প্রভু র্যীশুখ্রীষ্টো যুষ্মাসু প্রসাদং ক্রিযাৎ| ইতি|
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|
21 ২১ মম সহকারী তীমথিযো মম জ্ঞাতযো লূকিযো যাসোন্ সোসিপাত্রশ্চেমে যুষ্মান্ নমস্কুর্ৱ্ৱন্তে|
mama sahakārī tīmathiyō mama jñātayō lūkiyō yāsōn sōsipātraścēmē yuṣmān namaskurvvantē|
22 ২২ অপরম্ এতৎপত্রলেখকস্তর্ত্তিযনামাহমপি প্রভো র্নাম্না যুষ্মান্ নমস্করোমি|
aparam ētatpatralēkhakastarttiyanāmāhamapi prabhō rnāmnā yuṣmān namaskarōmi|
23 ২৩ তথা কৃৎস্নধর্ম্মসমাজস্য মম চাতিথ্যকারী গাযো যুষ্মান্ নমস্করোতি| অপরম্ এতন্নগরস্য ধনরক্ষক ইরাস্তঃ ক্কার্ত্তনামকশ্চৈকো ভ্রাতা তাৱপি যুষ্মান্ নমস্কুরুতঃ|
tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|
24 ২৪ অস্মাকং প্রভু র্যীশুখ্রীষ্টা যুষ্মাসু সর্ৱ্ৱেষু প্রসাদং ক্রিযাৎ| ইতি|
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvvēṣu prasādaṁ kriyāt| iti|
25 ২৫ পূর্ৱ্ৱকালিকযুগেষু প্রচ্ছন্না যা মন্ত্রণাধুনা প্রকাশিতা ভূৎৱা ভৱিষ্যদ্ৱাদিলিখিতগ্রন্থগণস্য প্রমাণাদ্ ৱিশ্ৱাসেন গ্রহণার্থং সদাতনস্যেশ্ৱরস্যাজ্ঞযা সর্ৱ্ৱদেশীযলোকান্ জ্ঞাপ্যতে, (aiōnios )
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios )
26 ২৬ তস্যা মন্ত্রণাযা জ্ঞানং লব্ধ্ৱা মযা যঃ সুসংৱাদো যীশুখ্রীষ্টমধি প্রচার্য্যতে, তদনুসারাদ্ যুষ্মান্ ধর্ম্মে সুস্থিরান্ কর্ত্তুং সমর্থো যোঽদ্ৱিতীযঃ (aiōnios )
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios )
27 ২৭ সর্ৱ্ৱজ্ঞ ঈশ্ৱরস্তস্য ধন্যৱাদো যীশুখ্রীষ্টেন সন্ততং ভূযাৎ| ইতি| (aiōn )
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn )