< মথিঃ 8 >

1 যদা স পর্ৱ্ৱতাদ্ অৱারোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্রজুঃ|
yadā sa parvvatād avārōhat tadā bahavō mānavāstatpaścād vavrajuḥ|
2 একঃ কুষ্ঠৱান্ আগত্য তং প্রণম্য বভাষে, হে প্রভো, যদি ভৱান্ সংমন্যতে, তর্হি মাং নিরামযং কর্ত্তুং শক্নোতি|
ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|
3 ততো যীশুঃ করং প্রসার্য্য তস্যাঙ্গং স্পৃশন্ ৱ্যাজহার, সম্মন্যেঽহং ৎৱং নিরামযো ভৱ; তেন স তৎক্ষণাৎ কুষ্ঠেনামোচি|
tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣṭhēnāmōci|
4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|
tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|
5 তদনন্তরং যীশুনা কফর্নাহূম্নামনি নগরে প্রৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,
tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣṭē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē,
6 হে প্রভো, মদীয একো দাসঃ পক্ষাঘাতৱ্যাধিনা ভৃশং ৱ্যথিতঃ, সতু শযনীয আস্তে|
hē prabhō, madīya ēkō dāsaḥ pakṣāghātavyādhinā bhr̥śaṁ vyathitaḥ, satu śayanīya āstē|
7 তদানীং যীশুস্তস্মৈ কথিতৱান্, অহং গৎৱা তং নিরামযং করিষ্যামি|
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 ততঃ স শতসেনাপতিঃ প্রত্যৱদৎ, হে প্রভো, ভৱান্ যৎ মম গেহমধ্যং যাতি তদ্যোগ্যভাজনং নাহমস্মি; ৱাঙ্মাত্রম্ আদিশতু, তেনৈৱ মম দাসো নিরামযো ভৱিষ্যতি|
tataḥ sa śatasēnāpatiḥ pratyavadat, hē prabhō, bhavān yat mama gēhamadhyaṁ yāti tadyōgyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tēnaiva mama dāsō nirāmayō bhaviṣyati|
9 যতো মযি পরনিধ্নেঽপি মম নিদেশৱশ্যাঃ কতি কতি সেনাঃ সন্তি, তত একস্মিন্ যাহীত্যুক্তে স যাতি, তদন্যস্মিন্ এহীত্যুক্তে স আযাতি, তথা মম নিজদাসে কর্ম্মৈতৎ কুর্ৱ্ৱিত্যুক্তে স তৎ করোতি|
yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti|
10 ১০ তদানীং যীশুস্তস্যৈতৎ ৱচো নিশম্য ৱিস্মযাপন্নোঽভূৎ; নিজপশ্চাদ্গামিনো মানৱান্ অৱোচ্চ, যুষ্মান্ তথ্যং ৱচ্মি, ইস্রাযেলীযলোকানাং মধ্যেঽপি নৈতাদৃশো ৱিশ্ৱাসো মযা প্রাপ্তঃ|
tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|
11 ১১ অন্যচ্চাহং যুষ্মান্ ৱদামি, বহৱঃ পূর্ৱ্ৱস্যাঃ পশ্চিমাযাশ্চ দিশ আগত্য ইব্রাহীমা ইস্হাকা যাকূবা চ সাকম্ মিলিৎৱা সমুপৱেক্ষ্যন্তি;
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti;
12 ১২ কিন্তু যত্র স্থানে রোদনদন্তঘর্ষণে ভৱতস্তস্মিন্ বহির্ভূততমিস্রে রাজ্যস্য সন্তানা নিক্ষেস্যন্তে|
kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|
13 ১৩ ততঃ পরং যীশুস্তং শতসেনাপতিং জগাদ, যাহি, তৱ প্রতীত্যনুসারতো মঙ্গলং ভূযাৎ; তদা তস্মিন্নেৱ দণ্ডে তদীযদাসো নিরামযো বভূৱ|
tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇḍē tadīyadāsō nirāmayō babhūva|
14 ১৪ অনন্তরং যীশুঃ পিতরস্য গেহমুপস্থায জ্ৱরেণ পীডিতাং শযনীযস্থিতাং তস্য শ্ৱশ্রূং ৱীক্ষাঞ্চক্রে|
anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē|
15 ১৫ ততস্তেন তস্যাঃ করস্য স্পৃষ্টতৱাৎ জ্ৱরস্তাং তত্যাজ, তদা সা সমুত্থায তান্ সিষেৱে|
tatastēna tasyāḥ karasya spr̥ṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē|
16 ১৬ অনন্তরং সন্ধ্যাযাং সত্যাং বহুশো ভূতগ্রস্তমনুজান্ তস্য সমীপম্ আনিন্যুঃ স চ ৱাক্যেন ভূতান্ ত্যাজযামাস, সর্ৱ্ৱপ্রকারপীডিতজনাংশ্চ নিরামযান্ চকার;
anantaraṁ sandhyāyāṁ satyāṁ bahuśō bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyēna bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 ১৭ তস্মাৎ, সর্ৱ্ৱা দুর্ব্বলতাস্মাকং তেনৈৱ পরিধারিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|
tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat|
18 ১৮ অনন্তরং যীশুশ্চতুর্দিক্ষু জননিৱহং ৱিলোক্য তটিন্যাঃ পারং যাতুং শিষ্যান্ আদিদেশ|
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilōkya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādidēśa|
19 ১৯ তদানীম্ এক উপাধ্যায আগত্য কথিতৱান্, হে গুরো, ভৱান্ যত্র যাস্যতি তত্রাহমপি ভৱতঃ পশ্চাদ্ যাস্যামি|
tadānīm ēka upādhyāya āgatya kathitavān, hē gurō, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 ২০ ততো যীশু র্জগাদ, ক্রোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্রস্য শিরঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|
tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|
21 ২১ অনন্তরম্ অপর একঃ শিষ্যস্তং বভাষে, হে প্রভো, প্রথমতো মম পিতরং শ্মশানে নিধাতুং গমনার্থং মাম্ অনুমন্যস্ৱ|
anantaram apara ēkaḥ śiṣyastaṁ babhāṣē, hē prabhō, prathamatō mama pitaraṁ śmaśānē nidhātuṁ gamanārthaṁ mām anumanyasva|
22 ২২ ততো যীশুরুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|
tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha|
23 ২৩ অনন্তরং তস্মিন্ নাৱমারূঢে তস্য শিষ্যাস্তৎপশ্চাৎ জগ্মুঃ|
anantaraṁ tasmin nāvamārūḍhē tasya śiṣyāstatpaścāt jagmuḥ|
24 ২৪ পশ্চাৎ সাগরস্য মধ্যং তেষু গতেষু তাদৃশঃ প্রবলো ঝঞ্ভ্শনিল উদতিষ্ঠৎ, যেন মহাতরঙ্গ উত্থায তরণিং ছাদিতৱান্, কিন্তু স নিদ্রিত আসীৎ|
paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 ২৫ তদা শিষ্যা আগত্য তস্য নিদ্রাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্রভো, ৱযং ম্রিযামহে, ভৱান্ অস্মাকং প্রাণান্ রক্ষতু|
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu|
26 ২৬ তদা স তান্ উক্তৱান্, হে অল্পৱিশ্ৱাসিনো যূযং কুতো ৱিভীথ? ততঃ স উত্থায ৱাতং সাগরঞ্চ তর্জযামাস, ততো নির্ৱ্ৱাতমভৱৎ|
tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|
27 ২৭ অপরং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসরিৎপতী অস্য কিমাজ্ঞাগ্রাহিণৌ? কীদৃশোঽযং মানৱঃ|
aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ|
28 ২৮ অনন্তরং স পারং গৎৱা গিদেরীযদেশম্ উপস্থিতৱান্; তদা দ্ৱৌ ভূতগ্রস্তমনুজৌ শ্মশানস্থানাদ্ বহি র্ভূৎৱা তং সাক্ষাৎ কৃতৱন্তৌ, তাৱেতাদৃশৌ প্রচণ্ডাৱাস্তাং যৎ তেন স্থানেন কোপি যাতুং নাশক্নোৎ|
anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|
29 ২৯ তাৱুচৈঃ কথযামাসতুঃ, হে ঈশ্ৱরস্য সূনো যীশো, ৎৱযা সাকম্ আৱযোঃ কঃ সম্বন্ধঃ? নিরূপিতকালাৎ প্রাগেৱ কিমাৱাভ্যাং যাতনাং দাতুম্ অত্রাগতোসি?
tāvucaiḥ kathayāmāsatuḥ, hē īśvarasya sūnō yīśō, tvayā sākam āvayōḥ kaḥ sambandhaḥ? nirūpitakālāt prāgēva kimāvābhyāṁ yātanāṁ dātum atrāgatōsi?
30 ৩০ তদানীং তাভ্যাং কিঞ্চিদ্ দূরে ৱরাহাণাম্ একো মহাৱ্রজোঽচরৎ|
tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat|
31 ৩১ ততো ভূতৌ তৌ তস্যান্তিকে ৱিনীয কথযামাসতুঃ, যদ্যাৱাং ত্যাজযসি, তর্হি ৱরাহাণাং মধ্যেৱ্রজম্ আৱাং প্রেরয|
tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyēvrajam āvāṁ prēraya|
32 ৩২ তদা যীশুরৱদৎ যাতং, অনন্তরং তৌ যদা মনুজৌ ৱিহায ৱরাহান্ আশ্রিতৱন্তৌ, তদা তে সর্ৱ্ৱে ৱরাহা উচ্চস্থানাৎ মহাজৱেন ধাৱন্তঃ সাগরীযতোযে মজ্জন্তো মম্রুঃ|
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā tē sarvvē varāhā uccasthānāt mahājavēna dhāvantaḥ sāgarīyatōyē majjantō mamruḥ|
33 ৩৩ ততো ৱরাহরক্ষকাঃ পলাযমানা মধ্যেনগরং তৌ ভূতগ্রস্তৌ প্রতি যদ্যদ্ অঘটত, তাঃ সর্ৱ্ৱৱার্ত্তা অৱদন্|
tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 ৩৪ ততো নাগরিকাঃ সর্ৱ্ৱে মনুজা যীশুং সাক্ষাৎ কর্ত্তুং বহিরাযাতাঃ তঞ্চ ৱিলোক্য প্রার্থযাঞ্চক্রিরে ভৱান্ অস্মাকং সীমাতো যাতু|
tatō nāgarikāḥ sarvvē manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilōkya prārthayāñcakrirē bhavān asmākaṁ sīmātō yātu|

< মথিঃ 8 >