< মথিঃ 15 >

1 অপরং যিরূশালম্নগরীযাঃ কতিপযা অধ্যাপকাঃ ফিরূশিনশ্চ যীশোঃ সমীপমাগত্য কথযামাসুঃ,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,
2 তৱ শিষ্যাঃ কিমর্থম্ অপ্রক্ষালিতকরৈ র্ভক্ষিৎৱা পরম্পরাগতং প্রাচীনানাং ৱ্যৱহারং লঙ্ৱন্তে?
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?
3 ততো যীশুঃ প্রত্যুৱাচ, যূযং পরম্পরাগতাচারেণ কুত ঈশ্ৱরাজ্ঞাং লঙ্ৱধ্ৱে|
tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|
4 ঈশ্ৱর ইত্যাজ্ঞাপযৎ, ৎৱং নিজপিতরৌ সংমন্যেথাঃ, যেন চ নিজপিতরৌ নিন্দ্যেতে, স নিশ্চিতং ম্রিযেত;
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta;
5 কিন্তু যূযং ৱদথ, যঃ স্ৱজনকং স্ৱজননীং ৱা ৱাক্যমিদং ৱদতি, যুৱাং মত্তো যল্লভেথে, তৎ ন্যৱিদ্যত,
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata,
6 স নিজপিতরৌ পুন র্ন সংমংস্যতে| ইত্থং যূযং পরম্পরাগতেন স্ৱেষামাচারেণেশ্ৱরীযাজ্ঞাং লুম্পথ|
sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|
7 রে কপটিনঃ সর্ৱ্ৱে যিশযিযো যুষ্মানধি ভৱিষ্যদ্ৱচনান্যেতানি সম্যগ্ উক্তৱান্|
rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|
8 ৱদনৈ র্মনুজা এতে সমাযান্তি মদন্তিকং| তথাধরৈ র্মদীযঞ্চ মানং কুর্ৱ্ৱন্তি তে নরাঃ|
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|
9 কিন্তু তেষাং মনো মত্তো ৱিদূরএৱ তিষ্ঠতি| শিক্ষযন্তো ৱিধীন্ ন্রাজ্ঞা ভজন্তে মাং মুধৈৱ তে|
kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
10 ১০ ততো যীশু র্লোকান্ আহূয প্রোক্তৱান্, যূযং শ্রুৎৱা বুধ্যধ্বং|
tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 ১১ যন্মুখং প্রৱিশতি, তৎ মনুজম্ অমেধ্যং ন করোতি, কিন্তু যদাস্যাৎ নির্গচ্ছতি, তদেৱ মানুষমমেধ্যী করোতী|
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
12 ১২ তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্রুঃ, এতাং কথাং শ্রুৎৱা ফিরূশিনো ৱ্যরজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে?
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē?
13 ১৩ স প্রত্যৱদৎ, মম স্ৱর্গস্থঃ পিতা যং কঞ্চিদঙ্কুরং নারোপযৎ, স উৎপাৱ্দ্যতে|
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|
14 ১৪ তে তিষ্ঠন্তু, তে অন্ধমনুজানাম্ অন্ধমার্গদর্শকা এৱ; যদ্যন্ধোঽন্ধং পন্থানং দর্শযতি, তর্হ্যুভৌ গর্ত্তে পততঃ|
tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|
15 ১৫ তদা পিতরস্তং প্রত্যৱদৎ, দৃষ্টান্তমিমমস্মান্ বোধযতু|
tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
16 ১৬ যীশুনা প্রোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ?
yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha?
17 ১৭ কথামিমাং কিং ন বুধ্যধ্বে? যদাস্যং প্রেৱিশতি, তদ্ উদরে পতন্ বহির্নির্যাতি,
kathāmimāṁ kiṁ na budhyadhbē? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti,
18 ১৮ কিন্ত্ৱাস্যাদ্ যন্নির্যাতি, তদ্ অন্তঃকরণাৎ নির্যাতৎৱাৎ মনুজমমেধ্যং করোতি|
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti|
19 ১৯ যতোঽন্তঃকরণাৎ কুচিন্তা বধঃ পারদারিকতা ৱেশ্যাগমনং চৈর্য্যং মিথ্যাসাক্ষ্যম্ ঈশ্ৱরনিন্দা চৈতানি সর্ৱ্ৱাণি নির্য্যান্তি|
yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 ২০ এতানি মনুষ্যমপৱিত্রী কুর্ৱ্ৱন্তি কিন্ত্ৱপ্রক্ষালিতকরেণ ভোজনং মনুজমমেধ্যং ন করোতি|
ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti|
21 ২১ অনন্তরং যীশুস্তস্মাৎ স্থানাৎ প্রস্থায সোরসীদোন্নগরযোঃ সীমামুপতস্যৌ|
anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|
22 ২২ তদা তৎসীমাতঃ কাচিৎ কিনানীযা যোষিদ্ আগত্য তমুচ্চৈরুৱাচ, হে প্রভো দাযূদঃ সন্তান, মমৈকা দুহিতাস্তে সা ভূতগ্রস্তা সতী মহাক্লেশং প্রাপ্নোতি মম দযস্ৱ|
tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva|
23 ২৩ কিন্তু যীশুস্তাং কিমপি নোক্তৱান্, ততঃ শিষ্যা আগত্য তং নিৱেদযামাসুঃ, এষা যোষিদ্ অস্মাকং পশ্চাদ্ উচ্চৈরাহূযাগচ্ছতি, এনাং ৱিসৃজতু|
kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
24 ২৪ তদা স প্রত্যৱদৎ, ইস্রাযেল্গোত্রস্য হারিতমেষান্ ৱিনা কস্যাপ্যন্যস্য সমীপং নাহং প্রেষিতোস্মি|
tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi|
25 ২৫ ততঃ সা নারীসমাগত্য তং প্রণম্য জগাদ, হে প্রভো মামুপকুরু|
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|
26 ২৬ স উক্তৱান্, বালকানাং ভক্ষ্যমাদায সারমেযেভ্যো দানং নোচিতং|
sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ|
27 ২৭ তদা সা বভাষে, হে প্রভো, তৎ সত্যং, তথাপি প্রভো র্ভঞ্চাদ্ যদুচ্ছিষ্টং পততি, তৎ সারমেযাঃ খাদন্তি|
tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
28 ২৮ ততো যীশুঃ প্রত্যৱদৎ, হে যোষিৎ, তৱ ৱিশ্ৱাসো মহান্ তস্মাৎ তৱ মনোভিলষিতং সিদ্য্যতু, তেন তস্যাঃ কন্যা তস্মিন্নেৱ দণ্ডে নিরামযাভৱৎ|
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
29 ২৯ অনন্তরং যীশস্তস্মাৎ স্থানাৎ প্রস্থায গালীল্সাগরস্য সন্নিধিমাগত্য ধরাধরমারুহ্য তত্রোপৱিৱেশ|
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa|
30 ৩০ পশ্চাৎ জননিৱহো বহূন্ খঞ্চান্ধমূকশুষ্ককরমানুষান্ আদায যীশোঃ সমীপমাগত্য তচ্চরণান্তিকে স্থাপযামাসুঃ, ততঃ সা তান্ নিরামযান্ অকরোৎ|
paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt|
31 ৩১ ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককরাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্রাযেল ঈশ্ৱরং ধন্যং বভাষিরে|
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|
32 ৩২ তদানীং যীশুঃ স্ৱশিষ্যান্ আহূয গদিতৱান্, এতজ্জননিৱহেষু মম দযা জাযতে, এতে দিনত্রযং মযা সাকং সন্তি, এষাং ভক্ষ্যৱস্তু চ কঞ্চিদপি নাস্তি, তস্মাদহমেতানকৃতাহারান্ ন ৱিস্রক্ষ্যামি, তথাৎৱে ৱর্ত্মমধ্যে ক্লাম্যেষুঃ|
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
33 ৩৩ তদা শিষ্যা ঊচুঃ, এতস্মিন্ প্রান্তরমধ্য এতাৱতো মর্ত্যান্ তর্পযিতুং ৱযং কুত্র পূপান্ প্রাপ্স্যামঃ?
tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 ৩৪ যীশুরপৃচ্ছৎ, যুষ্মাকং নিকটে কতি পূপা আসতে? ত ঊচুঃ, সপ্তপূপা অল্পাঃ ক্ষুদ্রমীনাশ্চ সন্তি|
yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 ৩৫ তদানীং স লোকনিৱহং ভূমাৱুপৱেষ্টুম্ আদিশ্য
tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya
36 ৩৬ তান্ সপ্তপূপান্ মীনাংশ্চ গৃহ্লন্ ঈশ্ৱরীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দদৌ, শিষ্যা লোকেভ্যো দদুঃ|
tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
37 ৩৭ ততঃ সর্ৱ্ৱে ভুক্ত্ৱা তৃপ্তৱন্তঃ; তদৱশিষ্টভক্ষ্যেণ সপ্তডলকান্ পরিপূর্য্য সংজগৃহুঃ|
tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
38 ৩৮ তে ভোক্তারো যোষিতো বালকাংশ্চ ৱিহায প্রাযেণ চতুঃসহস্রাণি পুরুষা আসন্|
tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan|
39 ৩৯ ততঃ পরং স জননিৱহং ৱিসৃজ্য তরিমারুহ্য মগ্দলাপ্রদেশং গতৱান্|
tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|

< মথিঃ 15 >