< মার্কঃ 5 >
1 ১ অথ তূ সিন্ধুপারং গৎৱা গিদেরীযপ্রদেশ উপতস্থুঃ|
atha tū sindhupāraṁ gatvā gidērīyapradēśa upatasthuḥ|
2 ২ নৌকাতো নির্গতমাত্রাদ্ অপৱিত্রভূতগ্রস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকার|
naukātō nirgatamātrād apavitrabhūtagrasta ēkaḥ śmaśānādētya taṁ sākṣāc cakāra|
3 ৩ স শ্মশানেঽৱাৎসীৎ কোপি তং শৃঙ্খলেন বদ্ৱ্ৱা স্থাপযিতুং নাশক্নোৎ|
sa śmaśānē'vātsīt kōpi taṁ śr̥ṅkhalēna badvvā sthāpayituṁ nāśaknōt|
4 ৪ জনৈর্ৱারং নিগডৈঃ শৃঙ্খলৈশ্চ স বদ্ধোপি শৃঙ্খলান্যাকৃষ্য মোচিতৱান্ নিগডানি চ ভংক্ত্ৱা খণ্ডং খণ্ডং কৃতৱান্ কোপি তং ৱশীকর্ত্তুং ন শশক|
janairvāraṁ nigaḍaiḥ śr̥ṅkhalaiśca sa baddhōpi śr̥ṅkhalānyākr̥ṣya mōcitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kr̥tavān kōpi taṁ vaśīkarttuṁ na śaśaka|
5 ৫ দিৱানিশং সদা পর্ৱ্ৱতং শ্মশানঞ্চ ভ্রমিৎৱা চীৎশব্দং কৃতৱান্ গ্রাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্|
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kr̥tavān grāvabhiśca svayaṁ svaṁ kr̥tavān|
6 ৬ স যীশুং দূরাৎ পশ্যন্নেৱ ধাৱন্ তং প্রণনাম উচৈরুৱংশ্চোৱাচ,
sa yīśuṁ dūrāt paśyannēva dhāvan taṁ praṇanāma ucairuvaṁścōvāca,
7 ৭ হে সর্ৱ্ৱোপরিস্থেশ্ৱরপুত্র যীশো ভৱতা সহ মে কঃ সম্বন্ধঃ? অহং ৎৱামীশ্ৱরেণ শাপযে মাং মা যাতয|
hē sarvvōparisthēśvaraputra yīśō bhavatā saha mē kaḥ sambandhaḥ? ahaṁ tvāmīśvarēṇa śāpayē māṁ mā yātaya|
8 ৮ যতো যীশুস্তং কথিতৱান্ রে অপৱিত্রভূত, অস্মান্নরাদ্ বহির্নির্গচ্ছ|
yatō yīśustaṁ kathitavān rē apavitrabhūta, asmānnarād bahirnirgaccha|
9 ৯ অথ স তং পৃষ্টৱান্ কিন্তে নাম? তেন প্রত্যুক্তং ৱযমনেকে ঽস্মস্ততোঽস্মন্নাম বাহিনী|
atha sa taṁ pr̥ṣṭavān kintē nāma? tēna pratyuktaṁ vayamanēkē 'smastatō'smannāma bāhinī|
10 ১০ ততোস্মান্ দেশান্ন প্রেষযেতি তে তং প্রার্থযন্ত|
tatōsmān dēśānna prēṣayēti tē taṁ prārthayanta|
11 ১১ তদানীং পর্ৱ্ৱতং নিকষা বৃহন্ ৱরাহৱ্রজশ্চরন্নাসীৎ|
tadānīṁ parvvataṁ nikaṣā br̥han varāhavrajaścarannāsīt|
12 ১২ তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ প্রহিণু|
tasmād bhūtā vinayēna jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 ১৩ যীশুনানুজ্ঞাতাস্তেঽপৱিত্রভূতা বহির্নির্যায ৱরাহৱ্রজং প্রাৱিশন্ ততঃ সর্ৱ্ৱে ৱরাহা ৱস্তুতস্তু প্রাযোদ্ৱিসহস্রসংঙ্খ্যকাঃ কটকেন মহাজৱাদ্ ধাৱন্তঃ সিন্ধৌ প্রাণান্ জহুঃ|
yīśunānujñātāstē'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvvē varāhā vastutastu prāyōdvisahasrasaṁṅkhyakāḥ kaṭakēna mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 ১৪ তস্মাদ্ ৱরাহপালকাঃ পলাযমানাঃ পুরে গ্রামে চ তদ্ৱার্ত্তং কথযাঞ্চক্রুঃ| তদা লোকা ঘটিতং তৎকার্য্যং দ্রষ্টুং বহির্জগ্মুঃ
tasmād varāhapālakāḥ palāyamānāḥ purē grāmē ca tadvārttaṁ kathayāñcakruḥ| tadā lōkā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 ১৫ যীশোঃ সন্নিধিং গৎৱা তং ভূতগ্রস্তম্ অর্থাদ্ বাহিনীভূতগ্রস্তং নরং সৱস্ত্রং সচেতনং সমুপৱিষ্টঞ্চ দৃষ্ট্ৱা বিভ্যুঃ|
yīśōḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacētanaṁ samupaviṣṭañca dr̥ṣṭvā bibhyuḥ|
16 ১৬ ততো দৃষ্টতৎকার্য্যলোকাস্তস্য ভূতগ্রস্তনরস্য ৱরাহৱ্রজস্যাপি তাং ধটনাং ৱর্ণযামাসুঃ|
tatō dr̥ṣṭatatkāryyalōkāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 ১৭ ততস্তে স্ৱসীমাতো বহির্গন্তুং যীশুং ৱিনেতুমারেভিরে|
tatastē svasīmātō bahirgantuṁ yīśuṁ vinētumārēbhirē|
18 ১৮ অথ তস্য নৌকারোহণকালে স ভূতমুক্তো না যীশুনা সহ স্থাতুং প্রার্থযতে;
atha tasya naukārōhaṇakālē sa bhūtamuktō nā yīśunā saha sthātuṁ prārthayatē;
19 ১৯ কিন্তু স তমননুমত্য কথিতৱান্ ৎৱং নিজাত্মীযানাং সমীপং গৃহঞ্চ গচ্ছ প্রভুস্ত্ৱযি কৃপাং কৃৎৱা যানি কর্ম্মাণি কৃতৱান্ তানি তান্ জ্ঞাপয|
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gr̥hañca gaccha prabhustvayi kr̥pāṁ kr̥tvā yāni karmmāṇi kr̥tavān tāni tān jñāpaya|
20 ২০ অতঃ স প্রস্থায যীশুনা কৃতং তৎসর্ৱ্ৱাশ্চর্য্যং কর্ম্ম দিকাপলিদেশে প্রচারযিতুং প্রারব্ধৱান্ ততঃ সর্ৱ্ৱে লোকা আশ্চর্য্যং মেনিরে|
ataḥ sa prasthāya yīśunā kr̥taṁ tatsarvvāścaryyaṁ karmma dikāpalidēśē pracārayituṁ prārabdhavān tataḥ sarvvē lōkā āścaryyaṁ mēnirē|
21 ২১ অনন্তরং যীশৌ নাৱা পুনরন্যপার উত্তীর্ণে সিন্ধুতটে চ তিষ্ঠতি সতি তৎসমীপে বহুলোকানাং সমাগমোঽভূৎ|
anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt|
22 ২২ অপরং যাযীর্ নাম্না কশ্চিদ্ ভজনগৃহস্যাধিপ আগত্য তং দৃষ্ট্ৱৈৱ চরণযোঃ পতিৎৱা বহু নিৱেদ্য কথিতৱান্;
aparaṁ yāyīr nāmnā kaścid bhajanagr̥hasyādhipa āgatya taṁ dr̥ṣṭvaiva caraṇayōḥ patitvā bahu nivēdya kathitavān;
23 ২৩ মম কন্যা মৃতপ্রাযাভূদ্ অতো ভৱানেত্য তদারোগ্যায তস্যা গাত্রে হস্তম্ অর্পযতু তেনৈৱ সা জীৱিষ্যতি|
mama kanyā mr̥taprāyābhūd atō bhavānētya tadārōgyāya tasyā gātrē hastam arpayatu tēnaiva sā jīviṣyati|
24 ২৪ তদা যীশুস্তেন সহ চলিতঃ কিন্তু তৎপশ্চাদ্ বহুলোকাশ্চলিৎৱা তাদ্গাত্রে পতিতাঃ|
tadā yīśustēna saha calitaḥ kintu tatpaścād bahulōkāścalitvā tādgātrē patitāḥ|
25 ২৫ অথ দ্ৱাদশৱর্ষাণি প্রদররোগেণ
atha dvādaśavarṣāṇi pradararōgēṇa
26 ২৬ শীর্ণা চিকিৎসকানাং নানাচিকিৎসাভিশ্চ দুঃখং ভুক্তৱতী চ সর্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি নারোগ্যং প্রাপ্তা চ পুনরপি পীডিতাসীচ্চ
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārōgyaṁ prāptā ca punarapi pīḍitāsīcca
27 ২৭ যা স্ত্রী সা যীশো র্ৱার্ত্তাং প্রাপ্য মনসাকথযৎ যদ্যহং তস্য ৱস্ত্রমাত্র স্প্রষ্টুং লভেযং তদা রোগহীনা ভৱিষ্যামি|
yā strī sā yīśō rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labhēyaṁ tadā rōgahīnā bhaviṣyāmi|
28 ২৮ অতোহেতোঃ সা লোকারণ্যমধ্যে তৎপশ্চাদাগত্য তস্য ৱস্ত্রং পস্পর্শ|
atōhētōḥ sā lōkāraṇyamadhyē tatpaścādāgatya tasya vastraṁ pasparśa|
29 ২৯ তেনৈৱ তৎক্ষণং তস্যা রক্তস্রোতঃ শুষ্কং স্ৱযং তস্মাদ্ রোগান্মুক্তা ইত্যপি দেহেঽনুভূতা|
tēnaiva tatkṣaṇaṁ tasyā raktasrōtaḥ śuṣkaṁ svayaṁ tasmād rōgānmuktā ityapi dēhē'nubhūtā|
30 ৩০ অথ স্ৱস্মাৎ শক্তি র্নির্গতা যীশুরেতন্মনসা জ্ঞাৎৱা লোকনিৱহং প্রতি মুখং ৱ্যাৱৃত্য পৃষ্টৱান্ কেন মদ্ৱস্ত্রং স্পৃষ্টং?
atha svasmāt śakti rnirgatā yīśurētanmanasā jñātvā lōkanivahaṁ prati mukhaṁ vyāvr̥tya pr̥ṣṭavān kēna madvastraṁ spr̥ṣṭaṁ?
31 ৩১ ততস্তস্য শিষ্যা ঊচুঃ ভৱতো ৱপুষি লোকাঃ সংঘর্ষন্তি তদ্ দৃষ্ট্ৱা কেন মদ্ৱস্ত্রং স্পৃষ্টমিতি কুতঃ কথযতি?
tatastasya śiṣyā ūcuḥ bhavatō vapuṣi lōkāḥ saṁgharṣanti tad dr̥ṣṭvā kēna madvastraṁ spr̥ṣṭamiti kutaḥ kathayati?
32 ৩২ কিন্তু কেন তৎ কর্ম্ম কৃতং তদ্ দ্রষ্টুং যীশুশ্চতুর্দিশো দৃষ্টৱান্|
kintu kēna tat karmma kr̥taṁ tad draṣṭuṁ yīśuścaturdiśō dr̥ṣṭavān|
33 ৩৩ ততঃ সা স্ত্রী ভীতা কম্পিতা চ সতী স্ৱস্যা রুক্প্রতিক্রিযা জাতেতি জ্ঞাৎৱাগত্য তৎসম্মুখে পতিৎৱা সর্ৱ্ৱৱৃত্তান্তং সত্যং তস্মৈ কথযামাস|
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jātēti jñātvāgatya tatsammukhē patitvā sarvvavr̥ttāntaṁ satyaṁ tasmai kathayāmāsa|
34 ৩৪ তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ|
tadānīṁ yīśustāṁ gaditavān, hē kanyē tava pratītistvām arōgāmakarōt tvaṁ kṣēmēṇa vraja svarōgānmuktā ca tiṣṭha|
35 ৩৫ ইতিৱাক্যৱদনকালে ভজনগৃহাধিপস্য নিৱেশনাল্ লোকা এত্যাধিপং বভাষিরে তৱ কন্যা মৃতা তস্মাদ্ গুরুং পুনঃ কুতঃ ক্লিশ্নাসি?
itivākyavadanakālē bhajanagr̥hādhipasya nivēśanāl lōkā ētyādhipaṁ babhāṣirē tava kanyā mr̥tā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 ৩৬ কিন্তু যীশুস্তদ্ ৱাক্যং শ্রুৎৱৈৱ ভজনগৃহাধিপং গদিতৱান্ মা ভৈষীঃ কেৱলং ৱিশ্ৱাসিহি|
kintu yīśustad vākyaṁ śrutvaiva bhajanagr̥hādhipaṁ gaditavān mā bhaiṣīḥ kēvalaṁ viśvāsihi|
37 ৩৭ অথ পিতরো যাকূব্ তদ্ভ্রাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত|
atha pitarō yākūb tadbhrātā yōhan ca ētān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 ৩৮ তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুরোদনং ৱিলাপঞ্চ কুর্ৱ্ৱতো লোকান্ দদর্শ|
tasya bhajanagr̥hādhipasya nivēśanasamīpam āgatya kalahaṁ bahurōdanaṁ vilāpañca kurvvatō lōkān dadarśa|
39 ৩৯ তস্মান্ নিৱেশনং প্রৱিশ্য প্রোক্তৱান্ যূযং কুত ইত্থং কলহং রোদনঞ্চ কুরুথ? কন্যা ন মৃতা নিদ্রাতি|
tasmān nivēśanaṁ praviśya prōktavān yūyaṁ kuta itthaṁ kalahaṁ rōdanañca kurutha? kanyā na mr̥tā nidrāti|
40 ৪০ তস্মাত্তে তমুপজহসুঃ কিন্তু যীশুঃ সর্ৱ্ৱান বহিষ্কৃত্য কন্যাযাঃ পিতরৌ স্ৱসঙ্গিনশ্চ গৃহীৎৱা যত্র কন্যাসীৎ তৎ স্থানং প্রৱিষ্টৱান্|
tasmāttē tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkr̥tya kanyāyāḥ pitarau svasaṅginaśca gr̥hītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 ৪১ অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অর্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|
atha sa tasyāḥ kanyāyā hastau dhr̥tvā tāṁ babhāṣē ṭālīthā kūmī, arthatō hē kanyē tvamuttiṣṭha ityājñāpayāmi|
42 ৪২ তুনৈৱ তৎক্ষণং সা দ্ৱাদশৱর্ষৱযস্কা কন্যা পোত্থায চলিতুমারেভে, ইতঃ সর্ৱ্ৱে মহাৱিস্মযং গতাঃ|
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā pōtthāya calitumārēbhē, itaḥ sarvvē mahāvismayaṁ gatāḥ|
43 ৪৩ তত এতস্যৈ কিঞ্চিৎ খাদ্যং দত্তেতি কথযিৎৱা এতৎকর্ম্ম কমপি ন জ্ঞাপযতেতি দৃঢমাদিষ্টৱান্|
tata ētasyai kiñcit khādyaṁ dattēti kathayitvā ētatkarmma kamapi na jñāpayatēti dr̥ḍhamādiṣṭavān|