< যোহনঃ 12 >

1 নিস্তারোৎসৱাৎ পূর্ৱ্ৱং দিনষট্কে স্থিতে যীশু র্যং প্রমীতম্ ইলিযাসরং শ্মশানাদ্ উদস্থাপরৎ তস্য নিৱাসস্থানং বৈথনিযাগ্রামম্ আগচ্ছৎ|
nistārōtsavāt pūrvvaṁ dinaṣaṭkē sthitē yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 তত্র তদর্থং রজন্যাং ভোজ্যে কৃতে মর্থা পর্য্যৱেষযদ্ ইলিযাসর্ চ তস্য সঙ্গিভিঃ সার্দ্ধং ভোজনাসন উপাৱিশৎ|
tatra tadarthaṁ rajanyāṁ bhōjyē kr̥tē marthā paryyavēṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhōjanāsana upāviśat|
3 তদা মরিযম্ অর্দ্ধসেটকং বহুমূল্যং জটামাংসীযং তৈলম্ আনীয যীশোশ্চরণযো র্মর্দ্দযিৎৱা নিজকেশ র্মার্ষ্টুম্ আরভত; তদা তৈলস্য পরিমলেন গৃহম্ আমোদিতম্ অভৱৎ|
tadā mariyam arddhasēṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśōścaraṇayō rmarddayitvā nijakēśa rmārṣṭum ārabhata; tadā tailasya parimalēna gr̥ham āmōditam abhavat|
4 যঃ শিমোনঃ পুত্র রিষ্করিযোতীযো যিহূদানামা যীশুং পরকরেষু সমর্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্,
yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 এতত্তৈলং ত্রিভিঃ শতৈ র্মুদ্রাপদৈ র্ৱিক্রীতং সদ্ দরিদ্রেভ্যঃ কুতো নাদীযত?
ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata?
6 স দরিদ্রলোকার্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌর এৱং তন্নিকটে মুদ্রাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহরৎ তস্মাৎ কারণাদ্ ইমাং কথামকথযৎ|
sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 তদা যীশুরকথযদ্ এনাং মা ৱারয সা মম শ্মশানস্থাপনদিনার্থং তদরক্ষযৎ|
tadā yīśurakathayad ēnāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 দরিদ্রা যুষ্মাকং সন্নিধৌ সর্ৱ্ৱদা তিষ্ঠন্তি কিন্ত্ৱহং সর্ৱ্ৱদা যুষ্মাকং সন্নিধৌ ন তিষ্ঠামি|
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 ততঃ পরং যীশুস্তত্রাস্তীতি ৱার্ত্তাং শ্রুৎৱা বহৱো যিহূদীযাস্তং শ্মশানাদুত্থাপিতম্ ইলিযাসরঞ্চ দ্রষ্টুং তৎ স্থানম্ আগচ্ছন|
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavō yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 ১০ তদা প্রধানযাজকাস্তম্ ইলিযাসরমপি সংহর্ত্তুম্ অমন্ত্রযন্;
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 ১১ যতস্তেন বহৱো যিহূদীযা গৎৱা যীশৌ ৱ্যশ্ৱসন্|
yatastēna bahavō yihūdīyā gatvā yīśau vyaśvasan|
12 ১২ অনন্তরং যীশু র্যিরূশালম্ নগরম্ আগচ্ছতীতি ৱার্ত্তাং শ্রুৎৱা পরেঽহনি উৎসৱাগতা বহৱো লোকাঃ
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā parē'hani utsavāgatā bahavō lōkāḥ
13 ১৩ খর্জ্জূরপত্রাদ্যানীয তং সাক্ষাৎ কর্ত্তুং বহিরাগত্য জয জযেতি ৱাচং প্রোচ্চৈ র্ৱক্তুম্ আরভন্ত, ইস্রাযেলো যো রাজা পরমেশ্ৱরস্য নাম্নাগচ্ছতি স ধন্যঃ|
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayēti vācaṁ prōccai rvaktum ārabhanta, isrāyēlō yō rājā paramēśvarasya nāmnāgacchati sa dhanyaḥ|
14 ১৪ তদা "হে সিযোনঃ কন্যে মা ভৈষীঃ পশ্যাযং তৱ রাজা গর্দ্দভশাৱকম্ আরুহ্যাগচ্ছতি"
tadā "hē siyōnaḥ kanyē mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 ১৫ ইতি শাস্ত্রীযৱচনানুসারেণ যীশুরেকং যুৱগর্দ্দভং প্রাপ্য তদুপর্য্যারোহৎ|
iti śāstrīyavacanānusārēṇa yīśurēkaṁ yuvagarddabhaṁ prāpya taduparyyārōhat|
16 ১৬ অস্যাঃ ঘটনাযাস্তাৎপর্য্যং শিষ্যাঃ প্রথমং নাবুধ্যন্ত, কিন্তু যীশৌ মহিমানং প্রাপ্তে সতি ৱাক্যমিদং তস্মিন অকথ্যত লোকাশ্চ তম্প্রতীত্থম্ অকুর্ৱ্ৱন্ ইতি তে স্মৃতৱন্তঃ|
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|
17 ১৭ স ইলিযাসরং শ্মশানাদ্ আগন্তুম্ আহ্ৱতৱান্ শ্মশানাঞ্চ উদস্থাপযদ্ যে যে লোকাস্তৎকর্ম্য সাক্ষাদ্ অপশ্যন্ তে প্রমাণং দাতুম্ আরভন্ত|
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad yē yē lōkāstatkarmya sākṣād apaśyan tē pramāṇaṁ dātum ārabhanta|
18 ১৮ স এতাদৃশম্ অদ্ভুতং কর্ম্মকরোৎ তস্য জনশ্রুতে র্লোকাস্তং সাক্ষাৎ কর্ত্তুম্ আগচ্ছন্|
sa ētādr̥śam adbhutaṁ karmmakarōt tasya janaśrutē rlōkāstaṁ sākṣāt karttum āgacchan|
19 ১৯ ততঃ ফিরূশিনঃ পরস্পরং ৱক্তুম্ আরভন্ত যুষ্মাকং সর্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সর্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱর্ত্তিনোভৱন্|
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāścēṣṭā vr̥thā jātāḥ, iti kiṁ yūyaṁ na budhyadhvē? paśyata sarvvē lōkāstasya paścādvarttinōbhavan|
20 ২০ ভজনং কর্ত্তুম্ উৎসৱাগতানাং লোকানাং কতিপযা জনা অন্যদেশীযা আসন্,
bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan,
21 ২১ তে গালীলীযবৈৎসৈদানিৱাসিনঃ ফিলিপস্য সমীপম্ আগত্য ৱ্যাহরন্ হে মহেচ্ছ ৱযং যীশুং দ্রষ্টুম্ ইচ্ছামঃ|
tē gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan hē mahēccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 ২২ ততঃ ফিলিপো গৎৱা আন্দ্রিযম্ অৱদৎ পশ্চাদ্ আন্দ্রিযফিলিপৌ যীশৱে ৱার্ত্তাম্ অকথযতাং|
tataḥ philipō gatvā āndriyam avadat paścād āndriyaphilipau yīśavē vārttām akathayatāṁ|
23 ২৩ তদা যীশুঃ প্রত্যুদিতৱান্ মানৱসুতস্য মহিমপ্রাপ্তিসময উপস্থিতঃ|
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 ২৪ অহং যুষ্মানতিযথার্থং ৱদামি, ধান্যবীজং মৃত্তিকাযাং পতিৎৱা যদি ন মৃযতে তর্হ্যেকাকী তিষ্ঠতি কিন্তু যদি মৃযতে তর্হি বহুগুণং ফলং ফলতি|
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mr̥ttikāyāṁ patitvā yadi na mr̥yatē tarhyēkākī tiṣṭhati kintu yadi mr̥yatē tarhi bahuguṇaṁ phalaṁ phalati|
25 ২৫ যো জনে নিজপ্রাণান্ প্রিযান্ জানাতি স তান্ হারযিষ্যতি কিন্তু যে জন ইহলোকে নিজপ্রাণান্ অপ্রিযান্ জানাতি সেনন্তাযুঃ প্রাপ্তুং তান্ রক্ষিষ্যতি| (aiōnios g166)
yō janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yē jana ihalōkē nijaprāṇān apriyān jānāti sēnantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 ২৬ কশ্চিদ্ যদি মম সেৱকো ভৱিতুং ৱাঞ্ছতি তর্হি স মম পশ্চাদ্গামী ভৱতু, তস্মাদ্ অহং যত্র তিষ্ঠামি মম সেৱকেপি তত্র স্থাস্যতি; যো জনো মাং সেৱতে মম পিতাপি তং সম্মংস্যতে|
kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|
27 ২৭ সাম্প্রতং মম প্রাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতর এতস্মাৎ সমযান্ মাং রক্ষ, ইত্যহং কিং প্রার্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযার্থম্ অৱতীর্ণৱান্|
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād hē pitara ētasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣyē? kintvaham ētatsamayārtham avatīrṇavān|
28 ২৮ হে পিত: স্ৱনাম্নো মহিমানং প্রকাশয; তনৈৱ স্ৱনাম্নো মহিমানম্ অহং প্রাকাশযং পুনরপি প্রকাশযিষ্যামি, এষা গগণীযা ৱাণী তস্মিন্ সমযেঽজাযত|
hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|
29 ২৯ তচ্শ্রুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগর্জীৎ, কেচিদ্ অৱদন্ স্ৱর্গীযদূতোঽনেন সহ কথামচকথৎ|
tacśrutvā samīpasthalōkānāṁ kēcid avadan mēghō'garjīt, kēcid avadan svargīyadūtō'nēna saha kathāmacakathat|
30 ৩০ তদা যীশুঃ প্রত্যৱাদীৎ, মদর্থং শব্দোযং নাভূৎ যুষ্মদর্থমেৱাভূৎ|
tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt|
31 ৩১ অধুনা জগতোস্য ৱিচার: সম্পৎস্যতে, অধুনাস্য জগত: পতী রাজ্যাৎ চ্যোষ্যতি|
adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|
32 ৩২ যদ্যঈ পৃথিৱ্যা ঊর্দ্ৱ্ৱে প্রোত্থাপিতোস্মি তর্হি সর্ৱ্ৱান্ মানৱান্ স্ৱসমীপম্ আকর্ষিষ্যামি|
yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 ৩৩ কথং তস্য মৃতি র্ভৱিষ্যতি, এতদ্ বোধযিতুং স ইমাং কথাম্ অকথযৎ|
kathaṁ tasya mr̥ti rbhaviṣyati, ētad bōdhayituṁ sa imāṁ kathām akathayat|
34 ৩৪ তদা লোকা অকথযন্ সোভিষিক্তঃ সর্ৱ্ৱদা তিষ্ঠতীতি ৱ্যৱস্থাগ্রন্থে শ্রুতম্ অস্মাভিঃ, তর্হি মনুষ্যপুত্রঃ প্রোত্থাপিতো ভৱিষ্যতীতি ৱাক্যং কথং ৱদসি? মনুষ্যপুত্রোযং কঃ? (aiōn g165)
tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? (aiōn g165)
35 ৩৫ তদা যীশুরকথাযদ্ যুষ্মাভিঃ সার্দ্ধম্ অল্পদিনানি জ্যোতিরাস্তে, যথা যুষ্মান্ অন্ধকারো নাচ্ছাদযতি তদর্থং যাৱৎকালং যুষ্মাভিঃ সার্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকারে গচ্ছতি স কুত্র যাতীতি ন জানাতি|
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti|
36 ৩৬ অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিরাস্তে তাৱৎকালং জ্যোতীরূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্রস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|
ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān|
37 ৩৭ যদ্যপি যীশুস্তেষাং সমক্ষম্ এতাৱদাশ্চর্য্যকর্ম্মাণি কৃতৱান্ তথাপি তে তস্মিন্ ন ৱ্যশ্ৱসন্|
yadyapi yīśustēṣāṁ samakṣam ētāvadāścaryyakarmmāṇi kr̥tavān tathāpi tē tasmin na vyaśvasan|
38 ৩৮ অতএৱ কঃ প্রত্যেতি সুসংৱাদং পরেশাস্মৎ প্রচারিতং? প্রকাশতে পরেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ|
ataēva kaḥ pratyēti susaṁvādaṁ parēśāsmat pracāritaṁ? prakāśatē parēśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadētad vākyamuktaṁ tat saphalam abhavat|
39 ৩৯ তে প্রত্যেতুং নাশন্কুৱন্ তস্মিন্ যিশযিযভৱিষ্যদ্ৱাদি পুনরৱাদীদ্,
tē pratyētuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 ৪০ যদা, "তে নযনৈ র্ন পশ্যন্তি বুদ্ধিভিশ্চ ন বুধ্যন্তে তৈ র্মনঃসু পরিৱর্ত্তিতেষু চ তানহং যথা স্ৱস্থান্ ন করোমি তথা স তেষাং লোচনান্যন্ধানি কৃৎৱা তেষামন্তঃকরণানি গাঢানি করিষ্যতি| "
yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 ৪১ যিশযিযো যদা যীশো র্মহিমানং ৱিলোক্য তস্মিন্ কথামকথযৎ তদা ভৱিষ্যদ্ৱাক্যম্ ঈদৃশং প্রকাশযৎ|
yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|
42 ৪২ তথাপ্যধিপতিনাং বহৱস্তস্মিন্ প্রত্যাযন্| কিন্তু ফিরূশিনস্তান্ ভজনগৃহাদ্ দূরীকুর্ৱ্ৱন্তীতি ভযাৎ তে তং ন স্ৱীকৃতৱন্তঃ|
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagr̥hād dūrīkurvvantīti bhayāt tē taṁ na svīkr̥tavantaḥ|
43 ৪৩ যত ঈশ্ৱরস্য প্রশংসাতো মানৱানাং প্রশংসাযাং তেঽপ্রিযন্ত|
yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta|
44 ৪৪ তদা যীশুরুচ্চৈঃকারম্ অকথযদ্ যো জনো মযি ৱিশ্ৱসিতি স কেৱলে মযি ৱিশ্ৱসিতীতি ন, স মৎপ্রেরকেঽপি ৱিশ্ৱসিতি|
tadā yīśuruccaiḥkāram akathayad yō janō mayi viśvasiti sa kēvalē mayi viśvasitīti na, sa matprērakē'pi viśvasiti|
45 ৪৫ যো জনো মাং পশ্যতি স মৎপ্রেরকমপি পশ্যতি|
yō janō māṁ paśyati sa matprērakamapi paśyati|
46 ৪৬ যো জনো মাং প্রত্যেতি স যথান্ধকারে ন তিষ্ঠতি তদর্থম্ অহং জ্যোতিঃস্ৱরূপো ভূৎৱা জগত্যস্মিন্ অৱতীর্ণৱান্|
yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|
47 ৪৭ মম কথাং শ্রুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তর্হি তমহং দোষিণং ন করোমি, যতো হেতো র্জগতো জনানাং দোষান্ নিশ্চিতান্ কর্ত্তুং নাগত্য তান্ পরিচাতুম্ আগতোস্মি|
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ dōṣiṇaṁ na karōmi, yatō hētō rjagatō janānāṁ dōṣān niścitān karttuṁ nāgatya tān paricātum āgatōsmi|
48 ৪৮ যঃ কশ্চিন্ মাং ন শ্রদ্ধায মম কথং ন গৃহ্লাতি, অন্যস্তং দোষিণং করিষ্যতি ৱস্তুতস্তু যাং কথামহম্ অচকথং সা কথা চরমেঽন্হি তং দোষিণং করিষ্যতি|
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|
49 ৪৯ যতো হেতোরহং স্ৱতঃ কিমপি ন কথযামি, কিং কিং মযা কথযিতৱ্যং কিং সমুপদেষ্টৱ্যঞ্চ ইতি মৎপ্রেরযিতা পিতা মামাজ্ঞাপযৎ|
yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|
50 ৫০ তস্য সাজ্ঞা অনন্তাযুরিত্যহং জানামি, অতএৱাহং যৎ কথযামি তৎ পিতা যথাজ্ঞাপযৎ তথৈৱ কথযাম্যহম্| (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< যোহনঃ 12 >