< ইফিষিণঃ 3 >
1 ১ অতো হেতো র্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্রীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্রৱীমি|
ato heto rbhinnajaatiiyaanaa. m yu. smaaka. m nimitta. m yii"sukhrii. s.tasya bandii ya. h so. aha. m paulo braviimi|
2 ২ যুষ্মদর্থম্ ঈশ্ৱরেণ মহ্যং দত্তস্য ৱরস্য নিযমঃ কীদৃশস্তদ্ যুষ্মাভিরশ্রাৱীতি মন্যে|
yu. smadartham ii"svare. na mahya. m dattasya varasya niyama. h kiid. r"sastad yu. smaabhira"sraaviiti manye|
3 ৩ অর্থতঃ পূর্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্রকাশিতৱাক্যেনেশ্ৱরস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং|
arthata. h puurvva. m mayaa sa. mk. sepe. na yathaa likhita. m tathaaha. m prakaa"sitavaakyene"svarasya niguu. dha. m bhaava. m j naapito. abhava. m|
4 ৪ অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্রীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে|
ato yu. smaabhistat pa. thitvaa khrii. s.tamadhi tasminniguu. dhe bhaave mama j naana. m kiid. r"sa. m tad bhotsyate|
5 ৫ পূর্ৱ্ৱযুগেষু মানৱসন্তানাস্তং জ্ঞাপিতা নাসন্ কিন্ত্ৱধুনা স ভাৱস্তস্য পৱিত্রান্ প্রেরিতান্ ভৱিষ্যদ্ৱাদিনশ্চ প্রত্যাত্মনা প্রকাশিতোঽভৱৎ;
puurvvayuge. su maanavasantaanaasta. m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi. syadvaadina"sca pratyaatmanaa prakaa"sito. abhavat;
6 ৬ অর্থত ঈশ্ৱরস্য শক্তেঃ প্রকাশাৎ তস্যানুগ্রহেণ যো ৱরো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পরিচারকোঽভৱং,
arthata ii"svarasya "sakte. h prakaa"saat tasyaanugrahe. na yo varo mahyam adaayi tenaaha. m yasya susa. mvaadasya paricaarako. abhava. m,
7 ৭ তদ্ৱারা খ্রীষ্টেন ভিন্নজাতীযা অন্যৈঃ সার্দ্ধম্ একাধিকারা একশরীরা একস্যাঃ প্রতিজ্ঞাযা অংশিনশ্চ ভৱিষ্যন্তীতি|
tadvaaraa khrii. s.tena bhinnajaatiiyaa anyai. h saarddham ekaadhikaaraa eka"sariiraa ekasyaa. h pratij naayaa a. m"sina"sca bhavi. syantiiti|
8 ৮ সর্ৱ্ৱেষাং পৱিত্রলোকানাং ক্ষুদ্রতমায মহ্যং ৱরোঽযম্ অদাযি যদ্ ভিন্নজাতীযানাং মধ্যে বোধাগযস্য গুণনিধেঃ খ্রীষ্টস্য মঙ্গলৱার্ত্তাং প্রচারযামি,
sarvve. saa. m pavitralokaanaa. m k. sudratamaaya mahya. m varo. ayam adaayi yad bhinnajaatiiyaanaa. m madhye bodhaagayasya gu. nanidhe. h khrii. s.tasya ma"ngalavaarttaa. m pracaarayaami,
9 ৯ কালাৱস্থাতঃ পূর্ৱ্ৱস্মাচ্চ যো নিগূঢভাৱ ঈশ্ৱরে গুপ্ত আসীৎ তদীযনিযমং সর্ৱ্ৱান্ জ্ঞাপযামি| (aiōn )
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn )
10 ১০ যত ঈশ্ৱরস্য নানারূপং জ্ঞানং যৎ সাম্প্রতং সমিত্যা স্ৱর্গে প্রাধান্যপরাক্রমযুক্তানাং দূতানাং নিকটে প্রকাশ্যতে তদর্থং স যীশুনা খ্রীষ্টেন সর্ৱ্ৱাণি সৃষ্টৱান্|
yata ii"svarasya naanaaruupa. m j naana. m yat saamprata. m samityaa svarge praadhaanyaparaakramayuktaanaa. m duutaanaa. m nika. te prakaa"syate tadartha. m sa yii"sunaa khrii. s.tena sarvvaa. ni s. r.s. tavaan|
11 ১১ যতো ৱযং যস্মিন্ ৱিশ্ৱস্য দৃঢভক্ত্যা নির্ভযতাম্ ঈশ্ৱরস্য সমাগমে সামর্থ্যঞ্চ
yato vaya. m yasmin vi"svasya d. r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca
12 ১২ প্রাপ্তৱন্তস্তমস্মাকং প্রভুং যীশুং খ্রীষ্টমধি স কালাৱস্থাযাঃ পূর্ৱ্ৱং তং মনোরথং কৃতৱান্| (aiōn )
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn )
13 ১৩ অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্রার্থযে যতস্তদেৱ যুষ্মাকং গৌরৱং|
ato. aha. m yu. smannimitta. m du. hkhabhogena klaanti. m yanna gacchaamiiti praarthaye yatastadeva yu. smaaka. m gaurava. m|
14 ১৪ অতো হেতোঃ স্ৱর্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্
ato heto. h svargap. rthivyo. h sthita. h k. rtsno va. m"so yasya naamnaa vikhyaatastam
15 ১৫ অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পিতরমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্রভাৱনিধিতো ৱরমিমং প্রার্থযে|
asmatprabho ryii"sukhrii. s.tasya pitaramuddi"syaaha. m jaanunii paatayitvaa tasya prabhaavanidhito varamima. m praarthaye|
16 ১৬ তস্যাত্মনা যুষ্মাকম্ আন্তরিকপুরুষস্য শক্তে র্ৱৃদ্ধিঃ ক্রিযতাং|
tasyaatmanaa yu. smaakam aantarikapuru. sasya "sakte rv. rddhi. h kriyataa. m|
17 ১৭ খ্রীষ্টস্তু ৱিশ্ৱাসেন যুষ্মাকং হৃদযেষু নিৱসতু| প্রেমণি যুষ্মাকং বদ্ধমূলৎৱং সুস্থিরৎৱঞ্চ ভৱতু|
khrii. s.tastu vi"svaasena yu. smaaka. m h. rdaye. su nivasatu| prema. ni yu. smaaka. m baddhamuulatva. m susthiratva nca bhavatu|
18 ১৮ ইত্থং প্রস্থতাযা দীর্ঘতাযা গভীরতাযা উচ্চতাযাশ্চ বোধায সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ প্রাপ্যং সামর্থ্যং যুষ্মাভি র্লভ্যতাং,
ittha. m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai. h pavitralokai. h praapya. m saamarthya. m yu. smaabhi rlabhyataa. m,
19 ১৯ জ্ঞানাতিরিক্তং খ্রীষ্টস্য প্রেম জ্ঞাযতাম্ ঈশ্ৱরস্য সম্পূর্ণৱৃদ্ধিপর্য্যন্তং যুষ্মাকং ৱৃদ্ধি র্ভৱতু চ|
j naanaatirikta. m khrii. s.tasya prema j naayataam ii"svarasya sampuur. nav. rddhiparyyanta. m yu. smaaka. m v. rddhi rbhavatu ca|
20 ২০ অস্মাকম্ অন্তরে যা শক্তিঃ প্রকাশতে তযা সর্ৱ্ৱাতিরিক্তং কর্ম্ম কুর্ৱ্ৱন্ অস্মাকং প্রার্থনাং কল্পনাঞ্চাতিক্রমিতুং যঃ শক্নোতি
asmaakam antare yaa "sakti. h prakaa"sate tayaa sarvvaatirikta. m karmma kurvvan asmaaka. m praarthanaa. m kalpanaa ncaatikramitu. m ya. h "saknoti
21 ২১ খ্রীষ্টযীশুনা সমিতে র্মধ্যে সর্ৱ্ৱেষু যুগেষু তস্য ধন্যৱাদো ভৱতু| ইতি| (aiōn )
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn )