< প্রেরিতাঃ 20 >

1 ইত্থং কলহে নিৱৃত্তে সতি পৌলঃ শিষ্যগণম্ আহূয ৱিসর্জনং প্রাপ্য মাকিদনিযাদেশং প্রস্থিতৱান্|
itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|
2 তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|
tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān|
3 তত্র মাসত্রযং স্থিৎৱা তস্মাৎ সুরিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনরপি মাকিদনিযামার্গেণ প্রত্যাগন্তুং মতিং কৃতৱান্|
tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|
4 বিরযানগরীযসোপাত্রঃ থিষলনীকীযারিস্তার্খসিকুন্দৌ দর্ব্বোনগরীযগাযতীমথিযৌ আশিযাদেশীযতুখিকত্রফিমৌ চ তেন সার্দ্ধং আশিযাদেশং যাৱদ্ গতৱন্তঃ|
birayānagarīyasōpātraḥ thiṣalanīkīyāristārkhasikundau darbbōnagarīyagāyatīmathiyau āśiyādēśīyatukhikatraphimau ca tēna sārddhaṁ āśiyādēśaṁ yāvad gatavantaḥ|
5 এতে সর্ৱ্ৱে ঽগ্রসরাঃ সন্তো ঽস্মান্ অপেক্ষ্য ত্রোযানগরে স্থিতৱন্তঃ|
ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ|
6 কিণ্ৱশূন্যপূপোৎসৱদিনে চ গতে সতি ৱযং ফিলিপীনগরাৎ তোযপথেন গৎৱা পঞ্চভি র্দিনৈস্ত্রোযানগরম্ উপস্থায তত্র সপ্তদিনান্যৱাতিষ্ঠাম|
kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
7 সপ্তাহস্য প্রথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পরদিনে তস্মাৎ প্রস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্রাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধর্ম্মকথাম্ অকথযৎ|
saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|
8 উপরিস্থে যস্মিন্ প্রকোষ্ঠে সভাং কৃৎৱাসন্ তত্র বহৱঃ প্রদীপাঃ প্রাজ্ৱলন্|
uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan|
9 উতুখনামা কশ্চন যুৱা চ ৱাতাযন উপৱিশন্ ঘোরতরনিদ্রাগ্রস্তো ঽভূৎ তদা পৌলেন বহুক্ষণং কথাযাং প্রচারিতাযাং নিদ্রামগ্নঃ স তস্মাদ্ উপরিস্থতৃতীযপ্রকোষ্ঠাদ্ অপতৎ, ততো লোকাস্তং মৃতকল্পং ধৃৎৱোদতোলযন্|
utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan|
10 ১০ ততঃ পৌলোঽৱরুহ্য তস্য গাত্রে পতিৎৱা তং ক্রোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্রাণৈ র্ৱিযুক্তঃ|
tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
11 ১১ পশ্চাৎ স পুনশ্চোপরি গৎৱা পূপান্ ভংক্ত্ৱা প্রভাতং যাৱৎ কথোপকথনে কৃৎৱা প্রস্থিতৱান্|
paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|
12 ১২ তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পরমাপ্যাযিতা জাতাঃ|
tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ|
13 ১৩ অনন্তরং ৱযং পোতেনাগ্রসরা ভূৎৱাস্মনগরম্ উত্তীর্য্য পৌলং গ্রহীতুং মতিম্ অকুর্ম্ম যতঃ স তত্র পদ্ভ্যাং ৱ্রজিতুং মতিং কৃৎৱেতি নিরূপিতৱান্|
anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|
14 ১৪ তস্মাৎ তত্রাস্মাভিঃ সার্দ্ধং তস্মিন্ মিলিতে সতি ৱযং তং নীৎৱা মিতুলীন্যুপদ্ৱীপং প্রাপ্তৱন্তঃ|
tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
15 ১৫ তস্মাৎ পোতং মোচযিৎৱা পরেঽহনি খীযোপদ্ৱীপস্য সম্মুখং লব্ধৱন্তস্তস্মাদ্ একেনাহ্না সামোপদ্ৱীপং গৎৱা পোতং লাগযিৎৱা ত্রোগুল্লিযে স্থিৎৱা পরস্মিন্ দিৱসে মিলীতনগরম্ উপাতিষ্ঠাম|
tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasē milītanagaram upātiṣṭhāma|
16 ১৬ যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগরং ত্যক্ত্ৱা যাতুং মন্ত্রণাং স্থিরীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তর্হি নিস্তারোৎসৱস্য পঞ্চাশত্তমদিনে স যিরূশালম্যুপস্থাতুং মতিং কৃতৱান্|
yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|
17 ১৭ পৌলো মিলীতাদ্ ইফিষং প্রতি লোকং প্রহিত্য সমাজস্য প্রাচীনান্ আহূযানীতৱান্|
paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|
18 ১৮ তেষু তস্য সমীপম্ উপস্থিতেষু স তেভ্য ইমাং কথাং কথিতৱান্, অহম্ আশিযাদেশে প্রথমাগমনম্ আরভ্যাদ্য যাৱদ্ যুষ্মাকং সন্নিধৌ স্থিৎৱা সর্ৱ্ৱসমযে যথাচরিতৱান্ তদ্ যূযং জানীথ;
tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha;
19 ১৯ ফলতঃ সর্ৱ্ৱথা নম্রমনাঃ সন্ বহুশ্রুপাতেন যিহুদীযানাম্ কুমন্ত্রণাজাতনানাপরীক্ষাভিঃ প্রভোঃ সেৱামকরৱং|
phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|
20 ২০ কামপি হিতকথাং ন গোপাযিতৱান্ তাং প্রচার্য্য সপ্রকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱরং প্রতি মনঃ পরাৱর্ত্তনীযং প্রভৌ যীশুখ্রীষ্টে ৱিশ্ৱসনীযং
kāmapi hitakathāṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
21 ২১ যিহূদীযানাম্ অন্যদেশীযলোকানাঞ্চ সমীপ এতাদৃশং সাক্ষ্যং দদামি|
yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|
22 ২২ পশ্যত সাম্প্রতম্ আত্মনাকৃষ্টঃ সন্ যিরূশালম্নগরে যাত্রাং করোমি, তত্র মাম্প্রতি যদ্যদ্ ঘটিষ্যতে তান্যহং ন জানামি;
paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi;
23 ২৩ কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্র আত্মা নগরে নগরে প্রমাণং দদাতি|
kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|
24 ২৪ তথাপি তং ক্লেশমহং তৃণায ন মন্যে; ঈশ্ৱরস্যানুগ্রহৱিষযকস্য সুসংৱাদস্য প্রমাণং দাতুং, প্রভো র্যীশোঃ সকাশাদ যস্যাঃ সেৱাযাঃ ভারং প্রাপ্নৱং তাং সেৱাং সাধযিতুং সানন্দং স্ৱমার্গং সমাপযিতুঞ্চ নিজপ্রাণানপি প্রিযান্ ন মন্যে|
tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituñca nijaprāṇānapi priyān na manyē|
25 ২৫ অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রচার্য্য ভ্রমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন র্দ্রষ্টুং ন প্রাপ্স্যথ এতদপ্যহং জানামি|
adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|
26 ২৬ যুষ্মভ্যম্ অহম্ ঈশ্ৱরস্য সর্ৱ্ৱান্ আদেশান্ প্রকাশযিতুং ন ন্যৱর্ত্তে|
yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|
27 ২৭ অহং সর্ৱ্ৱেষাং লোকানাং রক্তপাতদোষাদ্ যন্নির্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ করোমি|
ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|
28 ২৮ যূযং স্ৱেষু তথা যস্য ৱ্রজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসর্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্রভু র্নিজরক্তমূল্যেন ক্রীতৱান তম্ অৱত,
yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,
29 ২৯ যতো মযা গমনে কৃতএৱ দুর্জযা ৱৃকা যুষ্মাকং মধ্যং প্রৱিশ্য ৱ্রজং প্রতি নির্দযতাম্ আচরিষ্যন্তি,
yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
30 ৩০ যুষ্মাকমেৱ মধ্যাদপি লোকা উত্থায শিষ্যগণম্ অপহন্তুং ৱিপরীতম্ উপদেক্ষ্যন্তীত্যহং জানামি|
yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|
31 ৩১ ইতি হেতো র্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্রুপাতঃ সন্ ৱৎসরত্রযং যাৱদ্ দিৱানিশং প্রতিজনং বোধযিতুং ন ন্যৱর্ত্তে তদপি স্মরত|
iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|
32 ৩২ ইদানীং হে ভ্রাতরো যুষ্মাকং নিষ্ঠাং জনযিতুং পৱিত্রীকৃতলোকানাং মধ্যেঽধিকারঞ্চ দাতুং সমর্থো য ঈশ্ৱরস্তস্যানুগ্রহস্য যো ৱাদশ্চ তযোরুভযো র্যুষ্মান্ সমার্পযম্|
idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|
33 ৩৩ কস্যাপি স্ৱর্ণং রূপ্যং ৱস্ত্রং ৱা প্রতি মযা লোভো ন কৃতঃ|
kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|
34 ৩৪ কিন্তু মম মৎসহচরলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং করদ্ৱযম্ অশ্রাম্যদ্ এতদ্ যূযং জানীথ|
kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha|
35 ৩৫ অনেন প্রকারেণ গ্রহণদ্ দানং ভদ্রমিতি যদ্ৱাক্যং প্রভু র্যীশুঃ কথিতৱান্ তৎ স্মর্ত্তুং দরিদ্রলোকানামুপকারার্থং শ্রমং কর্ত্তুঞ্চ যুষ্মাকম্ উচিতম্ এতৎসর্ৱ্ৱং যুষ্মানহম্ উপদিষ্টৱান্|
anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|
36 ৩৬ এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সর্ৱৈঃ সহ প্রার্থযত|
ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|
37 ৩৭ তেন তে ক্রন্দ্রন্তঃ
tēna tē krandrantaḥ
38 ৩৮ পুন র্মম মুখং ন দ্রক্ষ্যথ ৱিশেষত এষা যা কথা তেনাকথি তৎকারণাৎ শোকং ৱিলাপঞ্চ কৃৎৱা কণ্ঠং ধৃৎৱা চুম্বিতৱন্তঃ| পশ্চাৎ তে তং পোতং নীতৱন্তঃ|
puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|

< প্রেরিতাঃ 20 >