< প্রেরিতাঃ 14 >

1 তৌ দ্ৱৌ জনৌ যুগপদ্ ইকনিযনগরস্থযিহূদীযানাং ভজনভৱনং গৎৱা যথা বহৱো যিহূদীযা অন্যদেশীযলোকাশ্চ ৱ্যশ্ৱসন্ তাদৃশীং কথাং কথিতৱন্তৌ|
tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|
2 কিন্তু ৱিশ্ৱাসহীনা যিহূদীযা অন্যদেশীযলোকান্ কুপ্রৱৃত্তিং গ্রাহযিৎৱা ভ্রাতৃগণং প্রতি তেষাং ৱৈরং জনিতৱন্তঃ|
kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|
3 অতঃ স্ৱানুগ্রহকথাযাঃ প্রমাণং দৎৱা তযো র্হস্তৈ র্বহুলক্ষণম্ অদ্ভুতকর্ম্ম চ প্রাকাশযদ্ যঃ প্রভুস্তস্য কথা অক্ষোভেন প্রচার্য্য তৌ তত্র বহুদিনানি সমৱাতিষ্ঠেতাং|
ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ|
4 কিন্তু কিযন্তো লোকা যিহূদীযানাং সপক্ষাঃ কিযন্তো লোকাঃ প্রেরিতানাং সপক্ষা জাতাঃ, অতো নাগরিকজননিৱহমধ্যে ভিন্নৱাক্যৎৱম্ অভৱৎ|
kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|
5 অন্যদেশীযা যিহূদীযাস্তেষাম্ অধিপতযশ্চ দৌরাত্ম্যং কুৎৱা তৌ প্রস্তরৈরাহন্তুম্ উদ্যতাঃ|
anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
6 তৌ তদ্ৱার্ত্তাং প্রাপ্য পলাযিৎৱা লুকাযনিযাদেশস্যান্তর্ৱ্ৱর্ত্তিলুস্ত্রাদর্ব্বো
tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō
7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং|
tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
8 তত্রোভযপাদযোশ্চলনশক্তিহীনো জন্মারভ্য খঞ্জঃ কদাপি গমনং নাকরোৎ এতাদৃশ একো মানুষো লুস্ত্রানগর উপৱিশ্য পৌলস্য কথাং শ্রুতৱান্|
tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|
9 এতস্মিন্ সমযে পৌলস্তম্প্রতি দৃষ্টিং কৃৎৱা তস্য স্ৱাস্থ্যে ৱিশ্ৱাসং ৱিদিৎৱা প্রোচ্চৈঃ কথিতৱান্
ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān
10 ১০ পদ্ভ্যামুত্তিষ্ঠন্ ঋজু র্ভৱ| ততঃ স উল্লম্ফং কৃৎৱা গমনাগমনে কুতৱান্|
padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān|
11 ১১ তদা লোকাঃ পৌলস্য তৎ কার্য্যং ৱিলোক্য লুকাযনীযভাষযা প্রোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যরূপং ধৃৎৱাস্মাকং সমীপম্ অৱারোহন্|
tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan|
12 ১২ তে বর্ণব্বাং যূপিতরম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মর্কুরিযম্ অৱদন্|
tē barṇabbāṁ yūpitaram avadan paulaśca mukhyō vaktā tasmāt taṁ markuriyam avadan|
13 ১৩ তস্য নগরস্য সম্মুখে স্থাপিতস্য যূপিতরৱিগ্রহস্য যাজকো ৱৃষান্ পুষ্পমালাশ্চ দ্ৱারসমীপম্ আনীয লোকৈঃ সর্দ্ধং তাৱুদ্দিশ্য সমুৎসৃজ্য দাতুম্ উদ্যতঃ|
tasya nagarasya sammukhē sthāpitasya yūpitaravigrahasya yājakō vr̥ṣān puṣpamālāśca dvārasamīpam ānīya lōkaiḥ sarddhaṁ tāvuddiśya samutsr̥jya dātum udyataḥ|
14 ১৪ তদ্ৱার্ত্তাং শ্রুৎৱা বর্ণব্বাপৌলৌ স্ৱীযৱস্ত্রাণি ছিৎৱা লোকানাং মধ্যং ৱেগেন প্রৱিশ্য প্রোচ্চৈঃ কথিতৱন্তৌ,
tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau,
15 ১৫ হে মহেচ্ছাঃ কুত এতাদৃশং কর্ম্ম কুরুথ? আৱামপি যুষ্মাদৃশৌ সুখদুঃখভোগিনৌ মনুষ্যৌ, যুযম্ এতাঃ সর্ৱ্ৱা ৱৃথাকল্পনাঃ পরিত্যজ্য যথা গগণৱসুন্ধরাজলনিধীনাং তন্মধ্যস্থানাং সর্ৱ্ৱেষাঞ্চ স্রষ্টারমমরম্ ঈশ্ৱরং প্রতি পরাৱর্ত্তধ্ৱে তদর্থম্ আৱাং যুষ্মাকং সন্নিধৌ সুসংৱাদং প্রচারযাৱঃ|
hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
16 ১৬ স ঈশ্ৱরঃ পূর্ৱ্ৱকালে সর্ৱ্ৱদেশীযলোকান্ স্ৱস্ৱমার্গে চলিতুমনুমতিং দত্তৱান্,
sa īśvaraḥ pūrvvakālē sarvvadēśīyalōkān svasvamārgē calitumanumatiṁ dattavān,
17 ১৭ তথাপি আকাশাৎ তোযৱর্ষণেন নানাপ্রকারশস্যোৎপত্যা চ যুষ্মাকং হিতৈষী সন্ ভক্ষ্যৈরাননদেন চ যুষ্মাকম্ অন্তঃকরণানি তর্পযন্ তানি দানানি নিজসাক্ষিস্ৱরূপাণি স্থপিতৱান্|
tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
18 ১৮ কিন্তু তাদৃশাযাং কথাযাং কথিতাযামপি তযোঃ সমীপ উৎসর্জনাৎ লোকনিৱহং প্রাযেণ নিৱর্ত্তযিতুং নাশক্নুতাম্|
kintu tādr̥śāyāṁ kathāyāṁ kathitāyāmapi tayōḥ samīpa utsarjanāt lōkanivahaṁ prāyēṇa nivarttayituṁ nāśaknutām|
19 ১৯ আন্তিযখিযা-ইকনিযনগরাভ্যাং কতিপযযিহূদীযলোকা আগত্য লোকান্ প্রাৱর্ত্তযন্ত তস্মাৎ তৈ পৌলং প্রস্তরৈরাঘ্নন্ তেন স মৃত ইতি ৱিজ্ঞায নগরস্য বহিস্তম্ আকৃষ্য নীতৱন্তঃ|
āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|
20 ২০ কিন্তু শিষ্যগণে তস্য চতুর্দিশি তিষ্ঠতি সতি স স্ৱযম্ উত্থায পুনরপি নগরমধ্যং প্রাৱিশৎ তৎপরেঽহনি বর্ণব্বাসহিতো দর্ব্বীনগরং গতৱান্|
kintu śiṣyagaṇē tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatparē'hani barṇabbāsahitō darbbīnagaraṁ gatavān|
21 ২১ তত্র সুসংৱাদং প্রচার্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্রাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পরাৱৃত্য গতৌ|
tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|
22 ২২ বহুদুঃখানি ভুক্ত্ৱাপীশ্ৱররাজ্যং প্রৱেষ্টৱ্যম্ ইতি কারণাদ্ ধর্ম্মমার্গে স্থাতুং ৱিনযং কৃৎৱা শিষ্যগণস্য মনঃস্থৈর্য্যম্ অকুরুতাং|
bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
23 ২৩ মণ্ডলীনাং প্রাচীনৱর্গান্ নিযুজ্য প্রার্থনোপৱাসৌ কৃৎৱা যৎপ্রভৌ তে ৱ্যশ্ৱসন্ তস্য হস্তে তান্ সমর্প্য
maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya
24 ২৪ পিসিদিযামধ্যেন পাম্ফুলিযাদেশং গতৱন্তৌ|
pisidiyāmadhyēna pāmphuliyādēśaṁ gatavantau|
25 ২৫ পশ্চাৎ পর্গানগরং গৎৱা সুসংৱাদং প্রচার্য্য অত্তালিযানগরং প্রস্থিতৱন্তৌ|
paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
26 ২৬ তস্মাৎ সমুদ্রপথেন গৎৱা তাভ্যাং যৎ কর্ম্ম সম্পন্নং তৎকর্ম্ম সাধযিতুং যন্নগরে দযালোরীশ্ৱরস্য হস্তে সমর্পিতৌ জাতৌ তদ্ আন্তিযখিযানগরং গতৱন্তা|
tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
27 ২৭ তত্রোপস্থায তন্নগরস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱরো যদ্যৎ কর্ম্মকরোৎ তথা যেন প্রকারেণ ভিন্নদেশীযলোকান্ প্রতি ৱিশ্ৱাসরূপদ্ৱারম্ অমোচযদ্ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|
tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|
28 ২৮ ততস্তৌ শির্য্যৈঃ সার্দ্ধং তত্র বহুদিনানি ন্যৱসতাম্|
tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|

< প্রেরিতাঃ 14 >