< ১ তীমথিযঃ 4 >

1 পৱিত্র আত্মা স্পষ্টম্ ইদং ৱাক্যং ৱদতি চরমকালে কতিপযলোকা ৱহ্নিনাঙ্কিতৎৱাৎ
pavitra aatmaa spa. s.tam ida. m vaakya. m vadati caramakaale katipayalokaa vahninaa"nkitatvaat
2 কঠোরমনসাং কাপট্যাদ্ অনৃতৱাদিনাং ৱিৱাহনিষেধকানাং ভক্ষ্যৱিশেষনিষেধকানাঞ্চ
ka. thoramanasaa. m kaapa. tyaad an. rtavaadinaa. m vivaahani. sedhakaanaa. m bhak. syavi"se. sani. sedhakaanaa nca
3 ভূতস্ৱরূপাণাং শিক্ষাযাং ভ্রমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধর্ম্মাদ্ ভ্রংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধর্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱরেণ সসৃজিরে|
bhuutasvaruupaa. naa. m "sik. saayaa. m bhramakaatmanaa. m vaakye. su ca manaa. msi nive"sya dharmmaad bhra. m"si. syante| taani tu bhak. syaa. ni vi"svaasinaa. m sviik. rtasatyadharmmaa. naa nca dhanyavaadasahitaaya bhogaaye"svare. na sas. rjire|
4 যত ঈশ্ৱরেণ যদ্যৎ সৃষ্টং তৎ সর্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তর্হি তস্য কিমপি নাগ্রাহ্যং ভৱতি,
yata ii"svare. na yadyat s. r.s. ta. m tat sarvvam uttama. m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya. m bhavati,
5 যত ঈশ্ৱরস্য ৱাক্যেন প্রার্থনযা চ তৎ পৱিত্রীভৱতি|
yata ii"svarasya vaakyena praarthanayaa ca tat pavitriibhavati|
6 এতানি ৱাক্যানি যদি ৎৱং ভ্রাতৃন্ জ্ঞাপযেস্তর্হি যীশুখ্রীষ্টস্যোত্তম্ঃ পরিচারকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈরাপ্যাযিষ্যসে চ|
etaani vaakyaani yadi tva. m bhraat. rn j naapayestarhi yii"sukhrii. s.tasyottam. h paricaarako bhavi. syasi yo vi"svaaso hitopade"sa"sca tvayaa g. rhiitastadiiyavaakyairaapyaayi. syase ca|
7 যান্যুপাখ্যানানি দুর্ভাৱানি ৱৃদ্ধযোষিতামেৱ যোগ্যানি চ তানি ৎৱযা ৱিসৃজ্যন্তাম্ ঈশ্ৱরভক্তযে যত্নঃ ক্রিযতাঞ্চ|
yaanyupaakhyaanaani durbhaavaani v. rddhayo. sitaameva yogyaani ca taani tvayaa vis. rjyantaam ii"svarabhaktaye yatna. h kriyataa nca|
8 যতঃ শারীরিকো যত্নঃ স্ৱল্পফলদো ভৱতি কিন্ত্ৱীশ্ৱরভক্তিরৈহিকপারত্রিকজীৱনযোঃ প্রতিজ্ঞাযুক্তা সতী সর্ৱ্ৱত্র ফলদা ভৱতি|
yata. h "saariiriko yatna. h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo. h pratij naayuktaa satii sarvvatra phaladaa bhavati|
9 ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সর্ৱ্ৱৈ র্গ্রহণীযঞ্চ ৱযঞ্চ তদর্থমেৱ শ্রাম্যামো নিন্দাং ভুংজ্মহে চ|
vaakyametad vi"svasaniiya. m sarvvai rgraha. niiya nca vaya nca tadarthameva "sraamyaamo nindaa. m bhu. mjmahe ca|
10 ১০ যতো হেতোঃ সর্ৱ্ৱমানৱানাং ৱিশেষতো ৱিশ্ৱাসিনাং ত্রাতা যোঽমর ঈশ্ৱরস্তস্মিন্ ৱযং ৱিশ্ৱসামঃ|
yato heto. h sarvvamaanavaanaa. m vi"se. sato vi"svaasinaa. m traataa yo. amara ii"svarastasmin vaya. m vi"svasaama. h|
11 ১১ ৎৱম্ এতানি ৱাক্যানি প্রচারয সমুপদিশ চ|
tvam etaani vaakyaani pracaaraya samupadi"sa ca|
12 ১২ অল্পৱযষ্কৎৱাৎ কেনাপ্যৱজ্ঞেযো ন ভৱ কিন্ত্ৱালাপেনাচরণেন প্রেম্না সদাত্মৎৱেন ৱিশ্ৱাসেন শুচিৎৱেন চ ৱিশ্ৱাসিনাম্ আদর্শো ভৱ|
alpavaya. skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara. nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|
13 ১৩ যাৱন্নাহম্ আগমিষ্যামি তাৱৎ ৎৱ পাঠে চেতযনে উপদেশে চ মনো নিধৎস্ৱ|
yaavannaaham aagami. syaami taavat tva paa. the cetayane upade"se ca mano nidhatsva|
14 ১৪ প্রাচীনগণহস্তার্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্রাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|
praaciinaga. nahastaarpa. nasahitena bhavi. syadvaakyena yaddaana. m tubhya. m vi"sraa. nita. m tavaanta. hsthe tasmin daane "sithilamanaa maa bhava|
15 ১৫ এতেষু মনো নিৱেশয, এতেষু ৱর্ত্তস্ৱ, ইত্থঞ্চ সর্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্রকাশতাং|
ete. su mano nive"saya, ete. su varttasva, ittha nca sarvvavi. saye tava gu. nav. rddhi. h prakaa"sataa. m|
16 ১৬ স্ৱস্মিন্ উপদেশে চ সাৱধানো ভূৎৱাৱতিষ্ঠস্ৱ তৎ কৃৎৱা ৎৱযাত্মপরিত্রাণং শ্রোতৃণাঞ্চ পরিত্রাণং সাধযিষ্যতে|
svasmin upade"se ca saavadhaano bhuutvaavati. s.thasva tat k. rtvaa tvayaatmaparitraa. na. m "srot. r.naa nca paritraa. na. m saadhayi. syate|

< ১ তীমথিযঃ 4 >