< লূকঃ 6 >
1 ১ অচৰঞ্চ পৰ্ৱ্ৱণো দ্ৱিতীযদিনাৎ পৰং প্ৰথমৱিশ্ৰামৱাৰে শস্যক্ষেত্ৰেণ যীশোৰ্গমনকালে তস্য শিষ্যাঃ কণিশং ছিত্ত্ৱা কৰেষু মৰ্দ্দযিৎৱা খাদিতুমাৰেভিৰে|
acarañca parvvaṇō dvitīyadināt paraṁ prathamaviśrāmavārē śasyakṣētrēṇa yīśōrgamanakālē tasya śiṣyāḥ kaṇiśaṁ chittvā karēṣu marddayitvā khāditumārēbhirē|
2 ২ তস্মাৎ কিযন্তঃ ফিৰূশিনস্তানৱদন্ ৱিশ্ৰামৱাৰে যৎ কৰ্ম্ম ন কৰ্ত্তৱ্যং তৎ কুতঃ কুৰুথ?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavārē yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 ৩ যীশুঃ প্ৰত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধাৰ্ত্তাঃ কিং চক্ৰুঃ স কথম্ ঈশ্ৱৰস্য মন্দিৰং প্ৰৱিশ্য
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 ৪ যে দৰ্শনীযাঃ পূপা যাজকান্ ৱিনান্যস্য কস্যাপ্যভোজনীযাস্তানানীয স্ৱযং বুভজে সঙ্গিভ্যোপি দদৌ তৎ কিং যুষ্মাভিঃ কদাপি নাপাঠি?
yē darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhōjanīyāstānānīya svayaṁ bubhajē saṅgibhyōpi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 ৫ পশ্চাৎ স তানৱদৎ মনুজসুতো ৱিশ্ৰামৱাৰস্যাপি প্ৰভু ৰ্ভৱতি|
paścāt sa tānavadat manujasutō viśrāmavārasyāpi prabhu rbhavati|
6 ৬ অনন্তৰম্ অন্যৱিশ্ৰামৱাৰে স ভজনগেহং প্ৰৱিশ্য সমুপদিশতি| তদা তৎস্থানে শুষ্কদক্ষিণকৰ একঃ পুমান্ উপতস্থিৱান্|
anantaram anyaviśrāmavārē sa bhajanagēhaṁ praviśya samupadiśati| tadā tatsthānē śuṣkadakṣiṇakara ēkaḥ pumān upatasthivān|
7 ৭ তস্মাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ তস্মিন্ দোষমাৰোপযিতুং স ৱিশ্ৰামৱাৰে তস্য স্ৱাস্থ্যং কৰোতি নৱেতি প্ৰতীক্ষিতুমাৰেভিৰে|
tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|
8 ৮ তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককৰং পুমাংসং প্ৰোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|
tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|
9 ৯ তস্মাৎ তস্মিন্ উত্থিতৱতি যীশুস্তান্ ৱ্যাজহাৰ, যুষ্মান্ ইমাং কথাং পৃচ্ছামি, ৱিশ্ৰামৱাৰে হিতম্ অহিতং ৱা, প্ৰাণৰক্ষণং প্ৰাণনাশনং ৱা, এতেষাং কিং কৰ্ম্মকৰণীযম্?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?
10 ১০ পশ্চাৎ চতুৰ্দিক্ষু সৰ্ৱ্ৱান্ ৱিলোক্য তং মানৱং বভাষে, নিজকৰং প্ৰসাৰয; ততস্তেন তথা কৃত ইতৰকৰৱৎ তস্য হস্তঃ স্ৱস্থোভৱৎ|
paścāt caturdikṣu sarvvān vilōkya taṁ mānavaṁ babhāṣē, nijakaraṁ prasāraya; tatastēna tathā kr̥ta itarakaravat tasya hastaḥ svasthōbhavat|
11 ১১ তস্মাৎ তে প্ৰচণ্ডকোপান্ৱিতা যীশুং কিং কৰিষ্যন্তীতি পৰস্পৰং প্ৰমন্ত্ৰিতাঃ|
tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 ১২ ততঃ পৰং স পৰ্ৱ্ৱতমাৰুহ্যেশ্ৱৰমুদ্দিশ্য প্ৰাৰ্থযমানঃ কৃৎস্নাং ৰাত্ৰিং যাপিতৱান্|
tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|
13 ১৩ অথ দিনে সতি স সৰ্ৱ্ৱান্ শিষ্যান্ আহূতৱান্ তেষাং মধ্যে
atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē
14 ১৪ পিতৰনাম্না খ্যাতঃ শিমোন্ তস্য ভ্ৰাতা আন্দ্ৰিযশ্চ যাকূব্ যোহন্ চ ফিলিপ্ বৰ্থলমযশ্চ
pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca
15 ১৫ মথিঃ থোমা আল্ফীযস্য পুত্ৰো যাকূব্ জ্ৱলন্তনাম্না খ্যাতঃ শিমোন্
mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn
16 ১৬ চ যাকূবো ভ্ৰাতা যিহূদাশ্চ তং যঃ পৰকৰেষু সমৰ্পযিষ্যতি স ঈষ্কৰীযোতীযযিহূদাশ্চৈতান্ দ্ৱাদশ জনান্ মনোনীতান্ কৃৎৱা স জগ্ৰাহ তথা প্ৰেৰিত ইতি তেষাং নাম চকাৰ|
ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|
17 ১৭ ততঃ পৰং স তৈঃ সহ পৰ্ৱ্ৱতাদৱৰুহ্য উপত্যকাযাং তস্থৌ ততস্তস্য শিষ্যসঙ্ঘো যিহূদাদেশাদ্ যিৰূশালমশ্চ সোৰঃ সীদোনশ্চ জলধে ৰোধসো জননিহাশ্চ এত্য তস্য কথাশ্ৰৱণাৰ্থং ৰোগমুক্ত্যৰ্থঞ্চ তস্য সমীপে তস্থুঃ|
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|
18 ১৮ অমেধ্যভূতগ্ৰস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্ৰাপুঃ|
amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 ১৯ সৰ্ৱ্ৱেষাং স্ৱাস্থ্যকৰণপ্ৰভাৱস্য প্ৰকাশিতৎৱাৎ সৰ্ৱ্ৱে লোকা এত্য তং স্প্ৰষ্টুং যেতিৰে|
sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|
20 ২০ পশ্চাৎ স শিষ্যান্ প্ৰতি দৃষ্টিং কুৎৱা জগাদ, হে দৰিদ্ৰা যূযং ধন্যা যত ঈশ্ৱৰীযে ৰাজ্যে ৱোঽধিকাৰোস্তি|
paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
21 ২১ হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তৰ্প্স্যথ; হে ইহ ৰোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|
hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|
22 ২২ যদা লোকা মনুষ্যসূনো ৰ্নামহেতো ৰ্যুষ্মান্ ঋতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূৰীকৰিষ্যন্তি চ তদা যূযং ধন্যাঃ|
yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥tīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 ২৩ স্ৱৰ্গে যুষ্মাকং যথেষ্টং ফলং ভৱিষ্যতি, এতদৰ্থং তস্মিন্ দিনে প্ৰোল্লসত আনন্দেন নৃত্যত চ, তেষাং পূৰ্ৱ্ৱপুৰুষাশ্চ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তথৈৱ ৱ্যৱাহৰন্|
svargē yuṣmākaṁ yathēṣṭaṁ phalaṁ bhaviṣyati, ētadarthaṁ tasmin dinē prōllasata ānandēna nr̥tyata ca, tēṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 ২৪ কিন্তু হা হা ধনৱন্তো যূযং সুখং প্ৰাপ্নুত| হন্ত পৰিতৃপ্তা যূযং ক্ষুধিতা ভৱিষ্যথ;
kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;
25 ২৫ ইহ হসন্তো যূযং ৱত যুষ্মাভিঃ শোচিতৱ্যং ৰোদিতৱ্যঞ্চ|
iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|
26 ২৬ সৰ্ৱ্ৱৈলাকৈ ৰ্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুৰ্গতি ৰ্ভৱিষ্যতি যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্ৰতি তদ্ৱৎ কৃতৱন্তঃ|
sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|
27 ২৭ হে শ্ৰোতাৰো যুষ্মভ্যমহং কথযামি, যূযং শত্ৰুষু প্ৰীযধ্ৱং যে চ যুষ্মান্ দ্ৱিষন্তি তেষামপি হিতং কুৰুত|
hē śrōtārō yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ yē ca yuṣmān dviṣanti tēṣāmapi hitaṁ kuruta|
28 ২৮ যে চ যুষ্মান্ শপন্তি তেভ্য আশিষং দত্ত যে চ যুষ্মান্ অৱমন্যন্তে তেষাং মঙ্গলং প্ৰাৰ্থযধ্ৱং|
yē ca yuṣmān śapanti tēbhya āśiṣaṁ datta yē ca yuṣmān avamanyantē tēṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 ২৯ যদি কশ্চিৎ তৱ কপোলে চপেটাঘাতং কৰোতি তৰ্হি তং প্ৰতি কপোলম্ অন্যং পৰাৱৰ্ত্ত্য সম্মুখীকুৰু পুনশ্চ যদি কশ্চিৎ তৱ গাত্ৰীযৱস্ত্ৰং হৰতি তৰ্হি তং পৰিধেযৱস্ত্ৰম্ অপি গ্ৰহীতুং মা ৱাৰয|
yadi kaścit tava kapōlē capēṭāghātaṁ karōti tarhi taṁ prati kapōlam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridhēyavastram api grahītuṁ mā vāraya|
30 ৩০ যস্ত্ৱাং যাচতে তস্মৈ দেহি, যশ্চ তৱ সম্পত্তিং হৰতি তং মা যাচস্ৱ|
yastvāṁ yācatē tasmai dēhi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 ৩১ পৰেভ্যঃ স্ৱান্ প্ৰতি যথাচৰণম্ অপেক্ষধ্ৱে পৰান্ প্ৰতি যূযমপি তথাচৰত|
parēbhyaḥ svān prati yathācaraṇam apēkṣadhvē parān prati yūyamapi tathācarata|
32 ৩২ যে জনা যুষ্মাসু প্ৰীযন্তে কেৱলং তেষু প্ৰীযমাণেষু যুষ্মাকং কিং ফলং? পাপিলোকা অপি স্ৱেষু প্ৰীযমাণেষু প্ৰীযন্তে|
yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|
33 ৩৩ যদি হিতকাৰিণ এৱ হিতং কুৰুথ তৰ্হি যুষ্মাকং কিং ফলং? পাপিলোকা অপি তথা কুৰ্ৱ্ৱন্তি|
yadi hitakāriṇa ēva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api tathā kurvvanti|
34 ৩৪ যেভ্য ঋণপৰিশোধস্য প্ৰাপ্তিপ্ৰত্যাশাস্তে কেৱলং তেষু ঋণে সমৰ্পিতে যুষ্মাকং কিং ফলং? পুনঃ প্ৰাপ্ত্যাশযা পাপীলোকা অপি পাপিজনেষু ঋণম্ অৰ্পযন্তি|
yēbhya r̥ṇapariśōdhasya prāptipratyāśāstē kēvalaṁ tēṣu r̥ṇē samarpitē yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlōkā api pāpijanēṣu r̥ṇam arpayanti|
35 ৩৫ অতো যূযং ৰিপুষ্ৱপি প্ৰীযধ্ৱং, পৰহিতং কুৰুত চ; পুনঃ প্ৰাপ্ত্যাশাং ত্যক্ত্ৱা ঋণমৰ্পযত, তথা কৃতে যুষ্মাকং মহাফলং ভৱিষ্যতি, যূযঞ্চ সৰ্ৱ্ৱপ্ৰধানস্য সন্তানা ইতি খ্যাতিং প্ৰাপ্স্যথ, যতো যুষ্মাকং পিতা কৃতঘ্নানাং দুৰ্ৱ্টত্তানাঞ্চ হিতমাচৰতি|
atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|
36 ৩৬ অত এৱ স যথা দযালু ৰ্যূযমপি তাদৃশা দযালৱো ভৱত|
ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|
37 ৩৭ অপৰঞ্চ পৰান্ দোষিণো মা কুৰুত তস্মাদ্ যূযং দোষীকৃতা ন ভৱিষ্যথ; অদণ্ড্যান্ মা দণ্ডযত তস্মাদ্ যূযমপি দণ্ডং ন প্ৰাপ্স্যথ; পৰেষাং দোষান্ ক্ষমধ্ৱং তস্মাদ্ যুষ্মাকমপি দোষাঃ ক্ষমিষ্যন্তে|
aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|
38 ৩৮ দানানিদত্ত তস্মাদ্ যূযং দানানি প্ৰাপ্স্যথ, ৱৰঞ্চ লোকাঃ পৰিমাণপাত্ৰং প্ৰদলয্য সঞ্চাল্য প্ৰোঞ্চাল্য পৰিপূৰ্য্য যুষ্মাকং ক্ৰোডেষু সমৰ্পযিষ্যন্তি; যূযং যেন পৰিমাণেন পৰিমাথ তেনৈৱ পৰিমাণেন যুষ্মৎকৃতে পৰিমাস্যতে|
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lōkāḥ parimāṇapātraṁ pradalayya sañcālya prōñcālya paripūryya yuṣmākaṁ krōḍēṣu samarpayiṣyanti; yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmatkr̥tē parimāsyatē|
39 ৩৯ অথ স তেভ্যো দৃষ্টান্তকথামকথযৎ, অন্ধো জনঃ কিমন্ধং পন্থানং দৰ্শযিতুং শক্নোতি? তস্মাদ্ উভাৱপি কিং গৰ্ত্তে ন পতিষ্যতঃ?
atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?
40 ৪০ গুৰোঃ শিষ্যো ন শ্ৰেষ্ঠঃ কিন্তু শিষ্যে সিদ্ধে সতি স গুৰুতুল্যো ভৱিতুং শক্নোতি|
gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|
41 ৪১ অপৰঞ্চ ৎৱং স্ৱচক্ষুষি নাসাম্ অদৃষ্ট্ৱা তৱ ভ্ৰাতুশ্চক্ষুষি যত্তৃণমস্তি তদেৱ কুতঃ পশ্যমি?
aparañca tvaṁ svacakṣuṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?
42 ৪২ স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্ৰাতস্তৱ নেত্ৰাৎ তৃণং বহিঃ কৰোমীতি ৱাক্যং ভ্ৰাতৰং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূৰ্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুৰু ততো ভ্ৰাতুশ্চক্ষুষস্তৃণং বহিঃ কৰ্ত্তুং সুদৃষ্টিং প্ৰাপ্স্যসি|
svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|
43 ৪৩ অন্যঞ্চ উত্তমস্তৰুঃ কদাপি ফলমনুত্তমং ন ফলতি, অনুত্তমতৰুশ্চ ফলমুত্তমং ন ফলতি কাৰণাদতঃ ফলৈস্তৰৱো জ্ঞাযন্তে|
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|
44 ৪৪ কণ্টকিপাদপাৎ কোপি উডুম্বৰফলানি ন পাতযতি তথা শৃগালকোলিৱৃক্ষাদপি কোপি দ্ৰাক্ষাফলং ন পাতযতি|
kaṇṭakipādapāt kōpi uḍumbaraphalāni na pātayati tathā śr̥gālakōlivr̥kṣādapi kōpi drākṣāphalaṁ na pātayati|
45 ৪৫ তদ্ৱৎ সাধুলোকোঽন্তঃকৰণৰূপাৎ সুভাণ্ডাগাৰাদ্ উত্তমানি দ্ৰৱ্যাণি বহিঃ কৰোতি, দুষ্টো লোকশ্চান্তঃকৰণৰূপাৎ কুভাণ্ডাগাৰাৎ কুৎসিতানি দ্ৰৱ্যাণি নিৰ্গমযতি যতোঽন্তঃকৰণানাং পূৰ্ণভাৱানুৰূপাণি ৱচাংসি মুখান্নিৰ্গচ্ছন্তি|
tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 ৪৬ অপৰঞ্চ মমাজ্ঞানুৰূপং নাচৰিৎৱা কুতো মাং প্ৰভো প্ৰভো ইতি ৱদথ?
aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?
47 ৪৭ যঃ কশ্চিন্ মম নিকটম্ আগত্য মম কথা নিশম্য তদনুৰূপং কৰ্ম্ম কৰোতি স কস্য সদৃশো ভৱতি তদহং যুষ্মান্ জ্ঞাপযামি|
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
48 ৪৮ যো জনো গভীৰং খনিৎৱা পাষাণস্থলে ভিত্তিং নিৰ্ম্মায স্ৱগৃহং ৰচযতি তেন সহ তস্যোপমা ভৱতি; যত আপ্লাৱিজলমেত্য তস্য মূলে ৱেগেন ৱহদপি তদ্গেহং লাডযিতুং ন শক্নোতি যতস্তস্য ভিত্তিঃ পাষাণোপৰি তিষ্ঠতি|
yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|
49 ৪৯ কিন্তু যঃ কশ্চিন্ মম কথাঃ শ্ৰুৎৱা তদনুৰূপং নাচৰতি স ভিত্তিং ৱিনা মৃদুপৰি গৃহনিৰ্ম্মাত্ৰা সমানো ভৱতি; যত আপ্লাৱিজলমাগত্য ৱেগেন যদা ৱহতি তদা তদ্গৃহং পততি তস্য মহৎ পতনং জাযতে|
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥dupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|