< Rom 13 >

1 Mitinin an chunga rachamneipungei chong an jôm ngêt rang ani. Pathien'n a phun ni nônchu tute rachamneipu om ngâi mak ngei, atûnlâia rachamneipungei khom hih Pathien'n a phun an ni.
yuṣmākam ēkaikajanaḥ śāsanapadasya nighnō bhavatu yatō yāni śāsanapadāni santi tāni sarvvāṇīśvarēṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Masikin, tukhom rachamneipu adoipu chu Pathien a phunpu an idoi ani, adoipu ngei han an chunga roijêkna tung atih.
iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|
3 Roijêkpungei hah neinun dik thopu ngei rangin chu ichi om mak ngeia, neinun dikloi thopu ngei ta rangin chu ichi an om ani. Rachamneipungei chi loia om nu nuom mo? Neinun dik tho inla hanchu nang minpâk an tih.
śāstā sadācāriṇāṁ bhayapradō nahi durācāriṇāmēva bhayapradō bhavati; tvaṁ kiṁ tasmān nirbhayō bhavitum icchasi? tarhi satkarmmācara, tasmād yaśō lapsyasē,
4 Na satna ranga Pathien tîrlâmngei kêng an ni. Hannirese, neinun dikloi no thôn chu chi roh, khandai hah an chôi papai nimak kêng. Pathien tîrlâmngei an nia, neinun dikloi tho ngei chunga taksia dûkmintongpu ngei an ni.
yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva|
5 Masikin, Pathien dûkmintongna chi sik vaiin niloiin, ni sielesarietna sik khomin rachamneipungei chong no jôm ngêt rang ani.
ataēva kēvaladaṇḍabhayānnahi kintu sadasadbōdhādapi tasya vaśyēna bhavitavyaṁ|
6 Masika han kêng chôiruol nin chôi ngâi, rachamneipungei han an sintum asân an thôn chu Pathien sin an tho kêng ani.
ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Pêkna rang murdia pêk roi, pilman pêk rang anînchu pêk ungla, mimala le neinun man chôi rang anînchu chôi ungla, miritna le minlalna minlang pe ngei roi.
asmāt karagrāhiṇē karaṁ datta, tathā śulkagrāhiṇē śulkaṁ datta, aparaṁ yasmād bhētavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Lungkham inmu inlômna ti loiin chu tute kôm ite intâng no roi, ei miriem champui lungkhampu han Balam a jôm mikhip zoi ani.
yuṣmākaṁ parasparaṁ prēma vinā 'nyat kimapi dēyam r̥ṇaṁ na bhavatu, yatō yaḥ parasmin prēma karōti tēna vyavasthā sidhyati|
9 Chongpêkngei, “Inrê no roh, mi that no roh, inru no roh, mita ôi no roh,” ti ngei le chongpêk dang ngei murdi hih, “Nangma nên lungkham angin nu bunga mingei lungkham roh,” ti hin a kaikhôm zit ani.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dēhi, lōbhaṁ mā kārṣīḥ, ētāḥ sarvvā ājñā ētābhyō bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prēma kurvvityanēna vacanēna vēditā|
10 Mi nu lungkhamin chu an chunga asaloi tho tet no tinia, lungkhamna chu Balam pumpui jôm mikhipna ani.
yataḥ prēma samīpavāsinō'śubhaṁ na janayati tasmāt prēmnā sarvvā vyavasthā pālyatē|
11 Atûnlâi neinun omtie nin riet sik le a in ngei inthoi zora ani tatak zoi ti nin riet sikin maha ki ril ani, atûna hin chu ei iem phut lâia nêkin chu ei sanminringna hah anâi uol zoi.
pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|
12 Jân hih ase ok zoia, khuovâr rang kêng ani zoi. Masikin ajîng sintho ngei hah mong ei ta a avâra indoina râlrovo invo ei ti u.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Sûna om ngâi mingei angin enhoitakin om ei ti u, junêk omhoina le ju inrûiin om loiin hurindit le inditnasaloi songloiin, insuol le innarsân khom om loiin.
atō hētō rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgarasō mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 Pumapa Jisua Khrista râlrovongei hah lâk ungla, nin taksa nunsie nina ôina saloi ngei thangminsuo rang bôk no roi.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|

< Rom 13 >