< Luke 23 >

1 Hanchu, ântûpngei murdi an inthoia, Pilat makunga Jisua an tuonga.
tataḥ sabhāsthāḥ sarvvalōkā utthāya taṁ pīlātasammukhaṁ nītvāprōdya vaktumārēbhirē,
2 “Hi mi hin, kin mingei anôk tieng a ruoia, Caesar kôma khom chôiruol chôi no roi,” a tipea. “Mapêna, ama reng Messiah rêng ki ni ântia, kin sûr ani,” tiin an nôna.
svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|
3 Pilat'n, “Judangei rêng mo nani?” tiin a rekela. Hanchu, “Ani, mi ni ti zoi hate” tiin a thuona.
tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|
4 Hanchu, Pilat'n, Ochaisingei le mipui ngei kôma, “Hi mi hih theiloi mintumna rang abi reng mu mu-ung” a tipe ngeia.
tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān|
5 Hannisenla, anni han, “Galilee ram renga phutin hi mun dên rakin Judea ram pumpuia, a minchua, a minjêla,” tiin an nôn uol uola.
tatastē punaḥ sāhaminō bhūtvāvadan, ēṣa gālīla ētatsthānaparyyantē sarvvasmin yihūdādēśē sarvvāllōkānupadiśya kupravr̥ttiṁ grāhītavān|
6 Hanchu, Pilat'n ha chong hah a riet lehan, “Galilee mi mo ni ni” tiin a rekela.
tadā pīlātō gālīlapradēśasya nāma śrutvā papraccha, kimayaṁ gālīlīyō lōkaḥ?
7 Galilee rama mi ani iti a rietin chu, Herod kôma a tîra; Herod khom Jerusalema a om lâitak ani.
tataḥ sa gālīlpradēśīyahērōdrājasya tadā sthitēstasya samīpē yīśuṁ prēṣayāmāsa|
8 Jisua a mûn chu a râisân oka, a thurchi a lei rieta, amu rang a nuomna a lei sôt zoi sikin. Jisua sininkhêl mu rang khom a sabei sa ani.
tadā hērōd yīśuṁ vilōkya santutōṣa, yataḥ sa tasya bahuvr̥ttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kr̥tvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kr̥tavān|
9 Masikin, Herod'n chong rekelna tamtak a neia, ania, Jisua'n thuon maka.
tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ nōvāca|
10 Ochai Inlalngei le Balam minchupungei mântieng an hôn thîna, Jisua an nôn uol uola.
atha pradhānayājakā adhyāpakāśca prōttiṣṭhantaḥ sāhasēna tamapavadituṁ prārēbhirē|
11 Herod le a râlmingeiin Jisua an phenênga, esêl takin tusiem thonân an manga; male kancholi inchuol an minhaka, Pilat kôm an tîr nôk zoi.
hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|
12 Hâni lelea han Herod le Pilat hah mal an inchanga, ma mâna han chu râla lei om an ni.
pūrvvaṁ hērōdpīlātayōḥ parasparaṁ vairabhāva āsīt kintu taddinē dvayō rmēlanaṁ jātam|
13 Hanchu, Pilat'n Ochaisingei, ruoipungei, mipui ngei a koitûpa.
paścāt pīlātaḥ pradhānayājakān śāsakān lōkāṁśca yugapadāhūya babhāṣē,
14 An kôma, “Hi mi hin mipui ngei aletieng a ruoisiet, tiin ko kôm nin hong tuonga, ania, hin nin makung renga ke ena, nin nôn lam angin ite theiloina man mu-ung.
rājyaviparyyayakārakōyam ityuktvā manuṣyamēnaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kr̥tvāpi prōktāpavādānurūpēṇāsya kōpyaparādhaḥ sapramāṇō na jātaḥ,
15 Herod khomin a theiloina man maka, masikin ei kôma a hongtîr nôk ani. Athina rang dôrin hi mi hin ite tho minchâina nei mak.
yūyañca hērōdaḥ sannidhau prēṣitā mayā tatrāsya kōpyaparādhastēnāpi na prāptaḥ|paśyatānēna vadhahētukaṁ kimapi nāparāddhaṁ|
16 Masikin jêm ka ta mojôk ki tih” a tia.
tasmādēnaṁ tāḍayitvā vihāsyāmi|
17 (Kalkân kût rachamin Pilat'n mi intâng inkhat an rangin a mojôk pe ngâi ani)
tatrōtsavē tēṣāmēkō mōcayitavyaḥ|
18 Mipui ngeiin an hêta, “That roh, kin rangin Barabbas mi mojôk pe roh” an tia.
iti hētōstē prōccairēkadā prōcuḥ, ēnaṁ dūrīkr̥tya barabbānāmānaṁ mōcaya|
19 Barabbas chu khopuia injêlna le mithat sika jêlina intâng ani.
sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
20 Pilat'n chu Jisua mojôk rang a nuom sikin, mipui ngei kôma atharin a ti nôka.
kintu pīlātō yīśuṁ mōcayituṁ vāñchan punastānuvāca|
21 Hannisenla, an hêtkhuma, “Khrosa jêmdel roh, Khrosa jêmdel roh” an tia.
tathāpyēnaṁ kruśē vyadha kruśē vyadhēti vadantastē ruruvuḥ|
22 Pilat'n, avoithumnân, an kôma, “Imo a tho minchâina? Athina rangin a minchâina mu mu-ung! jêm ka ta, mojôk ki tih,” a tia.
tataḥ sa tr̥tīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kr̥tavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kēvalaṁ tāḍayitvāmuṁ tyajāmi|
23 Hannisenla, rôl inring theidôrin, Jisua chu khrosa jêmdel rangin an ti ngita. Hanchu an iniekin a mene zoia.
tathāpi tē punarēnaṁ kruśē vyadha ityuktvā prōccairdr̥ḍhaṁ prārthayāñcakrirē;
24 An ngên lam angin Pilat'n aroi a masata;
tataḥ pradhānayājakādīnāṁ kalaravē prabalē sati tēṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādidēśa|
25 an nuom lam angin, injêlna sika mithata intângpu a mojôk pea, Jisua chu an ning an nuoma an lo rangin an kôma a pêk ngei zoi.
rājadrōhavadhayōraparādhēna kārāsthaṁ yaṁ janaṁ tē yayācirē taṁ mōcayitvā yīśuṁ tēṣāmicchāyāṁ samārpayat|
26 Hanchu, râlmingeiin Jisua an tuonga, an se lâiin a riming Simon Cyrene mi khosûng renga khopuilien hong pan an tonga. An sûra, khros an min ruputa, Jisua nûka an min lôna.
atha tē yīśuṁ gr̥hītvā yānti, ētarhi grāmādāgataṁ śimōnanāmānaṁ kurīṇīyaṁ janaṁ dhr̥tvā yīśōḥ paścānnētuṁ tasya skandhē kruśamarpayāmāsuḥ|
27 Mipui tamtakin an jûia, an lâia nupang senkhat ngei chu an châa, an chapa.
tatō lōkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ|
28 Jisua'n an tieng ânheia, “Jerusalem nupangngei o, micha no roi, nangni le nin nâingei rangin chap roi.
kintu sa vyāghuṭya tā uvāca, hē yirūśālamō nāryyō yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
29 Nikhuo a hong tung tir zoi, mingeiin, ‘nupang a chingngei, nâi vong ngâi loi ngei, nâi neiloingei chu an ralvân asa pe bah na!’ la tîng an tih.
paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
30 Ha tikin chu mingeiin muolngei kôma, ‘Ni del roh,’ la tîng an tih. Muolngei kôma, ‘Ni thup roh’ la tîng an tih.
tadā hē śailā asmākamupari patata, hē upaśailā asmānācchādayata kathāmīdr̥śīṁ lōkā vakṣyanti|
31 Thing aringa luo hi ang takin a thôn te, achâr vanga te i ang takin mo tho ta nih,” a tia.
yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē?
32 Hanchu, midang inik, mipuoloi, ama leh that sa rangin an tuonga.
tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ|
33 Hanchu, “Luru mun” an ti mun an tungin chu mahan Jisua khrosa an jêmdela, mipuoloi inik a voitieng inkhat a chang tieng inkhat.
aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśē vividhuḥ; taddvayōraparādhinōrēkaṁ tasya dakṣiṇō tadanyaṁ vāmē kruśē vividhuḥ|
34 Jisua'n, “O Pa, ngâidam ngei roh, imo an tho an riet loi kêng,” a tia. Hanchu taruo sânin a puon an insema.
tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|
35 Hanchu mipui indingin an thîra, Juda ruoipungeiin, “Mi dangngei chu a mojôk ngâia, Pathien ithang, ani tatakin chu, a thenin jôk rese” tiin an êroa.
tatra lōkasaṁghastiṣṭhan dadarśa; tē tēṣāṁ śāsakāśca tamupahasya jagaduḥ, ēṣa itarān rakṣitavān yadīśvarēṇābhirucitō 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|
36 Râlmingei khomin an khorâia; a kôma an honga ju thûr an pêka.
tadanyaḥ sēnāgaṇā ētya tasmai amlarasaṁ datvā parihasya prōvāca,
37 A chunga, “Judangei rêng na nîn chu ne theiin jôk roh bah!” an tia.
cēttvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa|
38 A chunga, “Hi mi hih Judangei Rêng ani” iti miziek a oma.
yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata|
39 Mipuoloi inkhat an makhâi han êro chongin a kôma, “Messiah nimak che mo? jôk inla, keini khom mi mojôk sa roh” a tia.
tadōbhayapārśvayō rviddhau yāvaparādhinau tayōrēkastaṁ vinindya babhāṣē, cēttvam abhiṣiktōsi tarhi svamāvāñca rakṣa|
40 Inkhatpa han a ngoa a kôma, “Pathien ni chi loi mo? Ama leh in-ang banga dûk min mintong hih.
kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍōsi,
41 Eini chu ei sintho man ei man rangtum piel ei man ani, aniatachu, ama chu ite tho minchâina nei mak,” a tia.
yōgyapātrē āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanēna kimapi nāparāddhaṁ|
42 Hanchu, Jisua kôma, “Jisua Rêngin nu juong tikin ni riettit roh,” a tia.
atha sa yīśuṁ jagāda hē prabhē bhavān svarājyapravēśakālē māṁ smaratu|
43 Hanchu, Jisua'n a kôma, “Chong kên khâm, avien ko kôma Paridise'a om ni tih,” a tipea.
tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi|
44 Hanchu, sûnlâi dâr sômleinik renga kholoi dârthum dênin, nisa avâr ân ngama, ram pumpui a jîngkhap zoi.
aparañca dvitīyayāmāt tr̥tīyayāmaparyyantaṁ ravēstējasōntarhitatvāt sarvvadēśō'ndhakārēṇāvr̥tō
45 Hanchu, Biekina puonjâr hah inikin a kêrphata.
mandirasya yavanikā ca chidyamānā dvidhā babhūva|
46 Jisua'n rôl inring takin ânieka, “O Pa, na kuta ka ratha ka bâng,” a tia. Mahah a ti zoiin chu a rang achat zoi.
tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau|
47 Hanchu, râlmi ulienpu han neinun omtie a mûn chu, “Inkhel loiin midik ani khet” tiin Pathien a minpâk zoia.
tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
48 Ha enhoi ithîra mipui intûpngei han neinun omtie an mûn chu, ngâisieta rôp ruchumin an in tieng an kîr nôk zoi.
atha yāvantō lōkā draṣṭum āgatāstē tā ghaṭanā dr̥ṣṭvā vakṣaḥsu karāghātaṁ kr̥tvā vyācuṭya gatāḥ|
49 Jisua mêlrietngei le nupangngei murdi Galilee ram renga ama hong jûingeiin lâtaka indingin an thîra.
yīśō rjñātayō yā yā yōṣitaśca gālīlastēna sārddhamāyātāstā api dūrē sthitvā tat sarvvaṁ dadr̥śuḥ|
50 Hanchu Judea ram, Arimathea khuo mi a riming Joseph a oma. Ama hah midik, mi mirit om, Pathien Rêngram juong tung rang lei ngâk mi ania. Roijêkpungei lâia mi inkhat nikhomrese an roi masat lam le an sintho lam nuom loi mi ani.
tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apēkṣamāṇō
yihūdidēśīyō 'rimathīyanagarīyō yūṣaphnāmā mantrī bhadrō dhārmmikaśca pumān
52 Pilat kôma a sea Jisua ruok a zonga.
pīlātāntikaṁ gatvā yīśō rdēhaṁ yayācē|
53 Hanchu ruok hah a musuma, rosom puonin a thoma, thân, lungkuo ihel tute la minjâlna ngâi loia a min jâla.
paścād vapuravarōhya vāsasā saṁvēṣṭya yatra kōpi mānuṣō nāsthāpyata tasmin śailē svātē śmaśānē tadasthāpayat|
54 Hanchu, sûn rangnga ni ania, Sabath ni phut rang ani zoia.
taddinamāyōjanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|
55 Galilee ram renga nupang Jisua hong jûi ngei hah Joseph ngei leh an sea, thân le Jisua ruok an dar tie khom an mua.
aparaṁ yīśunā sārddhaṁ gālīla āgatā yōṣitaḥ paścāditvā śmaśānē tatra yathā vapuḥ sthāpitaṁ tacca dr̥ṣṭvā
56 Hanchu ina an sea, mirimhoi le sariekngei ruok pol rangin an sinsiema. Balam angin Sabathnin chu an ingam zoi.
vyāghuṭya sugandhidravyatailāni kr̥tvā vidhivad viśrāmavārē viśrāmaṁ cakruḥ|

< Luke 23 >