< Walumi 9 >
1 Eyanga elyoli hwa Kilisiti. Seyangailenga, humwoyo gwene eshudila pandwemo nane hwidala Opepo Ofinjile,
ahaM kAJcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyameva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana etat sAkSyaM dadAti|
2 huje huli azugumile ohogosi abhawe hwa saga humaliha muhati yemwoyo gwane.
mamAntaratizayaduHkhaM nirantaraM khedazca
3 Nezagazilishe ane nemwene alogwe abhehwe hutali nu Kilisiti huje aholo bhane, bhala abheshikholo shane ashilile obele.
tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAnto bhavitum aiccham|
4 Abhene bha Israeli. Bhabhehwelwe huje bhana, abhe tufiwe ayangane, ezawadi eya logwe, hupute Ongolobhe, na malagano.
yatasta isrAyelasya vaMzA api ca dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratijJAH pitRpuruSagaNazcaiteSu sarvveSu teSAm adhikAro'sti|
5 Ebhene bhabhatagalizizye ohwo Kilisiti ahenzele enshinshi akwate obele oguu - huje oyo uo Ngolobhe wa bhoti. Wope ayeme hwaje wilawila. Amina. (aiōn )
tat kevalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda Izvaro yaH khrISTaH so'pi zArIrikasambandhena teSAM vaMzasambhavaH| (aiōn )
6 Sehuje amalagano ga Ngolobhe hujezikunilwe afishe. Sehuje kila mutu wali Israeli nasebha Israeli bhebho.
Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMze ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|
7 Sehuje bhoti bhali bhana bha Abulahamu huje bhali bhana bhakwe bhebho. Lakini, “naashilile u Isaka abhana bhaho waikwiziwa.”
aparam ibrAhImo vaMze jAtA api sarvve tasyaiva santAnA na bhavanti kintu ishAko nAmnA tava vaMzo vikhyAto bhaviSyati|
8 Hweli hwahuje, abhana abha mbele sagabhana bha Ngolobhe. Lakini abhana abhe ahadi bhahwenyezewa huje ebha ndabhana.
arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta evezvarasya santAnA na bhavanti kintu pratizravaNAd ye jAyante taevezvaravaMzo gaNyate|
9 Elilizuu elyahadi: “Nane majira ego naye hweza, nu Sala aipata omwana.”
yatastatpratizrute rvAkyametat, etAdRze samaye 'haM punarAgamiSyAmi tatpUrvvaM sArAyAH putra eko janiSyate|
10 Sagalyalyeli tu, lakini pamaade u Lebeka abhapate evyanda hwa mtu omo, o Isaka udaada wetu-
aparamapi vadAmi svamano'bhilASata IzvareNa yannirUpitaM tat karmmato nahi kintvAhvayitu rjAtametad yathA siddhyati
11 hwahuje abhana bhali nsele apapwe na alibado abhombe ijambo lyolyonti elinza au ibhibhi, huje ikusudi elya Ngolobhe alengane nachagule lyemelele, wala sehuje humiza, lakini sehwahuje yola wahukwizya.
tadarthaM ribkAnAmikayA yoSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhe dhRte tasyAH santAnayoH prasavAt pUrvvaM kiJca tayoH zubhAzubhakarmmaNaH karaNAt pUrvvaM
12 Lyayagwilwe huje, “Ogosi abhahutumishile ododo.”
tAM pratIdaM vAkyam uktaM, jyeSThaH kaniSThaM seviSyate,
13 Nashi sashili huje lyahandihwe: “U Yakobo nagene, lakini u Esau navitilwe.”
yathA likhitam Aste, tathApyeSAvi na prItvA yAkUbi prItavAn ahaM|
14 Hwa huje tiyanje yenu? Huje lihweli ilenga hwa Ngolobhe? Huje dadi
tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|
15 Hwa huje eyaanga ahusu oMusa, “embabhe neisajilo hula wembahusajile, na ebhabhe ne sajilo hwola wembahusajile.”
yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamevAnugRhlAmi, yaJca dayitum icchAmi tameva daye|
16 Hwa huje bhasi, saga yuyo oyo wabhahwanze, wala sagayuyo oyo wanyila, lakini hwa huje yu Ngolobhe, hwa huje abhonesha asajile.
ataevecchatA yatamAnena vA mAnavena tanna sAdhyate dayAkAriNezvareNaiva sAdhyate|
17 Hwa huje aamazu gayanga hwa Falao, “Hwa huje ega goti galinsini ambuinule, huje ebhoneshe aguvu zyane ashilile wewe, nahuje iitawa lyane lirumbelelwe ensi yoti.”
phirauNi zAstre likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayituJca tvAM sthApitavAn|
18 Huje bhasi, Ongolobhe abhane sajilohwa wowoti wagene, nahwola wahugana, ahubheha abhe hali.
ataH sa yam anugrahItum icchati tamevAnugRhlAti, yaJca nigrahItum icchati taM nigRhlAti|
19 Nantele ubhayanje hwalini, “Yenu alola ikosa? Yo lihu wagamalile agajimbile amambo gakwe?”
yadi vadasi tarhi sa doSaM kuto gRhlAti? tadIyecchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyate?
20 Ahosi yakwe, omwanadamu, awewe nanu woyanga kinyume nu Ngolobhe? Huhweli aweze hane lyolyoti lya hahabhombelwe hayanga hwula wahabhombele, “Huje yenu wambombele eshi ane?”
he Izvarasya pratipakSa martya tvaM kaH? etAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTre kiM kathayiSyati?
21 Je wabhomba sagali nehaki hwilongo elyaleganyizye evyombo humatumizi gega hweli afumilane nuvilima ulaula, ne shombo esha mwabho shibha na matumizi kila siku?
ekasmAn mRtpiNDAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?
22 Wole nashi Ongolobhe, umwene alitayali wabhonesye enkuni yakwe naabhombe amaha gakwe amanyishe, ajimbile navumilile huiye evyombo evya enkumi vyevibhehwelwe kwajili ya goje?
IzvaraH kopaM prakAzayituM nijazaktiM jJApayituJcecchan yadi vinAzasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;
23 Woole nkashile abhombile enga abhonesye ohwinji we utukufu wakwe hu vyombo evya rehema, avibeshele tayali kwajili yeutukufu?
aparaJca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kevalayihUdinAM nahi bhinnadezinAmapi madhyAd
24 Wole kashile abhombile eli, je hulitu, hwa huje nate alitwizizye sagahuje afume Wayahudi, nantele afume nahwa bhantu bha Mataifa?
asmAniva tAnyAhvayati tatra tava kiM?
25 Nashi sayanga mwa Oseya: “Embabhakwizye abhantu bhane bhabhali saga bhantu bhane, nuula wagene natele nuula wasaga agenwe.
hozeyagranthe yathA likhitam Aste, yo loko mama nAsIt taM vadiSyAmi madIyakaM| yA jAti rme'priyA cAsIt tAM vadiSyAmyahaM priyAM|
26 Na abhabhe huje pala palyayagwilwe hwa bhene, 'amwesagamlibhantu bhane,' pala bhezekwiziwe 'abhana bha Ngolobhe wali mwomi.”'
yUyaM madIyalokA na yatreti vAkyamaucyata| amarezasya santAnA iti khyAsyanti tatra te|
27 O Isaya alila ashilile nebha Israeli, “Huje abhazye abhana bha Israeli engelinashi usanga gwa mbahali, ebabhe nashi bhebhasageye bhazabhe nashi bhabhahwokolewe.
isrAyelIyalokeSu yizAyiyo'pi vAcametAM prAcArayat, isrAyelIyavaMzAnAM yA saMkhyA sA tu nizcitaM| samudrasikatAsaMkhyAsamAnA yadi jAyate| tathApi kevalaM lokairalpaistrANaM vrajiSyate|
28 Hwa huje Ogosi abhahweje izuu lyakwe hwumwanya na pansi, sasele nahwa utimilifu.
yato nyAyena svaM karmma parezaH sAdhayiSyati| deze saeva saMkSepAnnijaM karmma kariSyati|
29 Nashi oIsaya sayanjile ehale, “Nashi Ogosi owemanjeshi sagatilesheye akhosi ouzao kwaajili yaliti, angatili nashi e Sodoma, nangatibhombilwe nashi e Gomora.
yizAyiyo'paramapi kathayAmAsa, sainyAdhyakSaparezena cet kiJcinnodaziSyata| tadA vayaM sidomevAbhaviSyAma vinizcitaM| yadvA vayam amorAyA agamiSyAma tulyatAM|
30 Tibhayanje genu lelo? huje abhantu abhe Mataifa huje bhahali sagabhahwanza elyoli bhapente elyoli, elyoli huimani.
tarhi vayaM kiM vakSyAmaH? itaradezIyA lokA api puNyArtham ayatamAnA vizvAsena puNyam alabhanta;
31 Lakini abha Israeli, bhahazile ikalata elyelyoli, sagayiifishie.
kintvisrAyellokA vyavasthApAlanena puNyArthaM yatamAnAstan nAlabhanta|
32 Yenu yalyesho? Hwa huje sagabhaiyazile huimani, bali huu matendo. Wabomele pamwanya yiwee na bhabomelee,
tasya kiM kAraNaM? te vizvAsena nahi kintu vyavasthAyAH kriyayA ceSTitvA tasmin skhalanajanake pASANe pAdaskhalanaM prAptAH|
33 nashi seyagwilwe enyenye, endigonizye iee elya abomelee, hu Sayuni nahuje owakose. Omwene wahuposhela hwelii sagabhakenyesewe.
likhitaM yAdRzam Aste, pazya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAraJca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa jano na trapiSyate|