< Walumi 6 >

1 Tiyanje yenu eshi? Lendelele humbibhi huje owene wanjelele?
prabhUtarUpeNa yad anugrahaH prakAzate tadarthaM pApe tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|
2 Haa. Ata tatifwiye hu mbibhi tibhawezye ntele adele hwenyo?
pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?
3 Huje semumenye aje bhala bhabhahojile hwa Kilisiti bhahojile hufwa yakwe?
vayaM yAvanto lokA yIzukhrISTe majjitA abhavAma tAvanta eva tasya maraNe majjitA iti kiM yUyaM na jAnItha?
4 Taliti syelelwe tetinomwene ashilile owoziwa hufwa. Eli lyabhombwilwe aje eshi huje shila oKilisiti shabhosewe afume hufwa ashilile otutumusu owa Baba, aje eshi natetiwezye ajende huu pya owa dele.
tato yathA pituH parAkrameNa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanena tena sArddhaM mRtyurUpe zmazAne saMsthApitAH|
5 Eshi nkashile tikhomenywe peka nawo hushifwani eshefwa yakwa, nantele taikhomanyiziwa hufwa yakwe.
aparaM vayaM yadi tena saMyuktAH santaH sa iva maraNabhAgino jAtAstarhi sa ivotthAnabhAgino'pi bhaviSyAmaH|
6 Ate timenyu eshi, outu wetu owehale wakhobhehenywe pamo nawo, aje eshi obele ogwe mbibhi gunankanye. Eli lyafumile aje neshi tisihwendelele bhatumwa bhe mbibhi.
vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastena sAkaM kruze'hanyateti vayaM jAnImaH|
7 Omwene yali afwiye abhombwilwe wehaki alengane nezambe.
yo hataH sa pApAt mukta eva|
8 Eshi nkashele tifwiye pamo no Kilisiti, tihwamini aje tidela pamo nomwene nantele.
ataeva yadi vayaM khrISTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviSyAma ityatrAsmAkaM vizvAso vidyate|
9 Timenye aje oKilisiti azyozyelwe afume hwabha fwe saga fwe nantele efwa saga ehutabhala nantele.
yataH zmazAnAd utthApitaH khrISTo puna rna mriyata iti vayaM jAnImaH| tasmin kopyadhikAro mRtyo rnAsti|
10 Hwa huje eshi ejango eyafwe shafwiye humbibhi, afwiye limo hwajili ya bhoti hata eshi edelo zyadela adela hwajili ya Ngolobhe.
aparaJca sa yad amriyata tenaikadA pApam uddizyAmriyata, yacca jIvati tenezvaram uddizya jIvati;
11 Hwi dala lyelyo, namwe huje muhwanziwa ahwibhazye aje bhafwe hu mbibhi, aje bhomi hwa Ngolobhe hwa Kilisiti oYesu.
tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTenezvaram uddizya jIvanto jAnIta|
12 Hwa huje esho esiluhusu ezambe etabhale ombele gwaho aje obhene shishi hu nyonyo zyakwe.
aparaJca kutsitAbhilASAn pUrayituM yuSmAkaM martyadeheSu pApam AdhipatyaM na karotu|
13 Osihwefwe esehemu ezyembele gwaho humbibhi nashi evyombo vyasaga viline haki. Eshi hwifumi mwemwe hwa Ngolobhe. Nashi bhali bhomi afume hufwe eshi zifumi esehemu ezye mabele genyu abhe vyombo vyehaki hwa Ngolobhe.
aparaM svaM svam aGgam adharmmasyAstraM kRtvA pApasevAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn Izvare samarpayata svAnyaGgAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|
14 Mganje aileshe zambe ebha tabhale hwa huje sagamli pasi yendajizyo, huje pasi wene.
yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|
15 Yenu eshi tibhombe embibhi hwa huje sutihweli pansi ye ndajizyo, huje pasi ayewene? Ha aa.
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
16 Semmenye aje hwamwene yuoyo yali muhwifumya mwemwe nashi atumwi mwamuli mwemwe mubhabhe bhatumi bhakwe omwene, yahwanziwa humwogope? Eshi lyoli hata nkashile amwemuli bhatumwa bhezambe eyo yebha twalila hufwa naje bhatumwa mwa bheshishi wauwatwalila huhaki.
yato mRtijanakaM pApaM puNyajanakaM nidezAcaraNaJcaitayordvayo ryasmin AjJApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, etat kiM yUyaM na jAnItha?
17 Hwa huje asalifiwe Ongolobhe! Huje mwali bhatumwa bhe mbibhi, eshi mwahogope afume humwoyo ela yeli yefudizyo zyamwapewilwe.
aparaJca pUrvvaM yUyaM pApasya bhRtyA Asteti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manobhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdo bhavatu|
18 Mbhombwilwe wene afume mbibhi na mbhombwilwe ubhe bhatumwa bhi haki.
itthaM yUyaM pApasevAto muktAH santo dharmmasya bhRtyA jAtAH|
19 Eyanga nashi je mtu owe sababu ye mabhine age mabele getu huje nashi shila shamwahefwizye eviungo evyambelegwenyu abhe bhatumwa bhe chafu ne mbibhi zya zili nashi ezyo, eshifumi eviungo evye mabelegenyu aje mulibhatumwa bhe haki hu wozwo.
yuSmAkaM zArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhRtyatve nijAGgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatve nijAGgAni samarpayata|
20 Hwa hubhe pamwali bhatumwa bhembibhi mwali wene huje nelyoli.
yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattA Asta|
21 Hu siku ezyo, mwali nidodolo lyali hu hunongwa gali geshi mulola esoni hwego? Hwa huje efumilo yenongwa eyo hufwe.
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuSmAkaM ko lAbha AsIt? teSAM karmmaNAM phalaM maraNameva|
22 Hwa hubhe eshi mubhombwilwe wene shibhala ne mbibhi na mubhombeshe abhe bhatumwa bha Ngolobhe, mli nidodola huajili yewozye. Afume huwoni owewila. (aiōnios g166)
kintu sAmprataM yUyaM pApasevAto muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpaJca phalam Aste| (aiōnios g166)
23 Hwa huje emposhezi ye mbibhi hufwe eshiopezi owu wene wilawila owa Ngolobhe huje womi owe wilawila hwa Kilisiti oYesu Ogosi wetu. (aiōnios g166)
yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTenAnantajIvanam IzvaradattaM pAritoSikam Aste| (aiōnios g166)

< Walumi 6 >