< Oufunuo 11 >
1 Ehapewilwe ilanzi nashi endesa enyapimile. Nabhozewa, “Sogola opime ihekalu elya Ngolobhe na madhabahu, na bhala bhabhaputa mhati yakwe.
anantaraM parimANadaNDavad eko nalo mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyezvarasya mandiraM vedIM tatratyasevakAMzca mimISva|
2 Lelo osahapime ieneo elya mhati elya wonza huhekalu, afwatanaje bhabhapiye abhantu ebhe Mataifa. Bhakhanye ekhaya enyinza hunsiki owemezi amashomi gane na gabhele.
kintu mandirasya bahiHprAGgaNaM tyaja na mimISva yatastad anyajAtIyebhyo dattaM, pavitraM nagaraJca dvicatvAriMzanmAsAn yAvat teSAM caraNai rmarddiSyate|
3 Embabhapele aketi bhane bhabhele amadaraka aga kuwe hunsiki 1, 260, bhailha bhakwete amagunila.”
pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyate tAvuSTralomajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|
4 Ebha aketi makwigabhele ege mizeituni nevinala vibhele vyashele vyemeleye pitagalila elya Gosi owe nsi.
tAveva jagadIzvarasyAntike tiSThantau jitavRkSau dIpavRkSau ca|
5 Nkashele omntu yoyonti abhawamule abhavwalaza, isoho lifuma mmalomu gabho nabhavwalazye abhibhi bhabho. Wawonti yawanza abhavwalazye lazima afwe hwidala eli.
yadi kecit tau hiMsituM ceSTante tarhi tayo rvadanAbhyAm agni rnirgatya tayoH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituM ceSTate tenaivameva vinaSTavyaM|
6 Ebha aketi bhali nowezo owafunje emwanya aje envula esatonye wakati bhakuva. Bhali ne nguvu owagalulanye amenze abhe lidanda na khome ensi shila shashonti eshikhomo owakati wawonte nabhasongwa.
tayo rbhaviSyadvAkyakathanadineSu yathA vRSTi rna jAyate tathA gaganaM roddhuM tayoH sAmarthyam asti, aparaM toyAni zoNitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNDaiH pRthivIm AhantuJca tayoH sAmarthyamasti|
7 Owakati na hwaibha bhamalile oshuhuda wabho ola omnyama yafuma hwilende lyeshele selili no malishio aibhomba ibho hwa bhene. Aibhamena nabhagoje. (Abyssos )
aparaM tayoH sAkSye samApte sati rasAtalAd yenotthitavyaM sa pazustAbhyAM saha yuddhvA tau jeSyati haniSyati ca| (Abyssos )
8 Amabele gabho gaigona mmtaa ogwe mji ogosi (gwashele nashi gukwiziwa Sodoma ne Misri) pashele Ogosi wabho apete amayemba.
tatastayoH prabhurapi yasyAM mahApuryyAM kruze hato 'rthato yasyAH pAramArthikanAmanI sidomaM misarazceti tasyA mahApuryyAMH sanniveze tayoH kuNape sthAsyataH|
9 Hunsiku zitatu ne nusu bhamo bhafumile hwa mwabho bhe bhantu, hwikabela, njango ne kila nsi bhaihwenya amabele gabho na sabhaifumia eshibali eshabhehwe mnkongwa.
tato nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdino nAnAdezIyAzca bahavo mAnavAH sArddhadinatrayaM tayoH kuNape nirIkSiSyante, tayoH kuNapayoH zmazAne sthApanaM nAnujJAsyanti|
10 Bhala bhebhakhala munsi bhaisha hwabhene nashanjilile, hata natumilane empesya husababu yabho yakuwa bhabhele bhabhapiye amayemba bhala bhabhakheye munsi.
pRthivInivAsinazca tayo rhetorAnandiSyanti sukhabhogaM kurvvantaH parasparaM dAnAni preSayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsino yAtanAM prAptAH|
11 Lelo hunsiki zitatu ne nusu omwoi gwe womi afume hwa Ngolobhe ehaibhinji bhape bhaihwemelela humanama gabho. Oowgo ogosi hwaibhinjira bhala bhabhalola.
tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTe tau caraNairudatiSThatAM, tena yAvantastAvapazyan te 'tIva trAsayuktA abhavan|
12 Nantele bhaihomvwa esauti engosi afume amwanya yaibhabhozya, “Enzi ohu!” Bhape bhaibhala pamwanya amwanya hwibhengo, wakati abhibhi bhabho bhaiyenya.
tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam etad ArohatAM tatastayoH zatruSu nirIkSamANeSu tau meghena svargam ArUDhavantau|
13 Husala eyo hwaibha nitensya igosi na emo eyekumi yemji yaigwa. Abhantu lufu saba bhaigogwa nitensya bhabhaisagala bhomi bhaiyewa naahupele uluzuvyo Ongolobhe owa mwanya.
taddaNDe mahAbhUmikampe jAte puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tena bhUmikampena hatAH, avaziSTAzca bhayaM gatvA svargIyezvarasya prazaMsAm akIrttayan|
14 Epa lwabho olwabhele pashilile. Enya! Epa lwabho eyatatu ehwenza ninali.
dvitIyaH santApo gataH pazya tRtIyaH santApastUrNam Agacchati|
15 Nantele ontomi owa saba akhomile ipenga lyakwe, ne sauti engosi zya yanjile amwanya naje, “Omwene owa pansi uli umwene wa Gosi wetu owa Kilisiti wakwe. Aitawala wilawila.” (aiōn )
anantaraM saptadUtena tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiSiktasya tArakasya ca| tena cAnantakAlIyaM rAjatvaM prakariSyate|| (aiōn )
16 Nantele agogolo amalongo gabhele na bhane bhabhali bhakheye mumatengo geshimwene hwitagalila hwa Ngolobhe bhagwiye bhene pansi pensi, hu maso gabho bhasungeme pansi, bhape waputile Ongolobhe.
aparam IzvarasyAntike svakIyasiMhAsaneSUpaviSTAzcaturviMzatiprAcInA bhuvi nyaGbhUkhA bhUtvezvaraM praNamyAvadan,
17 Bhayanjile, “Tafumya ousalifyo wetu huliwe, Gosi Ngolobhe, wotawala amwanya huvyonti, washele ohweli na washele wahali, husababu oyejile enguvu yaho engosi na hwande atawale.
he bhUta varttamAnApi bhaviSyaMzca parezvara| he sarvvazaktiman svAmin vayaM te kurmmahe stavaM| yat tvayA kriyate rAjyaM gRhItvA te mahAbalaM|
18 Ebhensi bhavitilwe, lakini ilyoyo lyaho lyenzele. Eshi hufishile hwabhafwe alongwe nawe abhapele atumishi bhaho akuwa, bhetehele na bhala bhabhali nowoga witawa lyaho, bhonti bhabhele bhashe sebhahwanziwa hata hashe nabhe nguvu. No wakati waho ufishile owabha nankanye bhala bhashele bhanankanyaga ensi.”
vijAtIyeSu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlo 'sau vicAro bhavitA yadA| bhRtyAzca tava yAvanto bhaviSyadvAdisAdhavaH|ye ca kSudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariSyate| gantavyazca yadA nAzo vasudhAyA vinAzakaiH||
19 Nantele ihekalu lya Ngolobhe amwanya lya viguliwe ne mopgoso yemalagano gakwe lyabhoneshe muhati lye hekalu yakwe. Hwali nendabho ezyemwanga, ibwago, engulumo ezyelapushe, intesya elensi, na mawe ge mvula.
anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye ca niyamamaJjUSA dRzyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarazilAvRSTizcaitAni samabhavan|