< Oufunuo 10 >
1 Nantele nalola ontumi owamwabho ogosi awhiha pansi afume amwanya. Ali apanyilwe mmanama whali nolukwe olwe nvula pamwanya pitwe lyakwe. Hu maso gakwe whali nansi isanya namanama gakwe hwali nashi ikhatizizo elye mwoto.
anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dR^iShTaH, sa parihitameghastasya shirashcha meghadhanuShA bhUShitaM mukhamaNDala ncha sUryyatulyaM charaNau cha vahnistambhasamau|
2 Akhatizize ibangili idodo mkhono gwakwe iyalyali likwinsiwe, wape abheshele inama lyakwe ilelo pamwanya yensombi ninama lyakwe elya humongo pamwanya eyensi enyomosu.
sa svakareNa vistIrNamekaM kShUdragranthaM dhArayati, dakShiNacharaNena samudre vAmacharaNena cha sthale tiShThati|
3 Nantele abwajili esauti eyapamwanya nashi ensama naguluma, nabwajile esauti eradi saba zyaguluma.
sa siMhagarjanavad uchchaiHsvareNa nyanadat ninAde kR^ite sapta stanitAni svakIyAn svanAn prAkAshayan|
4 Wakati owo eradi saba nazya guluma, nali epalamila asimbe, lelo ehonwa esauti afume amwanya eyanga, “Hwuta ibhe siri hala hashele eradi saba zianjile. “Osaisimbe.”
taiH sapta stanitai rvAkye kathite. ahaM tat lekhitum udyata AsaM kintu svargAd vAgiyaM mayA shrutA sapta stanitai ryad yad uktaM tat mudrayA Nkaya mA likha|
5 Nantele ontumi yehalolile ayemelee pamwanya yensombi na pansi apomosu, ahavosya okhono gwakwe amwanya
aparaM samudramedinyostiShThan yo dUto mayA dR^iShTaH sa gaganaM prati svadakShiNakaramutthApya
6 na lape hwola yakhala wila wila — yabhombele emwanya vyonti vyaviri mnsi vyonti vyavili mnsombi vyonti vyaviliomwo: “Sehwaibha wolobhele nantele. (aiōn )
aparaM svargAd yasya ravo mayAshrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramedinyostiShThato dUtasya karAt taM vistIrNa kShudragranthaM gR^ihANa, tena mayA dUtasamIpaM gatvA kathitaM grantho. asau dIyatAM| (aiōn )
7 Nantele isikulila, ontumi owasaba naipalamila akhome ipenga lyakwe, huje esiri ya Ngolobhe ehaibha etimiziwe, nashi satangazyeze hwatumishi bhakwe akuwa.”
kintu tUrIM vAdiShyataH saptamadUtasya tUrIvAdanasamaya Ishvarasya guptA mantraNA tasya dAsAn bhaviShyadvAdinaH prati tena susaMvAde yathA prakAshitA tathaiva siddhA bhaviShyati|
8 Esauti yahayonvwezye afume amwanya ehambozezye nantele: “Bhala, ega ibangili idodo lyaliguliwe lyashele lili mkhono owantumi yayemeleye pamwanya pensumbi napamwanya pansi enyomosu.”
aparaM svargAd yasya ravo mayAshrAvi sa puna rmAM sambhAShyAvadat tvaM gatvA samudramedinyostiShThato dUtasya karAt taM vistIrNaM kShudragranthaM gR^ihANa,
9 Nantele ehabhalile hwantumi nahubhozye ampele ibangili idodo. Ambozezye, “Ega ibhangili olye. Embalenganye evyanda vyaho vibhe no khali, lelo hwilomu lyao libhabhe linza nashi owoshi.”
tena mayA dUtasamIpaM gatvA kathitaM grantho. asau dIyatAM| sa mAm avadat taM gR^ihItvA gila, tavodare sa tiktaraso bhaviShyati kintu mukhe madhuvat svAdu rbhaviShyati|
10 Nahega ibangili idodo afume mkhono ogwa ntumi nalyee. Lyali linza nashi owoshi mwilomu lyane, lelo nenalya evyananda vyane vyabhabhaga.
tena mayA dUtasya karAd grantho gR^ihIto gilitashcha| sa tu mama mukhe madhuvat svAdurAsIt kintvadanAt paraM mamodarastiktatAM gataH|
11 Shesho zimo esauti zyambozyeze, “Ohwanziwa akuwe nantele afwatane abhantu abhinji, ensi, enjngo na amwene.”
tataH sa mAm avadat bahUn jAtivaMshabhAShAvadirAjAn adhi tvayA puna rbhaviShyadvAkyaM vaktavyaM|