< Mathayo 8 >

1 U Yesu lwahiha pansi afume mwigamba, impuga ya bhantu yahasojeliye.
yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|
2 Umukoma umo ahasugamiye hwilongolela lyakwe ahaga gosi inlabha umponye.”
ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|
3 U Yesu agolosyaa inyabhe yakwe ankhata amponya apona unkoma wepa.
tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye. ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|
4 Uyesu amuuzya aga, “Usahayanje hwa muntu wowonti. Bhalaga uyilolesye hwa mputi ufumye ni sadaka ye u Musa ahalajizizye ajili yiushuhuda hubhabhinu bhebhaponile mbina”
tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|
5 U Yesu lwahafiha hu Kapernaumu, un'gosi umo ahinza ahamuuzya
tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,
6 ahaga, “Gosi uwimbombo wani agonile hukhaya apoozizye ivinama vibhabha haani.”
he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|
7 U Yesu aga ishi, “Imbahwinze humponye.”
tadAnIM yIshustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariShyAmi|
8 Ugosi ayanga aga, 'Yesu, ani si ndinithamani mapaka uyinjile muhati munyumba yani yanga izwi lwene uwimbombo abhapone.
tataH sa shatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vA NmAtram Adishatu, tenaiva mama dAso nirAmayo bhaviShyati|
9 Pipo ani indi na mamlaka, indina sikari bhebhali pansi yani. Nkenaga bhala 'nkenaga inza ahwinza nuuwimbo wani abhomba shinisho.'
yato mayi paranidhne. api mama nideshavashyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|
10 U Yesu lwaahinvwa iga, ahaswijile nahubha bhuzye bhala bhebhahafwataga, “Lyoli ihumbabhuzya sindolile nkalumo umuntu uwilwitiho mu Israeli.
tadAnIM yIshustasyaitat vacho nishamya vismayApanno. abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye. api naitAdR^isho vishvAso mayA prAptaH|
11 Ihubhabhuzya, bhinji bhahayiyinza afume humashariki na humagharibi, bhabhakhale pameza peka nu Abrahimu, Isaka, nu Yakobo, hu bhumwini uwahumwanya.
anyachchAhaM yuShmAn vadAmi, bahavaH pUrvvasyAH pashchimAyAshcha disha Agatya ibrAhImA ishAkA yAkUbA cha sAkam militvA samupavekShyanti;
12 Lelo abhana bhibhumwini bhahayitagwa huhisi ha hunzi, hwehwaha yibha na lile na sye amino.”
kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|
13 U Yesu ahamuzya ugosi, “Bhalaga! ndeshe shuyitishe zibhombeshe shinisho huliwe uwimbombo ahaponile isaa yiyila.
tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|
14 U Yesu lwahafiha hukhaya hwa Petro, ahanola umayivyala wakwe wa Petro agonile abhinile inzegema.
anantaraM yIshuH pitarasya gehamupasthAya jvareNa pIDitAM shayanIyasthitAM tasya shvashrUM vIkShA nchakre|
15 U Yesu ahakhata inyobhe yakwe ni nzegema yepa apona. Adamuha ahande humpute hubhombele imbombo.
tatastena tasyAH karasya spR^iShTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSheve|
16 Lwe hwabha lyabhela, bhahabhaleta hwa Yesu abhantu abhimpepo. Abhaputila impepo zyepa bhapona.
anantaraM sandhyAyAM satyAM bahusho bhUtagrastamanujAn tasya samIpam AninyuH sa cha vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMshcha nirAmayAn chakAra;
17 Pepinipo gahaloleshe gala gegahayangwilwe nu ukuwa u Isaya aje, “U Yesu ahejile inpungo zyitu na ahazibhusizye imbina zyitu”
tasmAt, sarvvA durbbalatAsmAkaM tenaiva paridhAritA| asmAkaM sakalaM vyAdhiM saeva saMgR^ihItavAn| yadetadvachanaM yishayiyabhaviShyadvAdinoktamAsIt, tattadA saphalamabhavat|
18 U Yesu lwahalola abhantu bhabhungine bhanzyunguliye, ahajile bhabhale uupande uwinji uwi nsumbi iya hu Galilaya.
anantaraM yIshushchaturdikShu jananivahaM vilokya taTinyAH pAraM yAtuM shiShyAn Adidesha|
19 Unsimbi ahinza hwa Yesu ahaga, “Mwalimu, imbahufwate poponti pubhala.”
tadAnIm eka upAdhyAya Agatya kathitavAn, he guro, bhavAn yatra yAsyati tatrAhamapi bhavataH pashchAd yAsyAmi|
20 U Yesu amuzya imbweha zilina mina ni uyonyi zilinivyanswi, lakini u Yesu sali ni nyumba na pagone na pamo.”
tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|
21 Umwanafunzi uwamwabho ahamwuzya ahaga, “Gosi ilabha uruhusa imbale insyile uyise wani.”
anantaram apara ekaH shiShyastaM babhAShe, he prabho, prathamato mama pitaraM shmashAne nidhAtuM gamanArthaM mAm anumanyasva|
22 Lakini u Yesu ahamuzya ahaga, “Unifwate, bhaleshe abhafwe bhasyilane bhibho.”
tato yIshuruktavAn mR^itA mR^itAn shmashAne nidadhatu, tvaM mama pashchAd AgachCha|
23 U Yesu na ahinjila mwitooli, abhanafunzi bhakwe bhahinjiye mwitooli.
anantaraM tasmin nAvamArUDhe tasya shiShyAstatpashchAt jagmuH|
24 Aminzi, gaha yingana munsumbi mpaka itooli lyahagubishilwe na minzi, lakini u Yesu ahagonile.
pashchAt sAgarasya madhyaM teShu gateShu tAdR^ishaH prabalo jha nbhshanila udatiShThat, yena mahAtara Nga utthAya taraNiM ChAditavAn, kintu sa nidrita AsIt|
25 Abhanafunzi bhakwe bhahinza hudamusye bhahaga twokole tihwanda afwe!”
tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|
26 U Yesu ahaga, “Muhwogopanshi, mubhilwitiho uludodo?” Ahadamuha na huyikhajile impepo ni nsumbi pamandi hwabha myee,
tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|
27 abhalume bhahaswijile bhaga, “Umuntu unu alibhulibhuli huje ni mpepo izya munsumbi zihumwitiha umwene?”
aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAj nAgrAhiNau? kIdR^isho. ayaM mAnavaH|
28 U Yesu lwa ahinza hunsi iya Magadala, abhalume bhabhili bhahali ni mpepo bhahakhomana nawo. Bhahafumiye humbipa bhahali bhakhali haani numo umuntu wahashilaga idala lila.
anantaraM sa pAraM gatvA giderIyadesham upasthitavAn; tadA dvau bhUtagrastamanujau shmashAnasthAnAd bahi rbhUtvA taM sAkShAt kR^itavantau, tAvetAdR^ishau prachaNDAvAstAM yat tena sthAnena kopi yAtuM nAshaknot|
29 Bhahakholile na jeishi, tilinahenu nawe mwana wa Ngulubhi? Uyinzile ipa hutiyinvye ahabhalilizyo she hasili?”
tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?
30 Ishi hwahali impuga ingosi iyingurubhi lyahadimaga sepahali patali hani pebhahali,
tadAnIM tAbhyAM ki nchid dUre varAhANAm eko mahAvrajo. acharat|
31 impepo zyahalilaga hwa Yesu naje, “Tifume titwale mumpuga yingurubhi.”
tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|
32 U Yesu ahazibhuzya impepo ahaga, bhalaji mungurubhi. Impepo zila lwezyahinjila mungurubhi, ingurubhi zyahashimbiliye munsumbi afume, mwigamba zyahafwila muminzi.
tadA yIshuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Ashritavantau, tadA te sarvve varAhA uchchasthAnAt mahAjavena dhAvantaH sAgarIyatoye majjanto mamruH|
33 Abhalume bhebhahadimaga ingurubhi bhashimbiye. Lwe bhahala humujini bhahayinje zyonti zyezyahafuniye hwa alume bhebhahali nimpepo.
tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
34 Ikhaya yonti yahinza atangane nu Yesu. Lwe bhahanola u Yesu bhahamuzya aje ayepe mumpaha zyabho.
tato nAgarikAH sarvve manujA yIshuM sAkShAt karttuM bahirAyAtAH ta ncha vilokya prArthayA nchakrire bhavAn asmAkaM sImAto yAtu|

< Mathayo 8 >